समाचारं

शियान् राष्ट्रिय सांस्कृतिक उद्यानस्य आधिकारिकं उद्घाटनं जातम्!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्त

रक्तसंस्कृत्या ऐतिहासिकभावनाभिः च परिपूर्णं नगरम्

राष्ट्रीय सांस्कृतिक उद्यान

आधिकारिकतया शियान्नगरे उद्घाटितम्

इदमस्ति

लांग मार्च राष्ट्रिय सांस्कृतिक उद्यान (पश्चिमी युन्नान खण्ड) २.

युन्क्सी-मण्डलं गहनं रक्तं सांस्कृतिकविरासतां विद्यमानं पुरातनं क्रान्तिकारीक्षेत्रम् अस्ति । ली क्षियानियन्, हे लाङ्ग्, जू क्षियाङ्गकियान्, चेङ्ग जिहुआ, जू हैडोङ्ग इत्यादयः सेनायाः नेतृत्वं कृतवन्तः यत् युन्क्सी-नगरे "नव-अन्तः अष्ट-आउट् च" अभवन् । चतुर्थी लालसेना शाङ्गजिन्-नगरस्य युन्लिङ्ग्-नगरे रक्तरंजितं युद्धं कृतवती, तृतीय-लालसेना बैयान्झाइ-नगरे रक्तशासनस्य स्थापनां कृतवती, २५ तमे लालसेना च अत्र हुबेई-हेनान्-शान्क्सी-क्रांतिकारी-अड्डस्य स्थापनां कृतवती, तस्याः क्रियाकलापाः वर्षद्वयं अष्ट च यावत् अचलन् मासाः । २५ तमे लालसेना उत्तरे शान्क्सी-नगरं प्राप्तवती प्रथमा चीनीयश्रमिकाणां कृषकाणां च लालसेना आसीत् ।

२५ तमे लालसेनायाः क्रान्तिकारीसङ्घर्षः भव्यः आसीत्, युन्क्सी-मण्डलं च सदैव संघर्षस्य अग्रणी आसीत्, स्थिरः पृष्ठभागः च अस्ति , दानविरोधी सेना, दानविरोधी दलं च । २०२१ तमस्य वर्षस्य जुलैमासे राष्ट्रियसांस्कृतिकनिकुञ्जनिर्माणस्य अग्रणीसमूहेन युन्क्सी इत्यस्य लाङ्गमार्चराष्ट्रीयसांस्कृतिकनिकुञ्जनियोजनस्य "एकः अक्षः चत्वारि रेखाः च" इति समग्रस्थानिकरूपरेखायाः "चतुर्रेखा"निर्माणव्याप्तेः समावेशः कृतः