समाचारं

करी ओलम्पिकस्य अनन्तरं २ क्रीडासु १७ त्रि-पॉइण्टर्-आघातं कृतवान् तथा च सः जेम्स् इत्यस्मात् अधिकं एम.वी.पी.

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-ओलम्पिक-क्रीडा दूरम् अस्ति, अमेरिकी-पुरुष-बास्केटबॉल-दलः स्वर्णपदकैः सह गृहं गतवान् तथापि अमेरिकी-पुरुष-बास्केटबॉल-दलस्य अन्तिम-योग्य-आधारित-पुरस्कारस्य विषये किमपि वक्तुं शक्नुवन्ति प्रसिद्धः "लेब्रान् जेम्स्" स्किप् बेलेस् इत्यनेन जेम्स् इत्यस्य विस्फोटः कृतः यत् सः अस्य ओलम्पिकक्रीडायाः एम.वी.पी. करी-जेम्स्-योः मध्ये ओलम्पिक-एम.वी.पी.

स्किप् वस्तुतः जेम्स् इत्यस्य एम.वी.पी. अन्तिमपक्षे फ्रांसदेशस्य दलं पराजितस्य बहुकालं न व्यतीतवान् तदा स्किप् टिप्पणीं कृतवान् यत् "क्षम्यतां, जेम्स् एम.वी.पी जेम्स्।अस्य लेखस्य आरम्भे तत् वाक्यम्। तस्य मतेन गतक्रीडाद्वये करी इत्यस्य प्रदर्शनं वीरतापूर्णम् आसीत्, तस्य विना विजयः असम्भवः स्यात्, एम.वी.पी. सः अपि अवदत् यत् एम.वी.पी.

मम विश्वासः अस्ति यत् बहवः प्रशंसकाः स्किप् इत्यस्य दृष्टिकोणेन सह सहमताः भविष्यन्ति, यत् एकः प्रश्नः उत्पद्यते यत् ओलम्पिक-एमवीपी समग्रतया, अथवा एकस्य वा द्वयोः वा क्रीडायाः परिणामेषु निर्भरं भवति वा?