समाचारं

एएफसी चॅम्पियन्स् लीग् द्वितीयस्तरीयः ड्रॉ : झेजियांग-दलः प्रथमस्तरस्य अस्ति, ताइशान् अपि प्रथमस्तरस्य भविष्यति यदि सः भागं गृह्णाति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त १२ एएफसी इत्यस्य आधिकारिकसमाचारानुसारं २०२४/२५ एएफसी चॅम्पियन्स् लीग् द्वितीयलीगस्य भागं गृह्णन्तः ३२ दलाः १६ अगस्त दिनाङ्के स्थानीयसमये अपराह्णे ३ वादने कुआलालम्पुरनगरे समूहनिर्वाहसमारोहं करिष्यन्ति ८ समूहाः सन्ति ( पूर्वपश्चिमे एशियायां प्रत्येकं ४ समूहाः), प्रत्येकस्मिन् समूहे ४ दलाः सन्ति, प्रतियोगिता १७ सितम्बर् तः ५ दिसम्बर् पर्यन्तं गृहे विदेशे च गोल-रोबिन् प्रारूपेण क्रीडिता भविष्यति ।

विशिष्टं वर्गीकरणं यथा भवति ।

पश्चिम एशिया क्षेत्र : १.

पॉट 1: मुबारक स्टील (ईरान), घर्राफ स्पोर्ट्स (कतार)/दुबई युवा राष्ट्रीय (यूएई), अल वाकारा (कतार), बुराइदा सहयोग (सऊदी अरब), अल वाकारा (कतार)

द्वितीयः गियरः - तबरीज ट्रैक्टर (ईरान), शारजाह एफसी (यूएई), नस्साफ (उज्बेकिस्तान), वायुसेना एफसी (इराक)

घटः ३ : अल हुसैन (जोर्डन), इस्तिकलाल (ताजिकिस्तान), मोहुन बागान (भारत), हल्दिया (बहरीन)