समाचारं

दक्षिणकोरियादेशस्य एच् डी हुण्डाई मरीन इत्यस्य योजना अस्ति यत् समुद्रीय अमोनिया-इन्धन-इञ्जिनस्य उत्पादनप्रक्रियायाः त्वरिततां कर्तुं शक्नोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशे चीनदूतावासस्य आर्थिकव्यापारिककार्यालयस्य अनुसारं दक्षिणकोरियादेशस्य "INEW24" इति संस्थायाः ८ अगस्तदिनाङ्के सूचना दत्ता यत् एचडी हुण्डाई मरीन् अमोनिया-इन्धन-सञ्चालित-इञ्जिनस्य विकासं त्वरितरूपेण कर्तुं योजनां करोति, सितम्बरमासस्य पूर्वमेव प्रक्षेपणं च करोति ७ दिनाङ्के जहाज-उद्योगस्य सूत्राणां अनुसारं यथा विश्वे कार्बन-उत्सर्जनस्य प्रतिबन्धाः निरन्तरं कठिनाः भवन्ति, तथैव जहाज-कार्बन-उत्सर्जनस्य न्यूनीकरणं महत्त्वपूर्णः विषयः अभवत् अतः अमोनिया-इन्धन-सञ्चालित-इञ्जिनस्य उपयोगेन जहाज-विकार्बनीकरण-ऊर्जा-परिवर्तन-योजनाभिः बहु ध्यानं आकर्षितम् अस्ति

अन्येषां इन्धनानाम् तुलने अमोनिया दग्धः सति कार्बनस्य उत्पादनं न करोति तथा च ग्रीनहाउस-वायु-उत्सर्जनं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति । तदतिरिक्तं दक्षिणकोरियादेशस्य बृहत्तमेन जहाजनिर्माणसमूहेन एच् डी हुण्डाई समूहेन एसटीएक्स हेवी इण्डस्ट्रीज इत्यस्य अधिग्रहणस्य समाप्तेः अनन्तरं ३१ जुलै दिनाङ्के समुद्री डीजलइञ्जिननिर्माणक्षेत्रे "विश्वस्य प्रथमः" "विश्वस्य तृतीयः" च आधिकारिकतया विलयः अभवत् एतेन सामरिक-अधिग्रहणेन एचडी हुण्डाई-मरीन् विश्वस्य बृहत्तमस्य जहाज-इञ्जिनस्य रूपेण स्वस्य अग्रणीस्थानं अधिकं सुदृढं करिष्यति तस्मिन् एव काले पर्यावरण-अनुकूल-इञ्जिन-प्रौद्योगिकीम् साझां कृत्वा दक्षिणकोरिया-देशे द्वय-इन्धन-इञ्जिनस्य "स्थानीयीकरणं" साकारं करिष्यति, तथा च सहायतां करिष्यति कोरियादेशस्य जहाजनिर्माणकम्पनयः वैश्विकजहाजनिर्माणउद्योगे वर्चस्वं धारयन्ति कार्बन ऊर्जारूपान्तरणं मूलचालकशक्तिं प्रदाति । एचडी मॉडर्न मरीन सम्बद्धाः जनाः अवदन् यत् जहाजनिर्माण-उद्योगे ऊर्जा-रूपान्तरणस्य डिकार्बनीकरणस्य मूल-चालकशक्तिः पर्यावरण-अनुकूल-इञ्जिन-प्रौद्योगिकी अस्ति एचडी-मॉडर्न-मरीन् स्वस्य सशक्त-प्रौद्योगिक्याः आधारेण वैश्विक-समुद्री-इञ्जिन-बाजारे स्वस्य अग्रणीस्थानं अधिकं सुदृढं करिष्यति |.

प्रतिवेदन/प्रतिक्रिया