2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् स्पेशल संवाददाता वाङ्ग यी] वालस्ट्रीट् जर्नल् इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं कृत्रिमबुद्धिः (AI) भारतीयप्रौद्योगिकी आउटसोर्सिंग् उद्योगं विध्वंसयति, अतः बहूनां रोजगारस्य हानिः भवितुम् अर्हति। भारतीयसॉफ्टवेयर-सेवा-उद्योग-उद्योग-सङ्घस्य आँकडानि दर्शयन्ति यत् मार्च-मासपर्यन्तं विगतवर्षे भारतस्य प्रौद्योगिकी-आउटसोर्सिंग्-उद्योगेन केवलं ६०,००० नूतनानि कार्याणि सृज्यन्ते, यत् दशकाधिके वार्षिकवृद्धिः न्यूनतमा अस्ति भारतस्य त्रयाणां बृहत्तमानां प्रौद्योगिकीकम्पनीनां (टाटा कन्सल्टन्सी सर्विसेज, इन्फोसिस्, विप्रो च) कुलकर्मचारिणां संख्या अस्मिन् एव काले ६०,००० तः अधिका न्यूनीभूता
रिपोर्ट्-अनुसारं भारतस्य प्रौद्योगिकी-आउटसोर्सिंग्-उद्योगे सम्प्रति ५४ लक्षं कर्मचारीः अस्ति तथा च २५० अरब अमेरिकी-डॉलर्-व्यापार-परिमाणं वर्तते, यत् भारतीय-अर्थव्यवस्थायाः प्रायः ८% भागं भवति एच् एस बी सी इत्यस्य अनुसारं एस एण्ड पी ५०० सूचकाङ्के ८०% अधिकाः कम्पनीः केचन कार्याणि भारताय बहिः प्रदत्तानि सन्ति । अतः एआइ यदा प्रौद्योगिकी-आउटसोर्सिंग्-व्यापारं प्रभावितं करोति तदा भारतीय-अर्थव्यवस्थां अपि प्रभावितं करोति ।
“ए.आइ.-इत्यनेन प्रौद्योगिकी-आउटसोर्सिंग्-उद्योगे श्रम-तीव्रतायाः न्यूनतायाः प्रवृत्तिः तीव्रताम् अयच्छति यत्र एकदा कम्पनयः सामान्यतया ग्राहकानाम् उपरि परियोजनायां कार्यं कुर्वतां कर्मचारिणां संख्यायाः आधारेण शुल्कं गृह्णन्ति स्म, तत्र शुल्कं अधुना अधिकतया केवलं वितरितपरिणामेषु बद्धं भवति "जनशक्तिस्य वैश्विकमागधा न्यूनीभवति, तस्मिन् न्यूनतायाः भारतस्य भागः अस्पष्टः अस्ति, परन्तु अहं किञ्चित् निराशावादी अस्मि" इति एमआईटी-संस्थायाः स्लोन-विद्यालयस्य प्रबन्धन-विद्यालयस्य प्राध्यापकः डैनियल ली अवदत् परन्तु एआइ इत्यनेन केचन पुरातनव्यापाराः समाप्ताः कृत्वा नूतनाः सृज्यन्ते इति बहवः भारतीयाः उद्योगकार्यकारीः आशावादीः सन्ति ।
भारतस्य प्रौद्योगिकी-आउटसोर्सिंग-उद्योगः वर्तमानस्य मन्दतायाः कारणं कृत्रिमबुद्धिः, स्वचालनं च न अपितु महामारी-काले अधिक-नियुक्तिः इति वदति । महामारीकाले अस्मिन् उद्योगे एकस्मिन् वर्षे ४५०,००० नूतनानि कार्यस्थानानि सृज्यन्ते स्म । तदपि टाटा कंसल्टेंसी सर्विसेज इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी हार्लिकः वदति यत् "भविष्यस्य भूमिकानां कृते उच्चस्तरस्य समीक्षात्मकचिन्तनस्य, डिजाइनस्य, सामरिकलक्ष्यनिर्धारणस्य, रचनात्मकसमस्यानिराकरणस्य च आवश्यकता भविष्यति
एतादृशानां प्रौद्योगिकी-आउटसोर्सिंग-कम्पनीनां कृते कौशलस्य उन्नयनं सर्वदा एव प्रमुखः विषयः आसीत्, ते च एतादृशानि प्रक्रियाणि उत्पादानि च अनुसृत्य अधिकं लाभं दातुं शक्नुवन्ति । उद्योगनेतारः अवगच्छन्ति यत् काल-सेण्टर्-सदृशाः निम्न-स्तरीय-आउटसोर्सिंग्-व्यापाराणां क्षयः नियतिः अस्ति, यद्यपि प्रक्रियायां अपेक्षितापेक्षया अधिकं समयः भवितुं शक्नोति |.
भारतस्य प्रौद्योगिकी-आउटसोर्सिंग्-उद्योगस्य कृते आव्हानम् अपि अस्ति यत् देशे विशालः डिजिटल-प्रतिभा-अन्तरालः अस्ति | भारतस्य १५ लक्षं अभियांत्रिकी-छात्राणां २०% तः न्यूनाः अस्मिन् उद्योगे प्रविशन्ति इति अनुमानं भवति । भारतीयसॉफ्टवेयर-सेवा-उद्यम-उद्योग-सङ्घस्य भविष्यवाणी अस्ति यत् डिजिटल-प्रतिभा-आपूर्ति-माङ्ग-अन्तरं २०२३ तमे वर्षे २५% तः २०२८ तमे वर्षे २८%-२९% यावत् विस्तारं प्राप्स्यति
एसोसिएशनेन उक्तं यत् भारतीयप्रौद्योगिकी उद्योगेन आगामिषु २-३ वर्षेषु एआइ इत्यादीनां उन्नतकौशलस्य माङ्गं पूरयितुं वर्तमानकर्मचारिणां आर्धाधिकानां पुनः प्रशिक्षणस्य आवश्यकता वर्तते। बृहत्कम्पनयः स्वकर्मचारिणां एआइ विषये प्रशिक्षणं आरब्धवन्तः। उदाहरणार्थं टाटा परामर्शसेवाभिः स्वस्य २०० तः अधिकानां प्रचलितानां एआइ-परियोजनानां आवश्यकतानां पूर्तये आन्तरिकः एआइ-प्रशिक्षणकार्यक्रमः आरब्धः । इन्फोसिस्, विप्रो च एआइ-प्रशिक्षणस्य बृहत्कार्यक्रमेषु अपि निवेशं कृतवन्तौ ।