समाचारं

विदेशीयमाध्यमेन एतां वार्ता भग्नवती यत् अस्मिन् वर्षे iPhone इत्यस्मिन् बहु परिवर्तनं नास्ति, एप्पल् आगामिवर्षे iPhone 17 "Air" इति प्रक्षेपणं कर्तुं शक्नोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent Technology News, August 12, विदेशीयमाध्यमानां समाचारानुसारं आगामिनि iPhone 16 श्रृङ्खलायाः Apple इत्यस्य लक्ष्यं आगामिवर्षे अधिकानि नवीननवीनमाडलस्य प्रक्षेपणपर्यन्तं स्थिरविक्रयणं निर्वाहयितुम् अस्ति।

यतः एप्पल् २०२० तमे वर्षे स्वस्य iPhone उत्पादपङ्क्तिं पूर्णतया अद्यतनं कृत्वा नूतनानि डिजाइनं 5G प्रौद्योगिकी च प्रवर्तयति स्म, तस्मात् उत्पादे प्रमुखः परिवर्तनः न अभवत् । अस्मिन् वर्षे प्रदर्शिता iPhone 16 श्रृङ्खला एषा प्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति। यद्यपि गतवर्षस्य iPhone 15 Pro इत्यनेन टाइटेनियम मिश्रधातु आवरणस्य आरम्भः कृतः तथापि तस्य मूलभूतकार्यक्षमता पूर्ववर्ती इव एव अस्ति । यद्यपि iPhone 14 Pro द्वारा प्रारब्धः "Smart Island" इति इन्टरफेस् नवीनता इति प्रशंसितः अस्ति तथापि 13 Pro इत्यस्य तुलने मौलिकपरिवर्तनानि न आनयति, तथा च 13 Pro इत्यस्य 12 इत्यस्य तुलने केवलं लघुसमायोजनानि सन्ति

चत्वारि आगामिनि iPhone 16 श्रृङ्खला मॉडल् विद्यमानसंस्करणैः सह डिजाइनरूपेण सुसंगताः एव तिष्ठन्ति इति अपेक्षा अस्ति तथा च ब्रेकथ्रू नूतनानि विशेषतानि न प्रवर्तयिष्यन्ति।

iPhone 16 श्रृङ्खलायां अपेक्षितानां नूतनानां विशेषतानां अवलोकनं निम्नलिखितम् अस्ति:

--एप्पल् इंटेलिजेन्स् एप्पल् इत्यस्य आर्टिफिशियल इन्टेलिजेन्स् सूट् इत्यस्य मुख्यविक्रयबिन्दुः भविष्यति। सम्पूर्णा iPhone 16 श्रृङ्खला Apple Intelligence इत्यस्य समर्थनं करिष्यति, तथा च एतत् विशेषता iPhone 15 Pro श्रृङ्खलायाः सह अपि पश्चात्तापं सङ्गतं भविष्यति । तथापि एतानि नवीनविशेषतानि उपयोक्तृभ्यः उन्नयनार्थं प्रलोभयितुं पर्याप्ताः भविष्यन्ति वा इति अस्पष्टम् । उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् एतानि विशेषतानि एव उपयोक्तृभ्यः उन्नयनार्थं पर्याप्तकारणानि न सन्ति ।

--Iphone 16 इत्यस्य non-Pro संस्करणे नूतनं Action बटनं भविष्यति, यत् विशेषता गतवर्षस्य उच्चस्तरीयमाडलयोः पूर्वमेव प्रतिबिम्बितम् आसीत् । तस्मिन् एव काले एप्पल् इत्यनेन iOS 18 इत्यस्मिन् अधिकं व्यक्तिगतं नियन्त्रणकेन्द्रं अनुकूलनीयं लॉक् स्क्रीन विकल्पं च प्रवर्तयितम्, येन Action बटनस्य अद्वितीयं मूल्यं न्यूनीकर्तुं शक्यते

--डिजाइनस्य दृष्ट्या न्यूनातिन्यूनं नूतने Pro मॉडल् मध्ये SLR कॅमेरा इव नूतनं कॅमेरा नियन्त्रण बटनं फ़ोनस्य दक्षिणभागे भविष्यति। उपयोक्तारः स्वयम्केन्द्रीकरणं सक्रियं कर्तुं ट्याप् कृत्वा पुनः नुदित्वा फोटोग्राफं ग्रहीतुं शक्नुवन्ति । तदतिरिक्तं उपयोक्तारः छायाचित्रं, विडियो च गृह्णन्ते सति जूम्-कार्यं प्राप्तुं बटन्-उपरि स्लाइड् अपि कर्तुं शक्नुवन्ति ।

--Pro मॉडलस्य कृते स्क्रीन आकारे अपि अल्पवृद्धिं आनेतुं शक्यते: Pro मॉडलस्य स्क्रीन आकारः 6.1 इञ्च् तः 6.3 इञ्च् यावत् वर्धते, Pro Max मॉडल् 6.7 इञ्च् तः प्रायः 6.9 इञ्च् यावत् वर्धते .

--रङ्गाः अपि अद्यतनाः भविष्यन्ति। Pro मॉडल् विद्यमानस्य नीलवर्णस्य स्थाने नूतनवर्णेन स्थापयितुं शक्नोति, तथा च कतिपयवर्षेभ्यः पूर्वं लोकप्रियं गुलाबसुवर्णवर्णं पुनः प्रवर्तयितुं शक्नोति । तदतिरिक्तं चत्वारि अपि नवीनमाडलाः नूतनेन A18 चिपेन सुसज्जिताः भविष्यन्ति तथा च एप्पल् इंटेलिजेन्स् चालयितुं आवश्यकानि न्यूनतमविन्यासापेक्षां पूरयितुं 8GB रनिंग् मेमोरी सह मानकरूपेण आगमिष्यन्ति।

यदि भवान् सम्प्रति पुरातनं iPhone उपयुङ्क्ते तर्हि एते उन्नयनं निःसंदेहं सुन्दरं सुधारं भविष्यति-यद्यपि तेषां तत्कालं आवश्यकता न भवेत्। एप्पल् कृते नूतनानि मॉडल् क्रयणस्य उन्मादं प्रेरयितुं असम्भाव्यम् इति भासते। वस्तुतः एप्पल् इत्यनेन प्रदत्तस्य नवीनतमस्य कार्यप्रदर्शनस्य दृष्टिकोणस्य अनुसारं कम्पनीयाः एव एतादृशी अपेक्षा नास्ति इति दृश्यते, यत् अस्मिन् त्रैमासिके iPhone वृद्धेः पूर्वानुमानं कर्तुं तेषां असफलतायाः कारणात् स्पष्टम् अस्ति। यदि एप्पल् महतीं विक्रयवृद्धिं अपेक्षते तर्हि बहिः जगति केचन संकेताः प्राप्तव्याः आसन्।

iPhone इत्यस्य वायुसंस्करणं २०२५ तमे वर्षे प्रारम्भं कर्तुं शक्यते

२०२५ तमस्य वर्षस्य प्रतीक्षया iPhone उत्पादपङ्क्तिः निःसंदेहं प्रमुखपरिवर्तनानां आरम्भं करिष्यति । एप्पल् २०२५ तमस्य वर्षस्य आरम्भे एव नूतनं iPhone SE इत्येतत् विमोचयिष्यति इति अपेक्षा अस्ति, यत् २०२२ तः एप्पल् इत्यस्य निम्नस्तरीय-फोनेषु प्रथमं प्रमुखं उन्नयनं भविष्यति । नूतनं SE इत्येतत् iPhone 14 इत्यस्य सदृशं भविष्यति, यत्र स्पष्टतरं OLED प्रदर्शनं भविष्यति । एप्पल् इन्टेलिजेन्स् प्रौद्योगिक्याः अपि समर्थनं करिष्यति इति वक्तुं नावश्यकता वर्तते। यदि एप्पल् नूतनस्य iPhone SE इत्यस्य मूल्यं प्रायः US$500 इति निर्धारयितुं शक्नोति तर्हि एतत् उत्पादं विपण्यां लोकप्रियं विकल्पं भविष्यति इति अपेक्षा अस्ति।

आगामिवर्षस्य सितम्बरमासे iPhone 17 श्रृङ्खलायाः प्रक्षेपणेन अधिकानि महत्त्वपूर्णानि परिवर्तनानि आगमिष्यन्ति इति अपेक्षा अस्ति, यत् नूतनप्रकारस्य स्मार्टफोनम् आनयिष्यति - यत् प्रसिद्धेन प्रौद्योगिकीपत्रकारेन Mark Gurman इत्यनेन "The fourth iPhone model" इति परिभाषितम्।

वर्षाणां यावत् एप्पल् चतुर्थं फ़ोन मॉडल् अन्वेषयति यत् उपभोक्तृभ्यः आकर्षयिष्यति। २०२० तमे वर्षे कम्पनी iPhone 12 mini इत्यस्य प्रक्षेपणं कृत्वा एतत् लक्ष्यं प्राप्तुं प्रयत्नं कृतवती, परन्तु एतत् उत्पादं व्यावसायिकरूपेण सफलं न अभवत् ।

अतः एप्पल् कृते अग्रिमः तार्किकः सोपानः तस्य विपरीतम् एव कर्तव्यः । एप्पल् इत्यनेन लघुश्रृङ्खलां त्यक्त्वा स्वस्य मानकफोनस्य बृहत्तरं संस्करणं iPhone 14 Plus इति प्रक्षेपणं कृतम् । परन्तु लघुसंस्करणस्य इव प्लस् श्रृङ्खला अपि विपण्यप्रदर्शनस्य दृष्ट्या अपेक्षां पूरयितुं असफलतां प्राप्तवती । मूल्यं प्रमुखं कारकम् अस्ति : iPhone 15 Plus इत्यस्य मूल्यं अधिकशक्तिशालिनः iPhone 15 Pro इत्यस्मात् केवलं $100 न्यूनः अस्ति, येन बहवः उपभोक्तारः मन्यन्ते यत् उत्तमं फ़ोनं प्राप्तुं किञ्चित् अधिकं व्ययस्य योग्यम् अस्ति।

आगामिवर्षे एप्पल् चतुर्थेन iPhone मॉडलेन सह पुनः प्रयासं करिष्यति। अस्मिन् समये कम्पनी पतलीतरस्य डिजाइनस्य उपयोगं कर्तुं योजनां करोति, यत्र iPhone 17 तथा iPhone 17 Pro इत्येतयोः मध्ये iPhone इत्यस्य "Air" संस्करणं निर्मातुं विचारः अस्ति । अत्यन्तं उपयुक्तं उपमा दशकाधिकपूर्वस्य मूलं मैकबुक-एयरं भवेत्, यत् मानक-मैकबुक्-मैकबुक-प्रो-योः मध्ये उपविष्टम् आसीत् ।

नूतन-उत्पादस्य विपणन-रणनीतिः एतत् बोधयितुं शक्नोति यत् यदि कश्चन उपयोक्ता मानक-आइफोन्-इत्यस्मात् अधिकं आकर्षकं किमपि इच्छति, परन्तु प्रो-माडलस्य कार्यक्षमतायाः, स्क्रीन-आकारस्य वा कॅमेरा-यंत्रस्य वा आवश्यकता नास्ति, तर्हि सः शीतलतर-रूपेण दृश्यमानं मॉडलं चिन्वितुं शक्नोति, तथा च मानक-आइफोन्-सहितं उत्पादं कर्तुं शक्नोति विनिर्देशाः ।

नूतनस्य SE तथा Air इत्येतयोः संयोजनेन २०२५ तमे वर्षे iPhone इत्यस्य महती वृद्धिः भविष्यति इति अपेक्षा अस्ति । गुर्मन् इत्यस्य मतं यत् न्यूनातिन्यूनम् एतत् एयर-शैली-आइफोन्-इत्येतत् अन्तिमेषु वर्षेषु मिनी-प्लस्-श्रृङ्खलायाः अपेक्षया अधिकं लोकप्रियं भविष्यति । अयं पतलीतरः प्रवेशस्तरीयः दूरभाषः अपि उत्तम-डिजाइन-दिशि एकं सोपानमेव अस्ति ।

एप्पल् इत्यस्य परमं लक्ष्यं प्रो मॉडल् इत्यस्य शक्तिं iPhone डिजाइनमध्ये एकीकृत्य स्थापयितुं वर्तते, यत् लक्ष्यं सम्भवतः न्यूनातिन्यूनं २०२७ पर्यन्तं न प्राप्तं भविष्यति। गुर्मन् अपि अपेक्षां करोति यत् एप्पल्-कम्पनी फोल्डेबल-आइफोन्-प्रक्षेपणं करिष्यति, परन्तु आन्तरिक-संकेतानां अनुसारं फोल्ड-करणीय-आइपैड्-इत्यपि प्राथमिकता अस्ति । अस्य अर्थः अस्ति यत् iPad इत्यस्य तन्तुयुक्तं संस्करणं तन्तुयुक्तस्य iPhone इत्यस्मात् पूर्वं बहिः आगमिष्यति ।

परवाहं विना, एते नवीनविकल्पाः अद्यापि वर्षाणि दूरं सन्ति। अल्पकालीनरूपेण उपभोक्तृणां सम्मुखं परिचितं दृश्यं भविष्यति : गतवर्षस्य मॉडलस्य सदृशं iPhone इति । (संकलित/वुजी) २.