2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञातं यत् टेस्ला-सङ्घस्य मुख्याधिकारी मस्क् इत्यनेन ११ अगस्त-मासस्य स्थानीयसमये सायं एक्स-मञ्चे उक्तं यत् कृत्रिम-बुद्धि-माडलस्य ग्रोक् २ इत्यस्य बीटा-संस्करणं शीघ्रमेव विमोचितं भविष्यति
Grok इति बृहत्भाषायाः मॉडलः Grok 2 इति मस्कस्य xAI कम्पनीद्वारा प्रारब्धः गतमासे मस्कः X मञ्चे पुष्टिं कृतवान् यत् Grok 2 कतिपयेषु सप्ताहेषु प्रदर्शितं भविष्यति। प्रशिक्षणदत्तांशविषये उपयोक्तृप्रश्नस्य उत्तरे सः अवदत् यत् एतत् प्रतिरूपं "विशालं सुधारः" अस्ति ।
मस्कः xAI च अद्यापि अस्य मॉडलस्य विषये विवरणं न प्रकाशितवन्तौ । अस्मिन् वर्षे मार्चमासे,मस्क इत्यनेन उक्तं यत् ग्रोक् २ "सर्वमेट्रिक्स" इत्यत्र एआइ मॉडल् इत्यस्य वर्तमानपीढीं अतिक्रमयिष्यति ।
ग्रोक् २ इत्यस्य विमोचनं ग्रोक् ३ इत्यस्य अनुसरणं करिष्यति, यत् मस्क् इत्यनेन पूर्वं उक्तं यत् वर्षस्य अन्ते प्रायः प्रक्षेपणं भविष्यति । सः अवदत् यत् xAI Grok 3 इत्यस्य प्रशिक्षणं कुर्वती अस्ति तथा च अस्य मॉडलस्य प्रदर्शनं अद्यापि विमोचितानाम् मॉडलानां प्रदर्शनेन “मेलनं वा अतिक्रमणं वा” भविष्यति इति। OpenAI GPT-5, यत् बृहत्भाषाप्रतिमानक्षेत्रे अग्रिमः प्रमुखः सफलता इति मन्यते ।
ग्रोक् इत्यस्य प्रथमं संस्करणं २०२३ तमस्य वर्षस्य नवम्बरमासे प्रारब्धम्, यदा मस्कः अधुना एव ओपनएआइ इत्यनेन सह स्पर्धां कर्तुं xAI इत्यस्य स्थापनां कृतवान् आसीत् । ततः परं xAI इत्यनेन ६ अरब अमेरिकीडॉलर् संग्रहितम्, यस्य मूल्याङ्कनं २४ अरब अमेरिकीडॉलर् (IT House Note: वर्तमानकाले प्रायः १७२.१९ अरब युआन्) अस्ति । अस्मिन् वर्षे एप्रिलमासे xAI इत्यनेन Grok 1.5 इति विमोचनं कृतम्, यत् तर्कक्षमतासु सुधारं करोति तथा च सन्दर्भदीर्घतां विस्तारयित्वा दीर्घतरपाठनिवेशान् सम्भालितुं शक्नोति ।