समाचारं

४ दिवसान् ३ रात्र्यन् च बीजिंगनगरं गन्तुं केवलं ७५० युआन् मूल्यं भवति? "सस्ता यात्रा" जालतः सावधानाः भवन्तु

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Beijing Release] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
गुइलिन्-नगरे ४ दिवसानां ३ रात्रौ च भ्रमणार्थं ४० युआन्
केवलं ७५० युआन् मूल्येन ४ दिवसान् ३ रात्रौ च बीजिंग-नगरं गच्छन्तु
……
अस्मिन् ग्रीष्मकाले
अल्पमूल्ययात्रा पुनः ध्यानं आकर्षयति
सीमितसमये विशेषप्रस्तावः, भोजनं निवासस्थानं च समाविष्टम्, निःशुल्कटिकटम्
अल्पमूल्येन भ्रमणं प्रलोभनात्मकं दृश्यते
वस्तुतः गुप्तजालम् अस्ति
यदा उपभोक्तारः यात्रा-उत्पादानाम् चयनं कुर्वन्ति
तर्कसंगतं विवेकपूर्णं च मनोवृत्तिः स्थापयितव्या
अल्पमूल्येन मूर्खता मा भवतु
पत्रकार भ्रमण
केवलं ७५० युआन् मूल्येन ४ दिवसान् ३ रात्रौ च बीजिंग-नगरं गच्छन्तु
एकः बीजिंग इवनिंग न्यूज रिपोर्टरः एकं लघु वीडियो मञ्चं उद्घाट्य "बीजिंग 4 दिवसाः 3 रात्रयः च यात्रा" इति अन्वेषणं कृतवान् प्रथमाः पञ्च पोस्ट् "मार्गदर्शिकाः प्लस् टूर गाइड सम्पर्कसूचना" इति। एकस्मिन् "मार्गदर्शके" त्यक्तस्य सम्पर्कसूचनायाः माध्यमेन, संवाददाता एकं भ्रमणमार्गदर्शकं "जिंगजिंग" योजितवान्, अपरपक्षेण च ४ दिवसानां ३ रात्रयः च "परिवारयात्रा निःशुल्कयात्रा" योजना दत्ता, मूल्यं ८८० युआन् आसीत्, आकर्षणटिकटं सहितम्, विशेषकारस्थानांतरणं, होटेलवासः, प्रातःभोजनं भोजनं च, तथैव ३ दिवसानां उत्तमं स्वर्णपदकं भ्रमणमार्गदर्शकसेवा तथा यात्रादायित्वबीमा, संवाददातारः स्वनाम, सम्पर्कसूचना, १०० युआनस्य निक्षेपं च त्यक्तुं बाध्यन्ते।
यदा संवाददाता पृष्टवान् यत् इदं सस्तां भवितुम् अर्हति वा इति तदा "जिंग्जिंग्" प्रथमं ८०० युआन् इति उक्तवान्, ततः "अहं गत्वा प्रबन्धकेन सह आवेदनं करिष्यामि" इति अवदत्, अन्ते च ७५० युआन् इति उद्धृतवान्
"एषः एकः विशिष्टः यातायातव्यापारः अस्ति। जालपुटेषु अथवा लघुवीडियोषु कीवर्डं अन्वेष्य ये जनाः भ्रमणार्थं पञ्जीकरणं कुर्वन्ति तेषु अधिकांशः वृद्धाः सन्ति, यः बीजिंगनगरस्य एकस्य यात्रासंस्थायाः स्वामी लु किआङ्ग् (छद्मनाम) पत्रकारैः अवदत् यत् अधिकांशः वृद्धाः सन्ति जनाः ऑनलाइन-यात्रा-मञ्चानां उपयोगे बहु उत्तमाः न सन्ति अहम् अपि लाइव-प्रसारण-कक्षे क्रीडितुं न शक्नोमि यदि अहं आधिकारिक-प्रवेशद्वारं न प्राप्नोमि तर्हि अहं प्रायः “पर्यटन-मार्गदर्शकेन” प्रत्यक्षतया दूरभाषेण वा WeChat-द्वारा वा सम्पर्कं कर्तुं चयनं करोमि केवलं QR कोडं स्कैन कृत्वा भुक्तिं कर्तुं शक्नोति तथा च भ्रमणार्थं पञ्जीकरणं कर्तुं निक्षेपं दातुं शक्नोति।
निक्षेपं दत्त्वा भ्रमणं सम्मिलित्वा वृद्धः आविष्कृतवान् यत् वास्तविकः यात्रासूची अन्तर्जालद्वारा उक्तात् भिन्नः अस्ति ।
अस्मिन् वर्षे जूनमासे पर्यटकस्य लीमहोदयस्य माता जालसन्धानद्वारा अल्पमूल्येन भ्रमणार्थं पञ्जीकरणं कृतवती रेलस्थानकात् निर्गत्य एव सा पिकअप-कर्मचारिणा उपनगरीयहोटेले नीता . होटेलम् आगत्य एकः स्थानीयः भ्रमणमार्गदर्शकः वृद्धं "समूह-घरेलुयात्रा-अनुबन्धे" हस्ताक्षरं कृत्वा अवशिष्टं शेषं दातुं पृष्टवान् ।
द्वितीयदिनात् आरभ्य यात्राकार्यक्रमः परिवर्तितः । वीचैट् इत्यत्र पूर्वसञ्चारस्य अनुसारं परदिवसस्य यात्राकार्यक्रमे तियानमेन् स्क्वेर्, चेयरमैन् माओ मेमोरियल् हॉल, निषिद्धनगरं, टेम्पल् आफ् हेवेन् पार्क्, शिचाहाई च भवितव्यम् आसीत् वास्तविकयात्रासूचौ शिचाहाई प्रत्यक्षतया रद्दः अभवत् तृतीयदिने ध्वज-उत्थापन-समारोहे उपस्थितिः, बडालिंग्-महाप्राचीरस्य दर्शनं, ओलम्पिक-उद्यानस्य समीपतः अवलोकनं, जेड्-दुकानं गमनम्, पीत-सम्राट्-नगरस्य दर्शनं, अन्ते च बडालिंग्-महाप्राचीरस्य दर्शनं च अभवत् भित्ति।
"अहं प्रातः ५:३० वादने उत्थाय भ्रमणमार्गदर्शकेन शॉपिङ्गस्थानं नीतः। अहं मध्याह्नपर्यन्तं शॉपिङ्गं कृतवान्, पश्चात् दृश्यस्थानानि द्रष्टुं त्वरितवान्।यात्रा-अनुबन्धस्य समीक्षां कृत्वा मया ज्ञातं यत् यात्रा-सूचौ जेड्-दुकानम्, विशेषता-दुकानम् च सहितं चत्वारि शॉपिङ्ग्-स्थानानि चुपचापं योजिताः सन्ति, तथैव "स्वैच्छिक-शॉपिङ्ग्-क्रियाकलापानाम् पूरक-समझौताः" "स्वैच्छिक-सशुल्क-वस्तूनाम् पूरक-समझौताः" च " " .सर्वाणि शॉपिङ्ग्, भुक्तिः च पर्यटकानां स्वैच्छिकक्रियाः इति तात्पर्यम् ।
"वृद्धः एतस्य विषये कथं चिन्तनीयः इति न जानाति स्म। यदा सः दृष्टवान् यत् कुलमूल्यं समानम् अस्ति तदा सः त्वरितरूपेण अनुबन्धे हस्ताक्षरं कृतवान् यत् ते भ्रमणमार्गदर्शकेन सह सम्पर्कं कृतवन्तः, अपरः पक्षः च अवदत् यत्... ऑनलाइन संचारिता सामग्री केवलं सन्दर्भार्थं आसीत्, यात्रासूची च वास्तविकसन्धिविषये आसीत् ।
मञ्चाः नियामकदायित्वं गृह्णन्ति
कानूनभङ्गस्य व्ययः महत्त्वपूर्णतया वर्धयन्तु
अयुक्तानि न्यूनमूल्ययात्रायाः नियमनार्थं राष्ट्रियस्तरस्य नियमाः नियमाः च सन्ति ।
चीनगणराज्यस्य पर्यटनकानूनस्य अनुच्छेदः ३५
यात्रासंस्थाः पर्यटकानाम् वञ्चनाय अयुक्ततया न्यूनमूल्येषु यात्राक्रियाकलापानाम् आयोजनं कर्तुं, पृथक् भुक्तयात्रावस्तूनाम् शॉपिङ्गस्य व्यवस्थां कृत्वा अथवा भुक्तिं कृत्वा किकबैक् इत्यादीन् अवैधलाभान् प्राप्तुं न शक्नुवन्ति
यात्रासंस्थाः पर्यटकानाम् आयोजनं कुर्वन्ति, स्वागतं च कुर्वन्ति,न कश्चित् विशिष्टाः शॉपिङ्ग् स्थलाः निर्दिष्टाः भवेयुः, अतिरिक्ताः सशुल्कयात्रावस्तूनि अपि न व्यवस्थापिताः भवेयुः ।परन्तु यदि उभयपक्षेण सहमतं वा पर्यटकेन अनुरोधितं वा अन्यपर्यटकानाम् यात्राव्यवस्थायां प्रभावं न करोति चेत् एतत् अपवादं भवति
पूर्वपरिच्छेदद्वयस्य प्रावधानस्य उल्लङ्घनेपर्यटकानाम् अधिकारः अस्ति यत् यात्रा-एजेन्सी-संस्थायाः कृते यात्रा-यात्रा-सूचनायाः अनन्तरं त्रिंशत्-दिनानां अन्तः पुनरागमन-निबन्धनं कर्तुं, पुनरागमन-भुगतानं च अग्रिम-प्रदानं कर्तुं, अथवा पृथक्-पृथक् भुक्त-यात्रा-वस्तूनाम् व्ययस्य प्रत्यागमनस्य अधिकारः अस्ति
स्थानीयजीवनशैलीमञ्चेषु लघुविडियोमञ्चेषु च संदिग्धानां अनुचितानाम् अल्पमूल्यानां च यात्राउत्पादप्रचारस्य बहूनां संख्यायाः प्रासंगिकदायित्वं मञ्चैः वहितव्यम्?
नियामकदायित्वस्य दृष्ट्या स्थानीयजीवनमञ्चानां लघुवीडियोमञ्चानां च नियामकदायित्वं भवति यत् तेषां प्रकाशनं भवति । मञ्चैः यात्रा एजेन्सीभिः प्रदत्तानां न्यूनमूल्यकयात्रा-उत्पादानाम् सख्तीपूर्वकं परीक्षणं मूल्याङ्कनं च कर्तुं सम्पूर्णं समीक्षातन्त्रं स्थापयितव्यं यत् तेषां मूल्यानि उचिताः सन्ति तथा च तेषां सेवासामग्री प्रामाणिकं विश्वसनीयं च भवति, तथा च मिथ्याप्रचारं, उपभोक्तृणां भ्रामकं च परिहरति। मञ्चैः कठोरविनियमानाम् मानकानां च सक्रियरूपेण निर्माणं कार्यान्वयनञ्च करणीयम्, तथा च नियमानाम् उल्लङ्घनं कुर्वतां यात्रासंस्थानां दण्डः दातव्यः, यत्र उत्पादानाम् अलमारयः निष्कासयितुं, प्रचारं प्रतिबन्धयितुं, सहकार्यस्य समाप्तिः अपि भवति तत्सह, मञ्चैः उपभोक्तृशिकायतां समये एव नियन्त्रयितुं समाधानं च कर्तुं शिकायतप्रतिवेदनतन्त्रमपि स्थापनीयम्।
यदि मञ्चः स्वस्य नियामकदायित्वस्य पूर्तये असफलः भवति तथा च उपभोक्तृभ्यः न्यूनमूल्यानां गेमिंग-उत्पादानाम् क्रयणस्य कारणेन हानिः भवति तर्हि मञ्चेन क्षतिपूर्तिं तदनुरूपं दायित्वं वहितव्यम् मञ्चैः पर्यवेक्षणं वर्धयितव्यं, समीक्षातन्त्रेषु सुधारः करणीयः, उपभोक्तृअधिकारस्य स्वस्थबाजारविकासस्य च रक्षणार्थं सख्तविनियमानाम् मानकानां च निर्माणं कार्यान्वयनञ्च करणीयम्।
वृद्धानां कथं परिहारः
अल्पमूल्यजालेन आकृष्टः
सहचरता तथा संचार
परिवारस्य सदस्याः वृद्धैः सह अधिकं समयं व्यतीतुं, तेषां सह यात्रायोजनानां आवश्यकतानां च विषये संवादं कुर्वन्तु, वृद्धैः सह यात्रायात्रासूचीं योजनां कुर्वन्तु, तेषां रुचिं प्राधान्यं च अवगन्तुं, तेभ्यः उपयुक्तयात्राउत्पादानाम्, मार्गाणां च अनुशंसा कुर्वन्तु
तर्कसंगत उपभोग
अन्धरूपेण न्यूनमूल्यानां अनुसरणं न कुर्वन्तु, अपितु भवतः वास्तविकस्थितेः आवश्यकतानां च आधारेण समुचितयात्राउत्पादानाम् चयनं कुर्वन्तु ।
नियमितं यात्रासंस्थां चिनुत
योग्यतां विद्यमानानाम्, सुप्रतिष्ठितानां च यात्रासंस्थानां प्राथमिकताम् अददात्, अनुज्ञापत्रं विना कार्यं कुर्वतां वा दुर्प्रतिष्ठितं वा यात्रासंस्थां परिहरन्तु
निजीव्यवहारं परिहरन्तु
वृद्धजनाः स्मारयन्ति यत् ते वीथिषु अन्तर्जालस्य वा न्यूनमूल्येन यात्राविज्ञापनेषु विश्वासं न कुर्वन्तु, निजीयात्रासंस्थाभिः सह अथवा अवैधयात्रासंस्थाभिः सह निजीव्यवहारं परिहरन्तु इति
अनुबन्धं सम्यक् पठन्तु
पञ्जीकरणात् पूर्वं यात्रासूचीं, समाविष्टानि बहिष्कृतानि च वस्तूनि इत्यादीनि स्पष्टीकर्तुं यात्रा-अनुबन्धं सम्यक् पठितव्यम् ।
प्रमाणं स्थापयतु
यात्राप्रक्रियायाः कालखण्डे विवादस्य सन्दर्भे स्वस्य वैधाधिकारस्य हितस्य च रक्षणार्थं सर्वाणि रसीदानि, अनुबन्धानि, अन्ये च प्रमाणसामग्रीणि अवश्यमेव स्थापयितव्यानि
अन्ये कतिपयानि वस्तूनि सावधानाः भवेयुः
सस्ता पर्यटकजालम्
नकली सदस्यता प्रणाली
केचन बेईमानाः यात्रासंस्थाः वा संस्थाः "सदस्यताव्यवस्थायाः" वेषरूपेण उपयोगं कुर्वन्ति, सदस्यत्वेन प्राप्तस्य अनन्तरं भवान् न्यूनमूल्येन वा निःशुल्कयात्रासेवानां आनन्दं लब्धुं शक्नोति, उच्चैः छूटं वा लाभांशं वा प्रतिज्ञातुं शक्नोति इति दावान् कुर्वन्ति एतेषु संस्थासु प्रायः कानूनी योग्यता नास्ति, एकवारं भुक्तं सदस्यताशुल्कं प्राप्तुं कठिनं भवति, तथाकथिताः यात्रासेवाः, छूटप्रतिज्ञाः च प्रायः पूर्तयितुं न शक्यन्ते
अग्रिम भुगतान जाल
"यात्रापैकेज" पूर्वभुक्तउत्पादानाम् विक्रयणस्य नामधेयेन "कममूल्ययात्रा" इति नौटंकी अन्तर्गतं उपयोक्तृपूर्वभुगतानं संग्रहयति ।
एतेषां अग्रिमदेयतानां उपयोगः प्रायः अवैधरूपेण धनसङ्ग्रहार्थं वा अन्यत्र दुरुपयोगार्थं वा भवति, येन पर्यटकाः यात्रायाः समये सेवागुणवत्तायाः न्यूनतायाः जोखिमस्य सामनां कुर्वन्ति अथवा स्वयात्रासूचीं पूर्णं कर्तुं असमर्थाः भवन्ति
मार्जिनजालतः निर्गच्छन्तु
बहिर्गतयात्रानिक्षेपस्य आच्छादने उच्चनिक्षेपाः, सुरक्षानिक्षेपाः इत्यादयः सङ्गृह्यन्ते । एतेषां निक्षेपाणां उपयोगः प्रायः अवैधरूपेण धनसङ्ग्रहाय अन्यस्थानानां दुरुपयोगाय वा भवति, अन्ततः पर्यटकाः निक्षेपं प्रत्यागन्तुं न शक्नुवन्ति इति जोखिमस्य सामनां कुर्वन्ति
मिथ्या पदोन्नति
केचन बेईमानाः यात्रासंस्थाः वा संस्थाः पर्यटकानाम् आकर्षणार्थं मिथ्याप्रचारस्य उपयोगं कुर्वन्ति, यथा "एकं क्रीणीत, एकं निःशुल्कं प्राप्नुत" "विशेषप्रस्तावः" च एतेषु प्रचारेषु प्रायः बहवः प्रतिबन्धाः अथवा अतिरिक्तशुल्कं भवति, येन पर्यटकाः मूलमूल्यात् न्यूनं न दापयन्ति ।
स्रोतः : जिंगसी गुआन्लान् इत्यस्य अनुसारं बीजिंगं प्रकाशितम्
प्रतिवेदन/प्रतिक्रिया