2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ९ दिनाङ्के सायंकाले बीजिंग-नगरे प्रचण्डवृष्ट्या केषुचित् क्षेत्रेषु मार्गेषु जलप्लावनम् अभवत्, येन बहवः वाहनानि जलेन क्षतिग्रस्ताः अभवन् । सामान्यजनस्य कृते सर्वाधिकं चिन्ताजनकं वस्तु अस्ति यत् एकवारं जलद्वारा चालनकाले मोटरवाहनस्य जलप्लावनं वा क्षतिग्रस्तं वा जातं चेत् बीमादावानां कथं भुक्तिः करणीयः? संवाददाता अनेकेभ्यः बीमाकम्पनीभ्यः ज्ञातवान् यत्...अधुना यावत् उपभोक्तारः कारक्षतिबीमां क्रियन्ते तावत् जलसम्बद्धबीमायाः प्रासंगिकं रक्षणसामग्री प्राप्तुं शक्नुवन्ति, अतिरिक्तजलसम्बद्धबीमाक्रयणस्य आवश्यकता नास्ति。
टोङ्गझौ-मण्डलस्य केषुचित् क्षेत्रेषु बहवः कारस्वामिनः प्रचण्डवृष्टेः अनन्तरं मार्गेषु गम्भीरजलसञ्चयः इति अवदन्, अनेके निरुद्धाः काराः जलेन क्षतिग्रस्ताः अभवन् "आसनानां अधः जलं आसीत्, कारस्य परिपथाः भग्नाः आसन्, सर्वाणि दीपाः अपि निष्क्रान्ताः आसन्" इति कारस्य स्वामिना लुयिङ्ग् (छद्मनाम) कारस्य जलप्लावनस्य अनन्तरं तत्क्षणमेव निवेदितवती insurance परदिने वाहनं मरम्मतार्थं 4S-दुकानं प्रति खींचितम्। 4S भण्डारस्य कर्मचारिणः अवदन् यत् जलेन क्षतिग्रस्ताः बहवः वाहनाः मरम्मतार्थं आगताः।
सीपीआईसी प्रॉपर्टी एण्ड् कैजुअल्टी इत्यस्य आँकडानुसारं ११ अगस्तदिनाङ्कस्य १३:०० वादनपर्यन्तं सीपीआईसी प्रॉपर्टी एण्ड् कैजुअल्टी इत्यनेन ४५० तः अधिकाः प्राकृतिक आपदाप्रतिवेदनानि १३०० तः अधिकाः वाहनबीमा उद्धारानुरोधाः च स्वीकृताः आसन्, येषां सर्वेषां सम्यक् समाधानं कृतम् आसीत्
जलप्रलयकाले अत्यधिकवृष्टौ वाहनजलक्षतिः महतीं वर्धते, बहवः कारस्वामिनः बीमादावानां विषये चिन्तिताः सन्ति, "जलबीमा" च उष्णविषयः अभवत् संवाददाता सीपीआईसी सम्पत्ति एवं दुर्घटना बीमा, पिंग एन् संपत्ति एवं दुर्घटना बीमा इत्यादीनां कर्मचारिणां परामर्शं कृत्वा ज्ञातवान् यत् 2020 तमस्य वर्षस्य वाहनबीमा व्यापकसुधारमार्गदर्शनमतानाम् प्रासंगिकावश्यकतानां अनुसारंकारक्षतिबीमायाः मुख्यबीमाखण्डः भग्नकाचस्य, इञ्जिनजलक्षतिः इत्यादीनां बीमादायित्वं योजयति ।. इदानीं इत्यर्थः ।यावत् उपभोक्तारः कारक्षतिबीमा क्रीतवन्तः तावत् ते जलसम्बद्धबीमायाः प्रासंगिकसंरक्षणसामग्री प्राप्तुं शक्नुवन्ति, अतिरिक्तजलसम्बद्धबीमाक्रयणस्य आवश्यकता नास्ति。
यदा प्रचण्डवृष्टिः भवति तदा यानं जलेन प्रक्षालितं भवति यदि यानं न लभ्यते तर्हि कथं क्षतिं निर्धारयित्वा दावान् कर्तव्यः । बीमाकम्पनीयाः कर्मचारीः अवदन् यत्,कारस्वामिनः स्थानीयपुलिसस्थानकं प्रति अपराधस्य सूचनां दातुं शक्नुवन्ति. यदि अद्यापि वाहनं न प्राप्तं तर्हि पुलिस-स्थानकं वाहनहानिप्रमाणपत्रं निर्गमिष्यति, तथा च स्वामिना वाहनप्रबन्धनकार्यालयं गत्वा वाहनं रद्दं कृत्वा बीमाकम्पनीतः दावे आवेदनं करिष्यति
अनेकेषां बीमाकम्पनीनां कर्मचारीः विशेषतया स्मारयन्ति स्म यत् यदा वाहनस्य इन्धनस्य इञ्जिनं जलेन, स्तम्भैः च प्लावितं भवति तदा चालकः कर्तव्यः इतिइग्निशन-स्विच् निष्क्रियं कृत्वा स्टार्ट-स्टॉप-कार्यं निष्क्रियं कुर्वन्तु, वाहनस्य आरम्भं बलात् न कुर्वन्तु, द्वितीयः आरम्भः केवलं वाहनस्य क्षतिं वर्धयिष्यति।
यदि नूतनं ऊर्जायानं जले चिरकालं यावत् सिक्तं भवति तर्हि स्वामिनान स्पृशन्तु यानस्य शरीरं त्वरितरूपेण, न च वाहनस्य चार्जं कुर्वन्तु, भवन्तः समये एव बीमाकम्पनीं प्रति प्रकरणस्य सूचनां दद्युः तथा च क्षतिग्रस्तवाहनस्य उद्धाराय व्यावसायिकं उद्धारकर्मचारिणः अन्वेष्टव्याः। नवीन ऊर्जावाहनेषु विद्युत्साधनं बहु भवति, जलप्लावनस्य अनन्तरं त्रिविद्युत्प्रणाल्याः मरम्मतव्ययः अधिकः भवितुम् अर्हति, समये एव प्रतिवेदनं बीमाकम्पनीभ्यः क्षतिपूर्तिं शीघ्रं निर्धारयितुं दावानां निराकरणं च कर्तुं साहाय्यं करिष्यति, येन हानिः न्यूनीभवति
कारबीमाक्षतिमरम्मतार्थं कानि विशिष्टानि पदानि सन्ति? अवगम्यते यत् वाहनस्य मरम्मत-दुकाने आगमनानन्तरं दावा-समायोजकः तत्क्षणमेव वाहनस्य क्षति-परिमाणं निर्धारयिष्यति तथा च ग्राहकाय हानिस्थानस्य पुष्टिं करिष्यति यदि अनिश्चितानि आन्तरिकहानिः भवति तर्हि अनुरक्षण-एककं न्यस्तं भविष्यति आन्तरिकमरम्मतवस्तूनि निर्धारयितुं वाहनस्य विच्छेदनं कर्तुं ततः क्षतिस्य स्थानं निर्धारयितुं मरम्मतयोजना मरम्मतराशिः च।
जलप्लावितवाहनानां कृते दावासमायोजकः ग्राहकेन गृहीतानाम् स्थले एव छायाचित्रस्य आधारेण वा जलप्रलयस्य लेशानां आधारेण जलप्लावनस्य ऊर्ध्वतां निर्धारयिष्यति, तथा च प्रारम्भे अनुमानितहानिवस्तूनि निर्धारयिष्यति तस्मिन् एव काले अधः विद्युत्घटकाः, इञ्जिनं, गियरबॉक्सं च निर्धारयिष्यति क्षतिस्थितिनिर्धारणाय जलप्लावनस्य ऊर्ध्वतायाः निरीक्षणं भविष्यति .
सामान्यतया उद्योगः प्रायः जलस्य डुबकी-उच्चतायाः आधारेण वाहनस्य क्षतिं न्याययति, यत् प्रायः षट् स्तरेषु विभक्तं भवति यत् स्तरः यथा अधिकः भवति तथा वाहनस्य क्षतिः अधिका भवति
यदा जलप्रलयस्य ऊर्ध्वता आसनात् अधः भवति तदा यथाशीघ्रं तस्य जलनिष्कासनं करणीयम्, अन्तःस्थभागाः सूर्ये शोषयितव्याः;
यदा जलप्लावनस्य ऊर्ध्वता आसनं अतिक्रमति तदा बीमाकम्पनी अनुरक्षण-एककेन सह कार्यं करिष्यति यत् भिजने समयस्य आधारेण वाहनस्य स्थितिः च आधारीकृत्य क्षतिग्रस्तं वाहनस्य मरम्मतं कर्तुं वा वार्ताद्वारा पूर्णहानिरूपेण व्यवहर्तुं शक्यते
यदा जलप्रलयस्य ऊर्ध्वता यन्त्रपटलस्य (स्तरः ५) उपरि गच्छति तदा बीमाकम्पनी पूर्णहानिचिकित्सायाः अनुशंसा करोति ।
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : पान फुडा
प्रक्रिया सम्पादक: u070