समाचारं

नवीनतमः आँकडा! नवीन ऊर्जावाहनविक्रयः प्रथमवारं ईंधनवाहनानि अतिक्रान्तवान्!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ८ दिनाङ्के चीन-वाहन-विक्रेता-सङ्घस्य (अतः परं "यात्रीकार-शाखा" इति उच्यते) यात्रीकार-बाजार-सूचना-संयुक्त-शाखातः (अतः परं "यात्रीकार-शाखा" इति उच्यते) संवाददातारः ज्ञातवन्तः यत् राष्ट्रिय-यात्रीकार-बाजारे जुलै-मासे १७.२ मिलियन-इकायानां खुदरा-विक्रयणं कृतम्, येषु ८४०,००० पारम्परिक-इन्धनं कृतम् वाहनानि विक्रीताः ।
मानचित्रण Pan Yue
यात्रीकारसङ्घस्य शाखायाः कथनमस्ति यत् हाले एव राष्ट्रियः "नवस्य कृते पुरातनः" यात्रीवाहनस्य स्क्रैपिंग-नवीकरणनीतिः क्रमेण प्रभावी अभवत्, तदनुरूपं स्थानीयनीतीनां उपायानां च अनुसरणं कृतम् अस्ति नीत्या चालितस्य उपभोगक्षमतायाः विमोचनेन क सत्प्रभावः। अतः जुलैमासे नूतनानां ऊर्जावाहनानां प्रवृत्तिः यात्रीकारनिर्मातृणां पूर्वानुमानदलेन अपेक्षितापेक्षया उत्तमा आसीत् ।
चीनयात्रीकारसङ्घस्य आँकडानुसारं नूतन ऊर्जावाहनविपण्ये जुलैमासे ८७८,००० यूनिट् खुदराविक्रयणं कृतम्, वर्षे वर्षे ३६.९% वृद्धिः, मासे मासे २.८% वृद्धिः च अभवत् २०२४ जनवरीतः जुलैपर्यन्तं खुदराविक्रयः ४९८८ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ३३.७% वृद्धिः अभवत् । जुलैमासे नूतनानां ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः ५१.१% आसीत्, यत् गतवर्षस्य समानकालस्य ३६.१% प्रवेशदरात् १५ प्रतिशताङ्कानां वृद्धिः अभवत्
यथा कारणं यत् घरेलुनवीन ऊर्जायात्रीवाहनानां खुदराप्रवेशस्य दरः ५०% अतिक्रान्तः, चीनयात्रीकारसङ्घस्य शाखायाः मतं यत् एकतः चीनस्य निर्माणोद्योगः निरन्तरं सुधारं विकासं च कुर्वन् अस्ति, येन औद्योगिकशृङ्खलायां लाभाः प्राप्ताः , उपकरणनिर्माण-उद्योगः, भाग-उद्योगः च सहितः बैटरी, मोटर्, चिप्स् इत्यादीनि क्षेत्राणि सर्वेषां प्रबलाः लाभाः सन्ति । अपरपक्षे नूतन-उत्पादकता-प्रेरिताः चीन-देशस्य कार-कम्पनयः नूतनानां ऊर्जा-वाहनानां विकासाय सर्वप्रयत्नाः कुर्वन्ति, येन चीन-देशस्य वाहन-उद्योगः बृहत्-तः बलिष्ठः भवति यात्रीकार-उद्योगस्य मुक्तविकासस्य मार्गदर्शक-विचारधारा अन्तर्जाल-कम्पनयः, स्मार्ट-उपभोक्तृ-निर्माण-कम्पनयः, अन्तर्राष्ट्रीय-नवीन-ऊर्जा-वाहन-कम्पनयः इत्यादीनां विविध-उद्यमानां प्रवेशं अपि प्रवर्धितवती, येन उद्योग-प्रतियोगिता, नवीनता-क्षमता च सक्रियता अभवत्
ज्ञातव्यं यत् चीनस्य विश्वे नूतनानां ऊर्जावाहनानां भागः अन्तिमेषु वर्षेषु निरन्तरं वर्धमानः अस्ति । चीनयात्रीकारसङ्घस्य शाखायाः आँकडानि दर्शयन्ति यत् चीनस्य नूतन ऊर्जायात्रीवाहनानां विश्वभागः २०२२ तमे वर्षे ६३%, २०२३ तमे वर्षे विश्वस्य ६४% भागः, जनवरीतः जूनमासपर्यन्तं ६४.५% च अधिकः भविष्यति।चीनस्य नवीन ऊर्जायात्रीकाराः २०२२ तमे वर्षे second quarter will ऊर्जा-सञ्चालित-यात्रीवाहनानां विश्वभागः ६७% यावत् भवति । तेषु विश्वस्य प्लग-इन्-संकरयात्रीवाहनेषु चीनस्य भागः निरन्तरं सुदृढः भवति, २०२३ तमे वर्षे ६९%, २०२४ तमस्य वर्षस्य प्रथमार्धे ७४%, द्वितीयत्रिमासे ७८% यावत् वर्धितः विश्वस्य प्लग-इन्-संकर-विपण्ये चीन-देशेन दृढं प्रदर्शनं दर्शितम् अस्ति ।
संवाददाता : युआन क्षियाओकाङ्ग
स्रोतः आर्थिक सूचना दैनिक
प्रतिवेदन/प्रतिक्रिया