समाचारं

टोयोटा वाहनप्रमाणीकरणस्य उल्लङ्घनानां कृते सुधारणप्रतिवेदनं प्रस्तौति तथा च कम्पनीव्यापीव्यापारसञ्चालनव्यवस्थायाः पुनर्निर्माणं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ११ अगस्त दिनाङ्के ज्ञापितं यत् प्रमाणीकरणस्य उल्लङ्घनस्य प्रतिक्रियारूपेण टोयोटा इत्यनेन ९ अगस्त दिनाङ्के भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयं प्रति समस्यायाः पुनरावृत्तिं निवारयितुं उपायानां विषये प्रतिवेदनं प्रदत्तम्।


टोयोटा इत्यनेन उक्तं यत् भूमि, आधारभूतसंरचना, परिवहनं, पर्यटनं च मन्त्रालयस्य अनुशंसानाम् आधारेण टोयोटा इत्यनेन ज्ञातं यत् प्रमाणीकरणव्यापारे प्रबन्धनस्य सहभागिता अपर्याप्तः अस्ति तथा च प्रमाणीकरणव्यापारस्य आधारे सुधारार्थं बहवः क्षेत्राणि सन्ति इति।यथा, दत्तांशप्रबन्धनप्रणाल्याः स्पष्टतरनियमा: प्रक्रियाश्च स्थापयन्ति

टोयोटा समुचितप्रमाणीकरणसञ्चालनानि कार्यान्वितुं, असामान्यतानां पहिचानाय, प्रबन्धनस्य क्षेत्रकर्मचारिणां च संयुक्तप्रयत्नेन शीघ्रं कार्यवाही कर्तुं विनिर्मितानां तन्त्राणां प्रणालीनां च समीक्षां करिष्यति।

मध्यमतः दीर्घकालपर्यन्तं टोयोटा उत्पादनप्रणाली (TPS) इत्यस्य माध्यमेन वयं योजनातः, विकासात् प्रमाणीकरणपर्यन्तं कार्यप्रक्रियां स्पष्टीकरोमः, टोयोटा इत्यस्य सुधारं प्रमाणीकरणसञ्चालनेषु एकीकृत्य, टोयोटासमूहस्य अन्तः साझामूल्यानां सुधारस्य च संवर्धनं करिष्यामः .सुधारस्य प्रगतिः त्रैमासिकरूपेण भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयं प्रतिवेदयिष्यते

IT House प्रतिवेदनरूपरेखायाः भागं संलग्नं करोति:

कम्पनीव्यापी व्यावसायिकसञ्चालनव्यवस्थायाः पुनर्निर्माणं कुर्वन्तु

  • विकासस्य प्रमाणीकरणसञ्चालनस्य च प्रबन्धनस्य अवगमनं प्रवर्धयितुं शासनव्यवस्थां सुदृढं कर्तुं च

  • प्रमाणीकरणनियमानां विषये प्रबन्धनस्य अवगमनं तथा कानूनी अनुपालनजागरूकतां सुदृढं कुर्वन्तु

  • विकासस्य प्रमाणीकरणस्य च संचालनस्य आन्तरिकलेखापरीक्षां सुदृढं कुर्वन्तु

  • प्रबन्धनाय समुचितसूचनाः प्रतिवेदयति इति प्रणालीं सुनिश्चितं कुर्वन्तु

सम्पूर्णे वाहनविकासप्रमाणीकरणप्रक्रियायां संचालनप्रबन्धनविधिषु सुधारः

  • विकासात् प्रमाणीकरणपर्यन्तं समग्रप्रबन्धनं एकीकृतं, प्रत्येकस्य कार्यस्य उत्तरदायित्वं स्पष्टीकरोति

  • सम्पूर्णे वाहनविकासस्य प्रमाणीकरणसञ्चालनस्य च संसाधनानाम् समुचितरूपेण आवंटनं प्रबन्धनं च कुर्वन्तु

  • समुचितप्रमाणीकरणप्रक्रिया सुनिश्चित्य प्रगतिप्रबन्धनविधयः स्थापयन्तु

  • प्रमाणीकरणे विकासदत्तांशस्य समुचितप्रयोगाय आन्तरिकनियमान् स्थापयन्तु

अनुपालन-जोखिमानां निवारणाय कानूनी प्रमाणीकरण-सम्बद्धानि व्यावसायिक-कार्यन्वयन-प्रणालीं स्थापयन्तु

  • प्रमाणीकरणव्यापारसम्बद्धेषु आन्तरिकनियमेषु सुधारं कुर्वन्तु

  • परीक्षणनिर्देशेषु तथा आवेदनस्य सज्जतायां परीक्षणस्थितीनां इत्यादीनां पुष्टिं सुदृढं कुर्वन्तु

  • प्रमाणीकरणपरीक्षणनिरीक्षणं निरन्तरसुधारप्रणालीं च स्थापयन्तु

  • प्रमाणितस्थलेषु अनुपालनजागरूकतां वर्धयन्तु


आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं जापानस्य भूमि, आधारभूतसंरचना, परिवहनं पर्यटनं च मन्त्रालयेन जूनमासस्य ३ दिनाङ्के घोषितं यत् टोयोटा मोटर, माज्दा, यामाहा इञ्जिन्, होण्डा गिकेन् इण्डस्ट्रीज, सुजुकी इत्यादीनां पञ्चकम्पनयः वाहनस्य प्रदर्शनपरीक्षणे अन्यपक्षेषु च धोखाधड़ीं कृतवन्तः। प्रासंगिकविभागाः केचन मॉडल्-आदेशं Stop shipping इति आदेशं दत्तवन्तः ।

अत्र प्रवृत्तानां आदर्शानां संख्या निम्नलिखितरूपेण अस्ति ।

  • टोयोटा : ७ मॉडल् (३ उत्पादने) २.

  • माज्दा : ५ मॉडल् (२ मॉडल् उत्पादनम् अस्ति)

  • यामाहा इञ्जिनाः : ३ मॉडल् (१ उत्पादनम् अस्ति) ।

  • होण्डा-काराः : २२ मॉडल् (सर्वं विच्छिन्नम्)

  • सुजुकी मोटर्स् : १ मॉडल् (विच्छेदः) २.