समाचारं

एनआईओ द्वारा बैटरी-अदला-बदलीयाः संख्या ५ कोटिभ्यः अधिका अभवत्, देशे च कुलम् २,४६५ बैटरी-अदला-बदली-स्थानकानि नियोजितानि सन्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एनआईओ इत्यनेन घोषितं यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के आधिकारिकतया तस्य बैटरी-अदला-बदली-सङ्ख्या ५ कोटिवारं अतिक्रान्तवती, तथा च ४ कोटिगुणात् ५ कोटिगुणं यावत् गन्तुं केवलं १४४ दिवसाः एव अभवन्

एनआईओ इत्यनेन उक्तं यत् अधिकाधिकाः उपयोक्तारः बैटरी-अदला-बदली इत्येतत् स्वस्य बैटरी-पुनः चार्जं कर्तुं प्राधान्यं मन्यन्ते । सार्वजनिकचार्जिंग् इत्यस्य तुलने बैटरी-अदला-बदली इत्यनेन उपयोक्तृभ्यः २.८५ अर्ब-निमेषेभ्यः अधिकं समयः रक्षितः । अगस्तमासात् आरभ्य प्रतिदिनं औसतेन प्रायः ७९,००० बैटरी-अदला-बदली कृता अस्ति, तथा च एनआईओ-एककं बैटरी-अदला-बदली-स्थानकात् औसतेन १.१ सेकेण्ड्-मध्ये "पूर्णशक्त्या आरभ्यते"

सुविधानिर्माणस्य दृष्ट्या अगस्तमासस्य ६ दिनाङ्कपर्यन्तं एनआईओ-संस्थायाः देशे सर्वत्र २,४६५ विद्युत्-अदला-बदली-स्थानकानि, ३,९३० चार्जिंग-स्थानकानि, २२,९४० चार्जिंग-ढेराणि च नियोजितानि, येषु ८२६ उच्चगति-विद्युत्-अदला-बदली-स्थानकानि, १,०२९,००० तः अधिकाः तृतीयपक्ष-चार्जिंग-पाइल्स् च सन्ति

योजनानुसारं एनआईओ अस्मिन् वर्षे चीनीयविपण्ये १,००० नूतनानि विद्युत्-अदला-बदली-स्थानकानि योजयिष्यति, येन कुलम् ३,३१० तः अधिकं भविष्यति;

तदतिरिक्तं एनआईओ इत्यनेन उक्तं यत् सः स्वस्य लेआउट् निरन्तरं करिष्यति तथा च चङ्गन् ऑटोमोबाइल, जीली होल्डिङ्ग् ग्रुप्, चेरी ऑटोमोबाइल ग्रुप्, लोटस्, गुआंगझौ आटोमोबाइल ग्रुप्, तथा चाइना एफएडब्ल्यू, तथा च स्टेट् ग्रिड् इत्यादिभिः सप्तभिः चार्जिंग् तथा स्वैपिंग् रणनीतिकसहकार्यकारकम्पनीभिः सह हस्तं सम्मिलितं करिष्यति तथा चीनदक्षिणविद्युत्जालम् वाननेङ्गसमूहः, झोङ्गन ऊर्जा इत्यादीनां ऊर्जा-विद्युत्-सहकार्य-कम्पनीनां संयुक्तरूपेण विद्युत्-अदला-बदली-पारिस्थितिकीतन्त्रस्य विकासं त्वरितम् अस्ति

प्रतिवेदन/प्रतिक्रिया