समाचारं

Liaoning Panjin इत्यनेन भविष्यनिधिऋणस्य शर्ताः शिथिलाः कृताः : बकाया उपभोक्तृऋणं, क्रेडिट् कार्ड् ओवरड्राफ्ट् इत्यादिभिः सह ऋणग्राहकाः तेषां जीवनसाथी च अद्यापि आवेदनं कर्तुं शक्नुवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्जिन्, लिओनिङ

९ अगस्त दिनाङ्के पञ्जिन्-नगरस्य, लिओनिङ्ग-प्रान्तस्य आवास-भविष्य-कोष-प्रबन्धन-केन्द्रेण "आवास-भविष्य-निधि-ऋण-आवेदन-शर्तानाम् समीक्षा-मानकानां समायोजनस्य सूचना" जारीकृता, यत् २० अगस्त-२०२४ तः कार्यान्वितं भविष्यति

पंजिन् सिटी भविष्यनिधिऋणानुरोधं प्रदातुं शर्ताः शिथिलं करिष्यति तथा च तेषां जीवनसाथी येषां बकाया वाणिज्यिकऋणं, उपभोक्तृऋणं वा क्रेडिटकार्डस्य ओवरड्राफ्टं भवति, ते आवेदनं कर्तुं शक्नुवन्ति, केवलं प्रासंगिकराशिं कटौतीं कर्तुं आवश्यकम्।

विशेषतया, मूल आवास-भविष्य-निधि-ऋण-अनुरोध-शर्ताः निर्धारयन्ति यत् "न च ऋणग्राहकस्य आवेदकस्य न तस्य पतिपत्न्याः ऋणं भवति यत् परिशोधितं भवति अथवा क्रेडिट्-कार्ड-ऋणं यत् परिशोधितं भवति" इति समायोजितं भवति यत् "न च ऋणग्राहकस्य आवेदकस्य न च तस्य पतिपत्न्याः बकाया आवास-प्रदाता अस्ति" इति ऋणं यदा ऋणग्राहकस्य आवेदकस्य तस्य/तस्याः जीवनसाथी च अन्ये अदत्तव्यापारिकऋणाः, उपभोक्तृऋणानि, क्रेडिट् कार्ड् ओवरड्राफ्ट् च भवन्ति तदा ऋण आवेदकस्य तस्य/तस्याः जीवनसाथीयाः च परीक्षणगणनायाः आधारेण राशिः कटौती भविष्यति पुनर्भुक्तिक्षमता, अन्ये च कारकाः विचारिताः भविष्यन्ति।

यथा : यदि कर्मचारिणः तस्य पत्न्याः च मासिकं आयं १०,००० युआन् भवति, मासिकं पुनर्भुक्तिक्षमता च ६०% इति गणितं भवति तर्हि तत् ६,००० युआन् भवति, कर्मचारिणः मासिकं कारऋणस्य परिशोधनं २,००० युआन्, मासिकं क्रेडिट् कार्ड् ओवरड्राफ्ट् पुनर्भुक्तिः च न्यूनीकृत्य of 1,000 yuan.

तदतिरिक्तं २० अगस्ततः आरभ्य पञ्जिन्-नगरं वाणिज्यिकबैङ्कानां व्यक्तिगत-आवास-ऋणानां आवास-भविष्य-निधि-ऋणेषु (अतः परं “व्यापार-सार्वजनिक-प्रति” इति उच्यते) परिवर्तनस्य क्रमिक-बंधक-व्यापारं अपि आधिकारिकतया कार्यान्वितं करिष्यति

पञ्जिन् भविष्यनिधिकेन्द्रस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् "व्यापार-सार्वजनिक"-व्यापारः निक्षेप-देयता-कर्मचारिणः तेषां जीवनसाथी च पञ्जिन्-प्रशासनिकक्षेत्रस्य अन्तः गृहाणि क्रियन्ते, तेषां सह व्यक्तिगत-आवास-निर्माणं च सम्पादितवन्तः वाणिज्यिकबैङ्काः येषां नगरपालिकाभविष्यनिधिकेन्द्रेण सह सहकारीसम्बन्धः अस्ति agrees to add the Municipal Provident Fund Center as the second mortgagee, the employee does not need to मूल वाणिज्यिक आवासऋणस्य निपटानार्थं धनसङ्ग्रहार्थं नगरपालिका भविष्यनिधिकेन्द्रं मूलव्यापारिकं प्रति कर्मचारिभिः प्रयुक्तानि आवासप्रभवनिधिऋणनिधिं विमोचयिष्यति बैंकं मूलव्यापारिकऋणस्य निपटानार्थं, तस्मात् तत् आवासभविष्यनिधिऋणरूपेण परिवर्तयति।