समाचारं

पेरिस् ओलम्पिकक्रीडायां न्यूनातिन्यूनं ४० क्रीडकाः संक्रमिताः अभवन् : सुप्रसिद्धाः क्रीडकाः क्रमेण संक्रमिताः अभवन्! WHO चेतावनी

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त ८ : विश्वस्वास्थ्यसङ्गठनेन अद्यैव चेतावनी दत्ता यत्...पेरिस्-ओलम्पिक-क्रीडायाः समये न्यूनातिन्यूनं ४० क्रीडकाः अभवन्संक्रमित करेंकोविड-१९ इत्यादयः श्वसनरोगाःरोगजनक, अन्तर्राष्ट्रीयसमुदायः ग्रीष्मकाले नूतनकोरोनासंक्रमणानां असामान्यवृद्धिविषये ध्यानं दत्त्वा अत्यन्तं जोखिमग्रस्तानां समूहानां नूतनकोरोनावायरसटीकेन टीकाकरणस्य अनुशंसा करणीयम्।
"नवीनमुकुटसंक्रमणतरङ्गः" पेरिस् ओलम्पिकक्रीडायां दृश्यते

यद्यपि सम्पूर्णे ओलम्पिकग्रामे ४० तः अधिकाः क्रीडकाः निदानं कृतवन्तः इति समाचाराः सूचयन्ति तथापि बहवः जनाः अवदन् यत्,अस्मात् सङ्ख्यायाः अपेक्षया वास्तविकसङ्ख्या बहु अधिका भवति



ओलम्पिकक्रीडायाः आधिकारिकप्रारम्भात् त्रयः दिवसाः पूर्वमेव आस्ट्रेलियादेशस्य एकस्य जलपोलोक्रीडकस्य नूतनमुकुटस्य परीक्षणं सकारात्मकं जातम् ।एकस्मिन् दिने अनन्तरं एकः व्यक्तिः पञ्चजनाः अभवन्. ऑस्ट्रेलिया-देशस्य ओलम्पिक-समित्याः अनुसारम्संघ (AOC) ९.मंगलवासरे विज्ञप्तौ आस्ट्रेलिया-दलस्य १६ खिलाडयः नूतन-कोरोना-वायरसेन संक्रमिताः इति पुष्टिः अभवत् । तदतिरिक्तं इन्फ्लूएन्जा-सहितानाम् अन्येषां रोगानाम् कृते १५ क्रीडकाः कोरोनाविषाणुना संक्रमिताः आसन् ।


तैराकी लानी पलिस्टरकोविड-१९-रोगस्य निदानस्य कारणात् तस्य १५०० मीटर् मुक्तशैल्याः निवृत्तेः अतिरिक्तं अन्यः विकल्पः नासीत् चॅम्पियनात् सेकेण्ड् पृष्ठतः।



यद्यपि अस्मिन् ओलम्पिक-क्रीडायां आस्ट्रेलिया-देशस्य तैरणदलेन उत्तमं प्रदर्शनं कृतम्, तथापि नूतन-कोरोना-विषाणुना केषाञ्चन क्रीडकानां स्थितिः महतीं प्रभावं कृतवती इति स्पष्टम् अस्ति ।

केचन विश्लेषकाः मन्यन्ते यत् नूतनस्य मुकुटमहामारीयाः प्रादेशिकप्रसारस्य कारणात् आस्ट्रेलियादेशस्य तनावः किञ्चित् "विलम्बितः" अस्ति, तथा च आस्ट्रेलियादेशस्य क्रीडकाः उत्तरगोलार्धे सहसा आगत्य सहजतया संक्रमिताः भवन्तिपौराणिकः ऑस्ट्रेलिया-देशस्य तैरका डॉन फ्रेजरःएकस्य माध्यमस्य टिप्पणीपेटिकायां स्पष्टतया वदन्,"स्वप्नवत् अस्ति! अस्माकं दलस्य सदस्यानां अर्धभागः संक्रमितः अस्ति, मीडिया अपि न जानाति!"

आस्ट्रेलियादेशस्य अतिरिक्तं अन्येषु प्रतिनिधिदलेषु जनाः अपि निरन्तरं नूतनमुकुटेन संक्रमिताः भवन्ति ।

जर्मन-देशस्य ट्रैक-एण्ड्-फील्ड्-पुरुषस्य दशक-क्रीडकः मैनुअल् एइटेल्अहं बहु खेदं अनुभवामि यतोहि अहं नूतनमुकुटविषाणुना संक्रमितः अभवम् इति कारणेन क्रीडायाः निवृत्तिम् अभवम्।"अद्य मम जीवनस्य दुष्टतमदिनेषु अन्यतमः अस्ति, भविष्यति च।"सः सामाजिकमाध्यमेषु अवदत्।"मया कति युद्धानि कृतानि, तानि जितुम् अहं कियत् परिश्रमं कृतवान् इति अल्पाः एव जनाः जानन्ति।"



अन्यत्‌जर्मन दीर्घकूदक मलाइका मिहम्बो, सर्वशक्त्या क्रीडां समाप्तं कृत्वा साक्षात् चक्रचालकेन दूरं धक्कायितवान् । मासद्वयात् पूर्वं नूतनमुकुटेन संक्रमिता अद्यापि न स्वस्थतां प्राप्तवती, श्वसनं च कष्टं प्राप्नोति इति कथ्यते । यद्यपि तस्याः क्रीडाक्षमता अद्यापि अस्ति तथापि तस्याः सहनशक्तिः बहु नष्टा अस्ति ।



अन्तर्राष्ट्रीयस्थितिः आशावादी नास्ति!

WHO इत्यस्य महामारी-महामारी-तत्परता-निवारणविभागस्य कार्यवाहकनिदेशिका मारिया वैन केर्खोव् इत्यनेन ६ दिनाङ्के जिनेवानगरे पत्रकारसम्मेलने चेतावनी दत्ता यत् ८० तः अधिकेभ्यः देशेभ्यः आँकडानि दर्शयन्ति यत्,कोविड-19, गंभीर तीव्र श्वसनसिंड्रोम कोरोनावायरस प्रकार 2 (सार्स-कोव-2) इत्यस्य वृद्धिः अधुना एव निरन्तरं भवति


विदेशेषु मीडिया-रिपोर्ट्-अनुसारं स्वास्थ्य-संस्थाः अपशिष्टजल-निरीक्षण-आँकडानां आधारेण कोविड्-प्रसारस्य विश्लेषणं कृत्वा कोविड्-19-रोगिणां चिकित्सां कुर्वन्तः चिकित्सालयानाम् शय्या-क्षमतायाः पूर्वानुमानं कर्तुं शक्नुवन्ति, सप्ताहद्वयं त्रीणि च पूर्वमेव।

वैन केर्खोवस्य मते अपशिष्टजलनिरीक्षणदत्तांशैः तत् ज्ञायतेSARS-CoV-2 "निवेदितात् २ तः २० गुणाधिकं शीघ्रं" प्रसरति ।. कोविड्-१९ इत्यस्य कृते ग्रीष्मकाले एतादृशः उच्चः संक्रमणदरः भवति इति असामान्यं भवति, यतः अन्ये श्वसनविषाणुः सामान्यतया शीतऋतौ वर्धन्ते ।


एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं वर्तमानं वैश्विकं कोविड्-१९-रोगस्य सकारात्मकपरिचयस्य दरः किञ्चित् अधिकः अस्ति10%, यूरोपे सकारात्मकपरिचयस्य दरः किञ्चित् अतिक्रमति20%

वैन केर्खोवः स्मरणं कृतवान् यत् -“कोविड्-१९ अद्यापि अस्मात् दूरं नास्ति।”सा चिन्तिता अस्ति यत् वर्तमानटीकायाः ​​न्यूनतायाः टीकाकरणस्य दरं, विषाणुस्य उच्चसंक्रमणस्य दरं च दृष्ट्वा यदि नूतनस्य कोरोनावायरसस्य अधिकविषाणुः उत्परिवर्तितप्रजातिः उद्भवति तर्हि संक्रमणानन्तरं उच्चजोखिमसमूहेषु तीव्ररोगस्य जोखिमः "विशालः" इति। " " .



अमेरिकीरोगनियन्त्रणनिवारणकेन्द्रस्य आँकडानुसारं २०२२ तमे वर्षे अमेरिकादेशे नवीनकोरोनावायरसस्य ओमाइक्रोन्-प्रजातेः संक्रमणस्य शिखरऋतौ अपशिष्टजलनिरीक्षणेन तत् ज्ञातम्आधारभूतस्तरस्य २३ गुणापर्यन्तं वायरससान्द्रता. अस्मिन् वर्षे एप्रिल-मे-मासेषु अमेरिकादेशे ज्ञातस्य नूतनस्य कोरोनावायरसस्य सान्द्रता आधाररेखास्तरात् किञ्चित् अधिका आसीत्, परन्तु...विगतमासद्वये आधाररेखास्तरस्य ७ गुणान् यावत् वर्धितम् अस्ति ।

परन्तु अमेरिकादेशस्य जॉन्स् हॉप्किन्स् विश्वविद्यालयस्य सूक्ष्मजीवविज्ञानस्य प्राध्यापकः एण्ड्रयू पेकोस् ७ दिनाङ्के वाशिङ्गटनपोस्ट् इत्यस्मै अवदत् यत्, “अस्माकं समीपे एतादृशः कोऽपि आँकडा नास्ति यत् सम्प्रति प्रचलितः (नवः कोरोनावायरसः) प्रकारः अधिकगम्भीरं रोगं जनयिष्यति इति। ” अमेरिकादेशे "बहुसंख्यायां उत्परिवर्तितजातीयानां" समानानि उत्परिवर्तनानि सन्ति, यत् सूचयितुं शक्नोतिकोरोनावायरसस्य विकासस्य मार्गाः सीमिताः सन्ति।
ग्रीष्मकालस्य श्वदिनानिसंक्रमणात् सावधानाः भवन्तु !

ग्रीष्मकालस्य श्वापददिनानि वर्षस्य सः अवधिः भवति यत्र सर्वाधिकं तापमानं, सर्वाधिकं आर्द्रता, प्रबलतमं प्रकोपस्य भावः च भवति एतत् वातावरणं जनान् सहजतया श्रान्ततां जनयितुं शक्नोति

वातानुकूलनयंत्रस्य दीर्घकालं यावत् उपयोगेन आन्तरिकवायुसञ्चारः दुर्बलः भवति, रोगजनकानाम् प्रसारः च वर्धते । यदि भवन्तः सम्यक् विश्रामं न ददति अथवा अतिकार्यं कुर्वन्ति तर्हि मानवशरीरस्यप्रतिरक्षाकार्यक्षमतायाः अवनतिः भवितुम् अर्हति, यस्य परिणामः भवतिश्रान्तः, ऊर्जायाः अभावः, २.अतिसारवमन, श्वसनसंक्रमणादिलक्षणम् ।


शङ्घाई रुइजिन्-अस्पताले विशेषज्ञाः सूचितवन्तः यत् यदि ग्रीष्मकालस्य श्वापददिनेषु ज्वरस्य लक्षणं भवति तर्हि तत् अनुशंसितम्सरलरोगजनकपरिचयपरीक्षणपट्टिकानां उपयोगेन स्वस्य परीक्षणं कृत्वा आरभत


यद्यपि एतानि परीक्षणानि चिकित्सालयेषु व्यावसायिकपरीक्षा इव समीचीनाः न सन्ति तथापि ते भवन्तं यथाशीघ्रं सम्भाव्यरोगजनकानाम् विषये ज्ञातुं साहाय्यं कर्तुं शक्नुवन्ति ।


यदि लक्षणं सौम्यम् अस्ति तर्हि भवन्तः शक्नुवन्तिगृहे केचन ताप-शुद्धिकरण-विषहरण-औषधानि सेवन्तु. यदि लक्षणं तीव्रं वा स्वचिकित्सा अप्रभावि वा ।यथाशीघ्रं चिकित्सापरामर्शं प्राप्तुं शस्यते, ज्वरचिकित्सालये आपत्कालीनकक्षे वा ।

स्रोतः:जनस्वास्थ्य एवं निवारक चिकित्साव्यापक समाचार प्रातः समाचार, लोकप्रिय विज्ञान चीन


हॉट विडियो अनुशंसाः📹
👇

कोविड-19-रोगस्य सामान्य-निवारण-नियन्त्रणाय गृह-औषधस्य सचित्र-मार्गदर्शिकाः


कोविड-19 उपचार औषध क्षेत्र



                    औषधि मामिला संजाल

चीनस्य प्रमुखः अन्तर्जाल-औषधविदः समूहः