समाचारं

बुद्धिमान् उन्नयनार्थं नूतनं साधनं - Luma Hotel इत्यस्य स्वसेवायन्त्राणि होटेलानां नूतनं निर्बाधं चेक-इन-अनुभवं निर्मातुं साहाय्यं कुर्वन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुद्धिमान् उन्नयनार्थं नूतनं साधनं - Luma Hotel इत्यस्य स्वसेवायन्त्राणि होटेलानां नूतनं निर्बाधं चेक-इन-अनुभवं निर्मातुं साहाय्यं कुर्वन्ति

अन्तिमेषु वर्षेषु होटेल-उद्योगस्य विकास-प्रवृत्त्या त्वरित-शृङ्खला-ब्राण्डिंग्, तीव्र-विपण्य-प्रतिस्पर्धा, बुद्धिमान्-उपकरणानाम् अनुप्रयोगेन, प्रबन्धन-व्यवस्थायाः उन्नयनम् इत्यादीनां माध्यमेन विविध-उपभोक्तृ-माङ्गल्याः विशेषताः दर्शिताः सन्ति स्वस्य प्रतिस्पर्धात्मकतां वर्धयति।होटेलस्य स्वसेवायन्त्रम्होटेल-उद्योगस्य प्रौद्योगिक्याः च गहन-एकीकरणस्य उत्पादत्वेन क्रमेण होटेल-सेवा-दक्षतां सुधारयितुम्, श्रम-व्ययस्य न्यूनीकरणाय, अतिथि-अनुभवं वर्धयितुं च महत्त्वपूर्णं साधनं भवति

लुमा एम्बेडेड् होटल स्वसेवायन्त्रप्रतिपादनप्रदर्शनम्

"होटेल-डिजिटल-परिवर्तने प्रथम-नम्बर-ब्राण्ड्" इति नाम्ना लुमा इंटेलिजेण्ट्-प्रौद्योगिकी स्वसेवा-फ्रंट-डेस्क-सेवानां प्रारम्भे, पारम्परिक-होटेल-उद्योगं प्रौद्योगिक्या सह सशक्तं कृत्वा, डिजिटल-परिवर्तने नूतनं अध्यायं उद्घाटयितुं च अग्रणीः अभवत् इदं नवीनं कदमः न केवलं अतिथिनां निवासस्य अनुभवं पुनः आकारयति, अपितु होटेलसञ्चालने क्रान्तिकारीपरिवर्तनानि अपि आनयति, यत् लुमा इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य अग्रे-दृष्टि-रणनीतिक-दृष्टिं निरन्तरं नवीनतां कर्तुं क्षमतां च प्रदर्शयति |. सम्प्रति Luma Intelligent Technology इत्यस्य स्वसेवा-फ्रंट-डेस्क-सेवाभिः डिजिटल-समाधानैः च 14,000+-तमेभ्यः अधिकेभ्यः होटेलेभ्यः मूल्यं निरन्तरं निर्मातुं साहाय्यं कृतम् अस्ति ।

अतिथि-अनुभवं पुनः आकारयन्तु, निर्बाध-सम्बन्धं च प्राप्नुवन्तु

लुमा होटेल् स्वसेवायन्त्रं उन्नतबायोमेट्रिकप्रौद्योगिकी, स्वसेवाकार्डमुद्रणप्रणाली, बहुविधभुगतानचैनलः च एकीकृत्य अतिथिभ्यः कुशलं सुलभं च चेक-इनप्रक्रिया निर्माति अतिथिभ्यः परिचयसत्यापनं, कक्षविनियोगं, निक्षेपभुगतानम् अन्ये च क्लिष्टप्रक्रियाः पूर्णं कर्तुं केवलं कतिपयानां सरलपदार्थानाम् आवश्यकता वर्तते। एषः निर्विघ्नः अनुभवः न केवलं अतिथिनां प्रतीक्षासमयं बहु लघु करोति, अपितु तेषां सन्तुष्टिं निष्ठां च वर्धयति, होटेलस्य कृते उत्तमं प्रतिष्ठां प्राप्नोति

Luma mobile hotel स्वसेवा यन्त्रप्रतिपादनप्रदर्शनम्

परिचालनदक्षतां अनुकूलितुं श्रमव्ययस्य न्यूनीकरणं च

सामान्यतया होटेल-उद्योगस्य सम्मुखे वर्धमानस्य श्रम-व्ययस्य समस्यायाः सम्मुखे लुमा-होटेल्-मध्ये स्वसेवा-यन्त्राणां प्रवर्तनं उत्तमं औषधं जातम् स्वसेवायन्त्रे विशेषकर्मचारिणां कर्तव्यनिष्ठायाः आवश्यकता नास्ति तथा च २४ घण्टाः सेवाः प्रदाति, येन प्रभावीरूपेण फ्रण्ट् डेस्क-कर्मचारिणां कार्यदबावः न्यूनीकरोति तथा च होटेलस्य श्रमव्ययस्य महती न्यूनता भवति तस्मिन् एव काले चेक-इन-प्रक्रियायाः स्वचालितीकरणेन मानवीयदोषाः, श्रमस्य द्वितीयकता च न्यूनीभवति, कार्यदक्षता, सटीकता च सुधरति अस्य बुद्धिमान् परिचालनप्रतिरूपस्य कार्यान्वयनेन होटेलाः तीव्रविपण्यप्रतिस्पर्धायां अग्रणीस्थानं निर्वाहयितुं समर्थाः भवन्ति ।

परिष्कृतं प्रबन्धनं प्राप्तुं आँकडा-सञ्चालितं निर्णयं

लुमा होटेलस्य स्वसेवायन्त्राणां होटेलप्रबन्धनप्रणाल्याः च निर्विघ्नसम्बन्धः प्रबन्धनं व्यापकं गहनं च परिचालनदत्तांशं प्रदाति एतेषु आँकडासु अतिथिनां चेक-इन-अभ्यासाः, उपभोग-प्राथमिकताः, सेवा-मूल्यांकनानि अन्ये च पक्षाः समाविष्टाः सन्ति, येन प्रबन्धनाय सटीकव्यापार-रणनीतयः निर्मातुं सशक्तं समर्थनं प्राप्यते आँकडाविश्लेषणस्य माध्यमेन प्रबन्धनस्य विपण्यमाङ्गस्य अतिथिमागधस्य च परिवर्तनशीलप्रवृत्तीनां स्पष्टतया अवगमनं भवितुम् अर्हति, तस्मात् परिष्कृतप्रबन्धनस्य व्यक्तिगतसेवानां च प्राप्त्यर्थं उत्पादसंरचनायाः सेवासामग्रीयाश्च समये समायोजनं कर्तुं शक्यते एतत् आँकडा-सञ्चालितं प्रबन्धन-प्रतिरूपं न केवलं होटेलस्य परिचालन-दक्षतां सेवा-गुणवत्तां च सुधारयति, अपितु होटेलस्य दीर्घकालीन-विकासाय ठोस-आधारं अपि स्थापयति

लुमा ऊर्ध्वाधर होटल स्वसेवा मशीन प्रतिपादन प्रदर्शन

प्रौद्योगिक्याः निरन्तरं उन्नतिः, अनुप्रयोगपरिदृश्यानां निरन्तरविस्तारेण च स्वसेवायन्त्राणि होटेल-उद्योगे मानकविन्यासेषु अन्यतमानि भविष्यन्ति इति अनिवार्यम् अस्य कृते लुमा इंटेलिजेण्ट् टेक्नोलॉजी नवीनतायाः मुक्ततायाः च भावनां निरन्तरं धारयिष्यति, सक्रियरूपेण नवीनप्रौद्योगिकीनां नूतनानां च मॉडलानां अन्वेषणं करिष्यति, अधिकलाभप्रभाविणः होटलस्वसेवायन्त्रस्य उत्पादानाम् निर्माणं करिष्यति, तथा च अधिकबुद्धिमान्, व्यक्तिगतरूपेण तथा च होटेल-उद्योगस्य प्रचारं करिष्यति कुशलं दिशां विकसितुं।

(स्रोतः : वित्तीयव्यापारसूचना)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया