समाचारं

भारतं न्यूनं आकर्षकं वा ? नूतनव्यापारविकासाय फॉक्सकोन् "पुनरागच्छति"

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स रिपोर्टर युआन जिरोङ्ग] दक्षिणपूर्व एशिया, दक्षिण एशिया इत्यादिषु स्थानेषु विकासशीलदेशेषु स्थानान्तरणस्य निम्नस्तरीयविनिर्माणस्य तरङ्गस्य अन्तर्गतं हालवर्षेषु ताइवानस्य इलेक्ट्रॉनिक्ससङ्घटनं ओईएम फॉक्सकोन्, एप्पल् मोबाईलफोन उद्योगशृङ्खलायां (फलम्) विशालकायरूपेण chain), is also भारतं, वियतनाम इत्यादिषु स्थानेषु केषाञ्चन औद्योगिकशृङ्खलानां निर्माणे निवेशः कृतः, परन्तु अधुना एषा स्थितिः पूर्वकालात् भिन्नाः परिवर्तनानि अभवन् फॉक्सकॉन् इत्यस्य मूलकम्पनी होन है टेक्नोलॉजी ग्रुप् इत्यनेन घोषितं यत् फॉक्सकॉन् झेङ्गझौ-नगरे नूतनव्यापारमुख्यालयभवनस्य निर्माणे निवेशं करिष्यति, यत्र कुलनिवेशः प्रायः १ अरब युआन् भविष्यति फॉक्सकॉन् नवीन ऊर्जावाहनानि, ऊर्जाभण्डारणबैटरी, डिजिटलचिकित्सा, रोबोटिक्स औद्योगिक आधाराः इत्यादीनां परियोजनानां कार्यान्वयनस्य त्वरिततां करिष्यति।
झेङ्गझौ इत्यत्र निवेशं वर्धयन्तु
२०१९ तमस्य वर्षस्य अन्ते होन् है इत्यनेन आधिकारिकतया अग्रिमचरणस्य विकासस्य गतिः निर्धारिता तेषु त्रयः प्रमुखाः भविष्यस्य उद्योगाः "विद्युत्वाहनानि, डिजिटलस्वास्थ्यं, रोबोट् च" सन्ति तथा च त्रीणि मूलप्रौद्योगिकीनि "कृत्रिमबुद्धिः, अर्धचालकाः, च सन्ति । तथा नवीनपीढीसञ्चारः।" माननीय हैई इत्यनेन अद्यैव उक्तं यत् "3+3" रणनीत्याः कार्यान्वयनम् केन्द्रीकृत्य फॉक्सकॉन् भविष्ये झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे नवीन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रेषु, ठोसस्थितिबैटरीषु अन्यपरियोजनेषु च केन्द्रीक्रियते।
पूर्वं फॉक्सकॉन्-संस्थायाः निवेशः निर्माणविस्तारः च भारते केन्द्रितः आसीत्, यस्य प्रतिनिधित्वं "फलशृङ्खला" निर्माण-उद्योगेन भवति । तस्य साहाय्येन एप्पल्-कम्पनी २०१७ तमे वर्षे भारते iPhone SE इत्यस्य उत्पादनं आरब्धवती । ततः परं भारते स्वस्य निर्माणकार्यस्य विस्तारं निरन्तरं कुर्वन् अस्ति, iPhone 13 तथा iPhone 14 मॉडल् संयोजयति, iPhone 15 तथा iPhone 15 Plus इत्येतयोः वैश्विकप्रक्षेपणदिनात् आरभ्य भारते निर्माणं विक्रयं च करिष्यति
परन्तु हाङ्गकाङ्गस्य "एशिया वीकली" इत्यस्य ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फॉक्सकॉन् इत्यस्य मोबाईलफोन-उद्योगशृङ्खला मुख्यभूमिचीनदेशे "पीक-हायरिंग्-सीजनस्य" आरम्भं कुर्वती अस्ति अद्यापि मुख्यभूमिचीनदेशे iPhone 16 इति श्रृङ्खलायाः संयोजनं कर्तव्यम् इति कथ्यते । अस्याः पृष्ठभूमितः जूनमासस्य अन्ते जुलैमासस्य आरम्भपर्यन्तं शेन्झेन् गुआन्लान् फॉक्सकोन् इत्यनेन स्वस्य नियुक्तिः त्वरिता अभवत् । अत्र अपि मीडिया-समाचाराः सन्ति यत् झेङ्गझौ फॉक्सकोन् इत्यनेन जुलैमासे अस्मिन् कारखाने बहूनां नूतनानां कर्मचारिणां नियुक्तिः कृता ।
भारते चीनीयमोबाईलफोनकम्पनीभ्यः सहायकसेवाप्रदातुं शक्नुवन्त्याः सैनफू इन्जिनियरिंग् इण्डिया प्राइवेट् लिमिटेड् इत्यस्य अध्यक्षः यान् जिओक्सियाओ ग्लोबल टाइम्स् इति संवाददात्रे अवदत् यत् अस्मिन् समये एप्पल् इत्यनेन स्वस्य अधिकांशं iPhone 16 OEM व्यवसायः मुख्यभूमिचीनदेशं प्रति प्रत्यागतः, मुख्यतया अपर्याप्तस्य उत्पादनस्य कारणात् भारते क्षमता . कथ्यते यत् फॉक्सकॉन् इत्यस्य बहवः स्पेयर पार्ट्स् अपि आपूर्तिशृङ्खलाक्रयणार्थं मुख्यभूमिचीनदेशं प्रति पुनः स्थानान्तरिताः सन्ति, येन केचन आपूर्तिशृङ्खलानिर्मातारः ये मूलतः स्वकारखानानि भारतं प्रति स्थानान्तरयितुं योजनां कृतवन्तः ते स्वनिवेशदिशायाः पुनर्विचारं कृतवन्तः वर्तमान समये मुख्यभूमिचीनदेशस्य इलेक्ट्रॉनिक्स-फाउण्ड्री-संस्थाः यथा BYD, Luxshare Precision च iPhone 16-आपूर्तिशृङ्खलायां सम्मिलिताः अभवन्, एप्पल्-संस्थायाः नवीनतमाः फाउण्ड्री-साझेदाराः च अभवन् तदतिरिक्तं भारते iPhone OEMs इत्यस्य हाले एव उपजस्य दरः केवलं प्रायः ५०% इति कारणतः, स्वच्छताप्रबन्धनस्य (E. coli इत्यस्य मानकात् अतिक्रमणं) अद्यापि समस्याः सन्ति इति कारणतः, एतेन काश्चन समस्याः उत्पन्नाः यदा उत्पादाः यूरोपद्वये निर्यातिताः भवन्ति तथा मुख्यभूमिचीनदेशः, विक्रयस्य मात्रां प्रभावितं कृत्वा, अतः एप्पल् मूल्यनिवृत्तिप्रचारैः प्रतिक्रियां दातुं निश्चयं कृतवान् ।
किं भारतस्य “फलशृङ्खला” अनुकूला नास्ति ?
यान् क्षियाओक्सियाओ ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् तस्याः कम्पनी प्रथमासु मोबाईलफोन आपूर्तिश्रृङ्खलाकम्पनीषु अन्यतमा अस्ति या स्वव्यापारं भारतं प्रति स्थानान्तरयति। यान क्षियाओक्सियाओ इत्यस्य दृष्ट्या फॉक्सकॉन् इत्यनेन स्वस्य वैश्विकं उत्पादनविन्यासं समायोजयित्वा “बहुपक्षीयं दावः” अन्तिमेषु वर्षेषु कृतः अस्ति । चीनदेशे वर्तमानकाले निवेशस्य वृद्धिः मुख्यतया भारते iPhone उत्पादनपङ्क्तौ असन्तोषजनकप्रदर्शनस्य कारणेन अस्ति ।
यान् क्षियाओक्सियाओ इत्यस्य मतं यत् झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः निवेशः एकः महत्त्वपूर्णः कार्यक्रमः अस्ति । एतेन ज्ञायते यत् फॉक्सकॉन् अद्यापि मुख्यभूमिविपण्यस्य सम्यक् आधारभूतसंरचनायाः, विशालविपण्यक्षमतायाः, वर्धमानस्य निर्माणस्तरस्य च मूल्यं ददाति भविष्ये मुख्यभूमिः फॉक्सकॉनस्य मुख्यनिवेशविपण्येषु अन्यतमः एव भविष्यति भारतस्य आपूर्तिशृङ्खलायाः गुणवत्तायाः चीनस्य च गुणवत्तायाः मध्ये अद्यापि महत् अन्तरं वर्तते इति अपि दर्शयति ।
तस्य दृष्ट्या सर्वप्रथमं यद्यपि भारतस्य श्रमव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति तथापि श्रमिकाणां गुणवत्तायाः, तकनीकीस्तरस्य च चीनदेशेन सह तुलना कर्तुं कठिनम् अस्ति । भारतीयाः श्रमिकाः प्रायः इच्छानुसारं अवकाशं गृह्णन्ति, कार्यात् अनुपस्थिताः च भवन्ति, अशिक्षायाः दरः अपि अतीव अधिकः भवति । द्वितीयं भारतस्य व्यापारिकवातावरणेन फॉक्सकॉन्-संस्थायाः उत्पादनं परिचालनं च महतीः आव्हानाः आगताः । विस्ट्रोन् नामकः महत्त्वपूर्णः आईफोन-आपूर्तिकर्ता २०२३ तमे वर्षे भारतीय-बाजारात् निवृत्तः भविष्यति ।स्वस्य व्यावसायिक-समायोजनस्य अतिरिक्तं भारतीय-बाजार-वातावरणेन सह अपि अस्य सम्बन्धः अस्ति
भारते स्मार्टफोन-संयोजन-रेखाः। (एएफपी) ९.
जुलैमासस्य अन्ते रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् फॉक्सकॉन्-संस्थायाः भारतीयकारखानेषु भारतीयविवाहितानां महिलानां कार्यात् व्यवस्थितरूपेण बहिष्कारः कृतः । एतदर्थं भारतीयश्रमाधिकारिणः दक्षिणभारते स्थितं फॉक्सकॉन्-कारखानम् अपि गत्वा कारखानाधिकारिभ्यः कम्पनीयाः रोजगारनीतिविषये प्रश्नं कृतवन्तः, परन्तु फॉक्सकॉन् इत्यनेन एतत् अङ्गीकृतम्
एप्पल् इत्यस्मै भारतीयप्रतिस्पर्धाआयोगस्य (CCI) दबावः अपि भवति इति कथ्यते । सीसीआई इत्यनेन जूनमासस्य १४ दिनाङ्के एकस्मिन् प्रतिवेदने उक्तं यत् “एप्पल् इत्यस्य एप् स्टोर् एप् विकासकानां कृते अपरिहार्यः व्यापारिकः भागीदारः अस्ति अतः एप्पल् इत्यस्य अनुचितशर्तानाम् अनुपालनं विना अन्यः विकल्पः नास्ति, यत्र एप्पल् इत्यस्य स्वामित्वयुक्तस्य रायटर् इत्यस्य उपयोगः बाध्यः अपि अस्ति been investigating Apple, believing that Apple iOS operating system app store market इत्यस्मिन् स्वस्य वर्चस्वस्य उपयोगं कृत्वा विकासकान् स्वस्य स्वामित्वयुक्तस्य in-app purchase system इत्यस्य उपयोगं कर्तुं बाध्यं करोति।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अद्यैव ज्ञापितं यत् भारतीयप्रधानमन्त्री मोदी प्रायः १० वर्षाणि यावत् "मेड इन इण्डिया" इति योजनायाः प्रचारं कृतवान्, भारतीय-अर्थव्यवस्थायां विनिर्माणस्य भागः अद्यापि स्थगितः अस्ति, प्रायः १६% इति, मोदी-महोदयस्य २०१४ तमस्य वर्षस्य आँकडानां अपेक्षया किञ्चित् न्यूनः अपि अस्ति सत्तां प्राप्तस्य वर्षस्य कृते। भारतस्य श्रमशक्तिः तीव्रगत्या वर्धमाना अस्ति, परन्तु एतस्य जनसांख्यिकीयलाभस्य वास्तविकलाभस्य परिवर्तनस्य अर्थः अस्ति यत् भारतस्य श्रमिकान् अधिककुशलाः करणीयाः।
विभिन्नश्रमचुनौत्यस्य अतिरिक्तं अपूर्णा आपूर्तिशृङ्खला अपि एकः समस्या अस्ति यस्याः एप्पल् भारते निवेशं कुर्वन् उपेक्षितुं न शक्नोति। अद्यापि बहवः भारतीयकारखानानि चीनदेशात् iPhone-अङ्गानाम् आयातं कर्तुं अर्हन्ति, कारखानानां च दीर्घकालं यावत् महत् परिवहनव्ययः दातव्यः अस्ति । गतवर्षे iPhone 15 श्रृङ्खलायां बहुधा उत्पादस्य गुणवत्तायाः समस्याः अभवन्, ग्राहकैः च प्रत्यागतवती, अतः Apple इत्यस्य मुख्यकार्यकारी टिम कुक् इत्यस्य आपूर्तिशृङ्खलाविन्यासस्य पुनर्गठनार्थं चीनदेशं गन्तुं बाध्यता अभवत् तदतिरिक्तं भारतस्य आधारभूतसंरचना, आपूर्तिशृङ्खलानिर्माणं च चीनदेशस्य अपेक्षया दूरं न्यूनं पूर्णम् अस्ति । कारखानेषु विद्युत्-उत्पादनस्य चरम-काले तेषां समक्षं विद्युत्-राशनस्य दुविधा भवति, भारतीयेषु विद्युत्-चोरी-घटना अपि व्यापका अस्ति
झोङ्गगुआन्कुन् सूचना उपभोगगठबन्धनस्य अध्यक्षः क्षियाङ्ग लिगाङ्गः ८ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् आईफोन् १६ इत्यस्य सम्यक् उत्पादनार्थं मुख्यभूमिचीनदेशे भर्तीविस्तारार्थं च फॉक्सकॉन् इत्यस्य मुख्यभूमिचीनदेशे निवेशं वर्धयितुं अपि अधिका उत्पादनक्षमता निर्मातुं आवश्यकता वर्तते . एतेन बहुधा सिद्धं भवति यत् चीनस्य निर्माणक्षमता दक्षता, प्रतिभा, औद्योगिकसमर्थनसुविधा इत्यादिभिः निर्मिताः सशक्तव्यापकक्षमतानां निर्माणार्थं भवन्ति, येषां दूरं गन्तुं न शक्यते।
नवीन ऊर्जा, नवीन व्यापार
२०२३ तमे वर्षे फॉक्सकॉन् इत्यनेन स्वस्य विद्युत्वाहनस्य लक्ष्याणां अधिकसमर्थनार्थं विद्युत्बसानां, विद्युत्वाहनस्य बैटरीणां च उत्पादनार्थं कारखानाः सहितं नूतनानां निर्माणसुविधानां निर्माणार्थं आगामिषु वर्षत्रयेषु काओहसिउङ्ग-नगरे २५ अरब एनटी-डॉलर् (लगभग ५.५४३ अरब युआन्) निवेशस्य योजना घोषिता फॉक्सकॉन् न केवलं स्वस्य राजस्वस्य आधारस्य विविधतां कर्तुं पश्यति अपितु विद्युत्वाहनविपण्ये अपि स्वस्य महत्त्वाकांक्षां साधयति।
क्षियाङ्ग लिगाङ्ग इत्यस्य मतं यत् उपभोक्तृविद्युत्सामग्रीणां संयोजनस्य अतिरिक्तं फॉक्सकॉन् नूतन ऊर्जाप्रौद्योगिकीषु अपि सफलतां साधयति । यदि भवान् विद्युत्वाहनानां बैटरीणां च क्षेत्रे परिवर्तनं कर्तुम् इच्छति तर्हि मुख्यभूमिकम्पनीभ्यः तीव्रप्रतिस्पर्धायाः सामना कर्तव्यः भविष्यति । फॉक्सकोन् इत्यस्य सामना तुल्यकालिकरूपेण महतीः आव्हानाः भविष्यन्ति ।
चीनस्य सोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् इत्यस्य मानदाध्यक्षः फू युवु इत्यनेन ८ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् चीनस्य ऑटोमोटिव् उद्योगः सम्प्रति गुप्तचरस्य विद्युत्करणस्य च दिशि विकसितः अस्ति, तथा च विश्वस्य बृहत्तमा नूतना ऊर्जा अस्ति वाहन उद्योगशृङ्खला तथा समृद्धतमाः अनुप्रयोगपरिदृश्याः। फॉक्सकॉन् इत्यनेन हेनान्-नगरे स्वस्य नूतनं व्यापारिकं मुख्यालयं स्थापयितुं चयनं कृतम् एकतः तस्य स्थानीयक्षेत्रे विशालः औद्योगिकः आधारः अस्ति;
फू युवु इत्यनेन पत्रकारैः उक्तं यत् फॉक्सकॉन् इत्यनेन स्वस्य विद्युत्बसब्राण्ड् MODEL T इति प्रारम्भः कृतः, हेनान् इत्यस्य विद्युत्वाहनउद्योगस्य तुल्यकालिकः सम्पूर्णः समूहः अस्ति । बैटरी उद्योगशृङ्खलायां प्रमुखकम्पनयः यथा BYD तथा CATL इत्यादयः क्रमशः झेङ्गझौ तथा लुओयाङ्ग इत्यत्र निवेशं कृत्वा कारखानानि स्थापितवन्तः । डोङ्गफेङ्ग्, एसएआईसी, चेरी, निसान इत्यादीनां कारकम्पनीनां उत्पादनस्य आधाराः अपि हेनान्-नगरे सन्ति, तथैव युटोङ्ग् इत्यादयः बृहत् बसनिर्मातारः अपि सन्ति । भविष्ये हेनान्-नगरे "3+3" नूतनव्यापारस्य विकासाय फॉक्सकॉन्-संस्थायाः तुल्यकालिकं उत्तमं औद्योगिकं आधारं भविष्यति ।
परन्तु उद्योगस्य अन्तःस्थैः ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अपि विश्लेषणं कृतम् यत् फॉक्सकॉन् इत्यनेन भारते निवेशः न त्यक्तः इति। भारतस्य "डिजिटल टाइम्स्" इति पत्रिकायाः ​​५ दिनाङ्के ज्ञापितं यत् उद्योगस्रोतानां अनुसारं फॉक्सकॉन् भारते स्वस्य उत्पादनक्षमतां विस्तारयति, अधिकानि उत्पादनपङ्क्तयः च विस्तारयति।
भारतीयवित्तीयमाध्यमेन मनीकंट्रोल् इत्यनेन अद्यैव ज्ञापितं यत् एप्पल् प्रथमवारं भारते iPhone 16 श्रृङ्खलायाः उच्चस्तरीयं Pro, Pro Max मॉडल् च संयोजयिष्यति इति विषये परिचिताः जनाः प्रकटितवन्तः। २२ जुलै दिनाङ्के प्रकाशितस्य आर्थिकसर्वक्षणस्य २०२३-२०२४ इत्यस्य अनुसारं एप्पल् इत्यनेन भारते गतवित्तवर्षे १४ अरब डॉलरमूल्यानां आईफोन्-इत्यस्य संयोजनं कृतम्, यत् कुल-उत्पादनस्य १४% भागं भवति भारतम् अपि इच्छति यत् एप्पल् आगामिषु वर्षेषु लैपटॉप्, डेस्कटॉप् च सहितं स्वस्य सम्पूर्णं उत्पादं स्थानीयतया उत्पादयतु इति ।
यान् जिओक्सियाओ इत्यस्य मतं यत् भारते विशालः युवा जनसंख्या अस्ति, तस्य उपभोगशक्तिः क्रमेण वर्धमाना अस्ति, श्रमव्ययः तुल्यकालिकरूपेण न्यूनः अस्ति, औद्योगिक-आपूर्ति-शृङ्खलासु च क्रमेण सुधारः भवति एतत् भारतस्य आकर्षणं फॉक्सकोन् इत्यस्य कृते अस्ति ।
प्रतिवेदन/प्रतिक्रिया