समाचारं

इतिहासं रचयतु ! महिलानां कलात्मकजिम्नास्टिकस्य व्यक्तिगत सर्वतोमुखस्पर्धायां वाङ्ग ज़िलुः सप्तमस्थानं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के बीजिंगसमये विलम्बेन पेरिस-ओलम्पिकक्रीडायाः महिलानां कलात्मकजिम्नास्टिक-व्यक्तिगत-अन्तिम-क्रीडायाः समाप्तिः पोर्टे-डी-ला-चैपेल्-इत्यत्र चीन-देशस्य खिलाडी वाङ्ग-जिलु-इत्यत्र सप्तम-स्थाने अभवत्, पदकं च त्यक्तवती, परन्तु तस्य... ओलम्पिक कलात्मकजिम्नास्टिकस्य व्यक्तिगत सर्वतोमुखप्रतियोगितायाः इतिहासः।
कलात्मकजिम्नास्टिकस्य व्यक्तिगत सर्वतोमुखस्पर्धायां चत्वारि स्पर्धाः सन्ति : वृत्तव्यायामः, गेन्दव्यायामः, यष्ट्याव्यायामः, मेखलाव्यायामः च । पेरिस-ओलम्पिक-क्रीडायां कलात्मक-जिम्नास्टिक-क्रीडायां व्यक्तिगत-सर्वतोमुख-स्पर्धायाः प्रारम्भिक-क्रीडायां प्रथमवारं ओलम्पिक-क्रीडायां पादं स्थापितं वाङ्ग-जिलु-इत्यनेन क्रमशः ३४.२०० अंकाः, ३२.००० अंकाः, ३०.६५० अंकाः, ३१.२५० अंकाः च प्राप्ताः, कुलम् score of 128.100 points, finishing to 10th and successfully advanced to the China इति एकः लयात्मकः जिम्नास्ट् प्रथमवारं ओलम्पिकव्यक्तिगत-सर्वतरण-अन्तिम-पर्यन्तं गच्छति।
अन्तिमपक्षे रिंग-व्यायाम-कार्यक्रमस्य प्रथम-परिक्रमे, रोमाञ्चकारी-रोमाञ्चकारी-संगीतेन सह, वाङ्ग-जिलुः स्वस्य उच्च-सटीकता, उच्च-शारीरिक-कठिनता, तथा च यथा प्रत्येकं वारं ताडने अटत्, अन्ततः उच्च-अङ्कं प्राप्तुं अवलम्बते स्म ३५.२५० अंकाः । द्वितीयपरिक्रमे कन्दुकव्यायामेषु सा सर्वदा कन्दुकं उदरस्य उपरि सन्तुलितं स्थापयति स्म, परन्तु कन्दुकं ग्रहीतुं लघु त्रुटिं कृत्वा ३२.७०० अंकं प्राप्तवती
यष्टिव्यायामानां तृतीयपरिक्रमे "किन वाङ्ग् ब्रेकिंग फॉर्मेशन म्यूजिक" इत्यस्य संगतिं कृत्वा वाङ्ग ज़िलुः क्रमशः चत्वारि पृष्ठ-पार-पश्चात् मोचनानि, आरा सी-बार-भ्रमणं इत्यादीनि कृत्वा "धनुषं खींचन्" इति गतिं सम्पन्नवान् । मुद्रां कृत्वा ३४.३०० अंकाः प्राप्तवन्तः । चतुर्थे दौरस्य "ड्रन्क् पीस्" इत्यस्य संगतिरूपेण वाङ्ग ज़िलुः चीनीयलोकनृत्यस्य अभ्यासं कुर्वती बालिकारूपेण राष्ट्रियं नृत्यं विश्वे आनयत्, पुनः चीनीयलोकनृत्यस्य विषये विश्वं जागरूकवती तथापि त्रुटिकारणात् , सा केवलं २९.३०० अंकं प्राप्तवती, अन्तिम-कुल-अङ्कः १३१.५५०, सप्तम-स्थाने पदकं च त्यक्तवती, परन्तु ओलम्पिक-लय-जिम्नास्टिक-व्यक्तिगत-सर्व-परि-प्रतियोगितायाः इतिहासे चीन-देशस्य सर्वोत्तम-परिणामं निर्मितवती
वाङ्ग ज़िलु इत्यस्याः जन्म २००३ तमे वर्षे शान्क्सी-नगरस्य शीआन्-नगरे अभवत् ।२०१३ तमे वर्षे सा राष्ट्रिय-प्रशिक्षण-दलस्य कृते चयनिता ।२०१६ तमे वर्षे सा राष्ट्रिय-ताल-जिम्नास्टिक-व्यक्तिगत-चैम्पियनशिप-जूनियर-व्यक्तिगत-मेखला-चैम्पियनशिप्-विजेता अभवत् १४ तमे राष्ट्रियक्रीडायाः चॅम्पियनशिप् तथा रिदमिक जिम्नास्टिक्स् २०२३ तमे वर्षे राष्ट्रिय रिदमिक जिम्नास्टिक्स् चॅम्पियनशिप् क्वालिफाइंग स्पर्धायां वयस्कानाम् एकल-कालर, बॉल्, स्टिक-बेल्ट् स्पर्धायां विजयं प्राप्तवान् , सः १४ तमे एशियाई ताल-जिम्नास्टिक-प्रतियोगितायां तृतीयं स्थानं प्राप्तवान् राष्ट्रीय लयात्मक जिम्नास्टिक प्रतियोगिता।
लेख丨रिपोर्टर लियू यी तथा प्रशिक्षु लियू चुयुआन
चित्र |
प्रतिवेदन/प्रतिक्रिया