समाचारं

जी मु रुई टीका |.चीनीमहिलानां मुक्केबाजी-इतिहासस्य प्रथमं स्वर्णपदकं प्राप्तवान् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किंग्मैन

प्रशिक्षु वांग जिनरुई

पेरिस् ओलम्पिकक्रीडायाः महिलानां ५४ किलोग्रामस्य मुक्केबाजी-अन्तिम-क्रीडायां अगस्त-मासस्य ९ दिनाङ्के प्रातःकाले चीनदेशस्य अकबश-क्लबं ५-० इति स्कोरेन पराजय्य चीनीय-महिला-मुक्केबाजी-क्रीडायाः प्रथमं स्वर्णपदकं प्राप्तवती team in the history of the Olympic Games इति स्वर्णपदकेन सह चाङ्ग युआन् ज़ौ शिमिंग्, झाङ्ग ज़ियाओपिङ्ग् इत्येतयोः पश्चात् चीनदेशस्य ओलम्पिकमुक्केबाजीविजेता अपि तृतीयः अभवत् ।

चाङ्ग युआन् चॅम्पियनशिपं प्राप्तवान् (स्रोतः सिन्हुआ न्यूज एजेन्सी)

क्षियोङ्गगुआन् मार्गेण दीर्घः मार्गः वस्तुतः लोहवत् अस्ति, परन्तु अधुना वयं आरम्भादेव तत् लङ्घयामः । अस्मिन् वर्षे द्वितीयवारं २७ वर्षीयः चाङ्ग युआन् ओलम्पिक-क्रीडायां भागं गृह्णाति, सा टोक्यो-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवती, दुर्भाग्येन सा क्वार्टर्-फायनल्-क्रीडायां स्थगितवती त्रयः वर्षाणि सुप्तावस्था, त्रयः वर्षाणि वर्षा, पुनः पुनः मुष्टिप्रहारः, पुनः पुनः उत्थाय, यद्यपि सामान्यजनानाम् अपेक्षया अनेकगुणं अधिकं स्वेदं गृह्णाति, यद्यपि महिलानां ५१ किलोग्रामस्य आयोजनं रद्दं भवति, तथा च उन्नयनं कर्तुं बाध्यते ५४किलोग्रामवर्गः, चाङ्ग युआन् अद्यापि विजयते सः शतप्रतिशतम् अवस्थायां भवितुं आद्यतः प्रशिक्षणं आरब्धवान्, केवलं पुनः ओलम्पिकक्रीडायां स्पर्धां कुर्वन् मञ्चे भवितुं एव। मुक्केबाजी, यस्मिन् हस्त-हस्त-युद्धं भवति, तत् शारीरिक-बलस्य युद्धम् इव दृश्यते, परन्तु वस्तुतः इदं बुद्धि-युद्धं अधिकं भवति यद्यपि सामान्यतया बहिः जगतः अनुकूलं न भवति तथापि तत् " इति भवितुं सफलम् अभवत् sassy and able to fight", तथा च अद्यापि "हसन् सौन्दर्यं च" निर्वाहयितुं शक्नोति, तथा च पर्दापृष्ठे एतावत् सुलभम् अस्ति। , चाङ्ग युआनस्य १५ वर्षाणां मौनसमर्पणम् अस्ति, तथा च युद्धकलानां वातावरणस्य प्रभावः अपि अस्ति परिवारं। अधुना सा अनेके पर्वतानाम् आरोहणं कृत्वा ५४ किलोग्रामवर्गे अस्मिन् शिखरप्रदर्शने ओलम्पिकक्रीडायां चीनीयमहिलामुक्केबाजीयाः सर्वोत्तमविक्रमं निर्मितवती अस्ति "भवता हारितानि क्रीडाः जित्वा, भवता हारितानि योग्यतानि पुनः अर्जयन्तु, तत् एव सा अवदत्, सा च तत् कृतवती।"

२०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायाः आरम्भात् महिलानां मुक्केबाजी-क्रीडायाः स्थापना अभवत् । अस्य ओलम्पिकस्य पूर्वं चीनीयदलं पदकसङ्ख्यायाः दृष्ट्या विश्वे प्रथमस्थानं प्राप्तवान्, परन्तु अद्यापि एकं स्वर्णपदकं न प्राप्तवान् आसीत् । अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये सायं चीनदेशस्य मुक्केबाजः याङ्ग वेन्लुः पेरिस् ओलम्पिकक्रीडायाः महिलानां ६० किलोग्रामस्य मुक्केबाजी-अन्तिम-क्रीडायां आयरिश-तारकायाः ​​हैरिङ्गटन-इत्यनेन सह पराजितः भूत्वा स्वर्णपदकं त्यक्तवती कथं पश्चात्तापः न स्यात् ? अस्मिन् समये चाङ्ग युआन् चीनीयमहिलामुक्केबाजीक्रीडायाः प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवती, स्वस्य सम्यक् प्रदर्शनेन प्रेक्षकान् जित्वा पेरिस्-नगरस्य स्वप्नं स्वशक्त्या साकारं कृतवती एतादृशस्य बलस्य सौन्दर्यं न केवलं मांसपेशीनां बलेन मुष्टीनां कठोरतायां च निहितं भवति, न केवलं हस्ते सुवर्णपदके, अपितु धैर्यस्य, आत्मनः आव्हानस्य साहसस्य च स्वर्णपदकस्य पृष्ठतः आध्यात्मिकशक्तिः अपि अस्ति , रिले तथा उत्तराधिकार।

अन्तिमपक्षे शक्तिशालिनः तुर्की-क्रीडकस्य अकबशस्य सम्मुखे चाङ्ग-युआन् स्वस्य उत्तम-कौशलस्य, दृढ-इच्छा-दृढ-विश्वासस्य च उपरि अवलम्ब्य स्वस्य प्रतिद्वन्द्विनं प्रचण्ड-लाभेन पराजितवान् एकः दृश्यः विशेषतया नेत्रयोः आकर्षकः आसीत् । "अहं प्रत्येकस्मिन् क्रीडने आत्मविश्वासेन परिपूर्णः अस्मि। अहं यथाशक्ति प्रयतन्ते यत् अहं न्यायालये स्वस्य सर्वोत्तमः संस्करणः भवितुम् अर्हति तथा च क्रीडायाः प्रक्रियायाः आनन्दं लभते बलस्य सुन्दरता।

युद्धकलाकुटुम्बे जन्म प्राप्य चाङ्ग युआन् बाल्यकालात् एव युद्धकला, मुक्केबाजी च सम्बद्धः अस्ति । २००९ तमे वर्षे १२ वर्षीयः चाङ्ग युआन् प्रसिद्धस्य महिला मुक्केबाजीविजेता झाङ्ग ज़ियान् इत्यस्य प्रशिक्षणेन मुक्केबाजीमार्गे प्रवृत्ता, २०१३ तमे वर्षे चाङ्ग युआन् २०१४ तमे वर्षे जूनियर महिला मुक्केबाजीविश्वचैम्पियनशिपं जित्वा, सा राष्ट्रिययुवा ओलम्पिकं जित्वा २०१७ तमे वर्षे १३ तमे राष्ट्रियक्रीडायां महिलानां ५१ किलोग्रामस्य चॅम्पियनशिपं जित्वा जकार्ता एशियाईक्रीडायां महिलानां ५१ किलोग्रामप्रतियोगितायां स्वर्णपदकं प्राप्तवती यद्यपि महिला मुक्केबाजीप्रतियोगितायां आदर्शफलं न प्राप्तवती २०२१ तमे वर्षे टोक्यो ओलम्पिकक्रीडायां . परन्तु पेरिस्-नगरे सा अधिकपरिपक्वेन स्थिरेन च मनोवृत्त्या पुनः आगत्य अद्भुतविजयैः स्वशक्तिं सिद्धवती, अन्ते च सर्वोच्चमञ्चे स्थितवती ।

ज्ञातव्यं यत् चाङ्ग युआन् इत्यस्मै स्वर्णपदकं प्रदत्तवान् सः शिशिर-ओलम्पिक-विजेता झाङ्ग हाङ्गः शीतकालीन-ओलम्पिक-क्रीडायां महिलानां स्पीड्-स्केटिङ्ग्-स्पर्धायां चीनस्य प्रथमः स्वर्णपदकविजेता अस्ति । शीतकालीन ओलम्पिकक्रीडायां झाङ्ग हाङ्गस्य सफलता, ओलम्पिकक्रीडायां चाङ्ग युआन् इत्यस्य विजयः च चीनीयक्रीडकानां सामर्थ्यस्य, सफलतायाः च सौन्दर्यं प्रदर्शितवन्तौ सम्प्रति चीनदेशस्य त्रयः एथलीट्, महिलानां ५० किलोग्रामवर्गे वु यू, महिलानां ६६ किलोग्रामवर्गे याङ्ग लियू, महिलानां ७५ किलोग्रामवर्गे च ली कियान् पेरिस ओलम्पिक अन्तिमपक्षे प्रविष्टाः सन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया