समाचारं

हाइड्रोजन ऊर्जायां निवेशार्थं Sinopec Capital इत्यस्य “रणनीतिः”

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सिनोपेक् इत्यनेन स्वस्य हाइड्रोजन ऊर्जाकम्पनीनां भागानां स्थानान्तरणस्य द्वौ क्रमशः समाचारौ उद्योगे व्यापकं ध्यानं आकर्षितवान्: ३० जुलै दिनाङ्के सिनोपेक् इत्यनेन स्वस्य नूतनतारकस्य आन्तरिकमङ्गोलिया ग्रीनहाइड्रोजनकम्पन्योः १००% इक्विटीं झोङ्गटियन हेचुआङ्ग इत्यस्मै स्थानान्तरितम्, यस्य लेनदेनमूल्यं ७४.०८ अस्ति मे मासे सिनोपेक् इत्यनेन स्थानान्तरितम् शङ्घाई शुनहुआ इत्यस्मिन् ३.४% भागः ४६.१२ मिलियन युआन् इत्यस्य आरक्षितमूल्येन स्थानान्तरितः ।

एतेन जनाः पृच्छन्ति चिन्तयन्ति च यत्, सिनोपेक् "निर्गमनं" किमर्थं चितवान्? किं "चीनस्य प्रथमा हाइड्रोजन ऊर्जाकम्पनी" इत्यस्य निर्माणस्य दृष्टिः विफलतां प्राप्तवती इति कारणतः? अस्य राज्यस्वामित्वस्य उद्यमस्य निवेशरणनीतिः, यः हाइड्रोजन ऊर्जायाः "दीर्घशृङ्खला" इति गण्यते, सः किञ्चित् "भ्रमणं" इव दृश्यते, जलवायु ऊर्जायाः विकासस्य कठिनतां दर्शयति?

सिनोपेक् इत्यनेन उपर्युक्तयोः कम्पनीयोः भागान्तरणस्य कारणानि सार्वजनिकरूपेण न उक्तानि, परन्तु विविधचिह्नानां आधारेण न्याय्यं चेत् एतत् केवलं तस्य निवेशरणनीत्याः समायोजनं एव भवितुम् अर्हति वस्तुतः हाइड्रोजन ऊर्जाकम्पनीषु अधिकं निवेशं कुर्वन् अस्ति एकः विशिष्टः प्रतिनिधिः कार्यक्रमः अगस्तमासस्य २ दिनाङ्के आसीत्, यदा सिनोपेक् इत्यनेन रणनीतिकरूपेण केरुन् न्यू मटेरियल्स् इत्यस्य वित्तपोषणस्य C+ दौरस्य नेतृत्वं कृत्वा वितरणं सम्पन्नम्

२०१८ तः हाइड्रोजन ऊर्जायां सिनोपेकस्य अनेकनिवेशानां पश्चात् पश्यन् द्वौ महत्त्वपूर्णौ विशेषतां प्राप्तुं कठिनं न भवति: प्रथमं, एतत् वेदनाबिन्दुषु, भीडबिन्दुषु च केन्द्रीकृत्य "बिन्दु-बिन्दु"-विन्यासं स्वीकुर्वति, ईंधनकोशान्, हाइड्रोजन-उत्पादनं, भण्डारणं, परिवहनं च एकं प्रमुखं उपकरणं मुख्यसामग्री च क्षीणतां प्राप्तवती अस्ति यत् संसाधनसमायोजनरूपेण वयं विपण्य-उन्मुखं प्रतिरूपं स्वीकुर्मः, यत्र आवश्यकं तत्र निवेशं कुर्मः, यत्र आवश्यकं तत्र सहकार्यं कुर्मः, यत् प्रवर्तनीयं तत् परिचयं कुर्मः, तथा च कुर्मः किं स्वयमेव कर्तव्यम्।

सिनोपेक् इत्यनेन हाइड्रोजन ऊर्जा उद्योगशृङ्खलायाः अपेक्षाकृतं पूर्णं "कंकालम्" निर्मातुं स्वकीयानां पद्धतीनां लचीलापनं उपयोगः कृतः, हाइड्रोजन ऊर्जा उद्योगस्य विकासस्य नेतृत्वे, प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धने, औद्योगिक-परिमाणस्य विकासस्य प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहति