समाचारं

चीनस्य अर्थव्यवस्था स्वस्य नवीनतमं “उत्तरपत्रं” दर्शयति ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशस्य स्रवद्वारा वयं चीनस्य अर्थव्यवस्थायाः महिमाम् अवलोकयितुं शक्नुमः, तस्य प्रबलं, ताडयन्तं च नाडीं गभीरं अनुभवितुं शक्नुमः। नवीनतमाः आर्थिकदत्तांशः उज्ज्वलदर्पणवत् अस्ति, यत् मम देशस्य आर्थिकसञ्चालनस्य स्थिरगतिम् उद्यमशीलं मनोवृत्तिं च प्रतिबिम्बयति।

अद्य (7th) सीमाशुल्कसामान्यप्रशासनेन प्रकाशिताः चकाचौंधपूर्णाः आँकडा: रात्रौ आकाशे उज्ज्वलतमतारकाणां इव सन्ति, यत् मम देशस्य मालव्यापारस्य आयातनिर्यात: ६.२% वर्षे वर्षे वृद्धिदरेण निरन्तरं अग्रे गच्छति इति घोषयन्ति। . प्रथमसप्तमासेषु अस्मिन् विशाले व्यापारचित्रे कुल आयातनिर्यातमूल्यं २४.८३ खरब युआन् यावत् अभवत्, येन इतिहासे समानकालस्य कृते नूतनं वैभवं निर्मितम् तेषु निर्यातपक्षः 14.26 खरब युआन् इत्यस्य उत्तमप्रदर्शनेन सह 6.7% वृद्धिदरेण नीलगगने उच्छ्रितः अस्ति, आयातनौका दूरं न पृष्ठतः, 10.57 खरब युआन् मालस्य परिमाणं, वृद्धिदरेण सह ५.४% । सीमाशुल्कसामान्यप्रशासनस्य सांख्यिकीविश्लेषणविभागस्य निदेशकः लु डालियाङ्गमहोदयः शिरसि कीलकं प्रहारं कृतवान् - "प्रथमसप्तमासेषु मम देशस्य आयातनिर्यातपरिमाणं नूतनस्तरं प्रति कूर्दितवान्। केवलं जुलैमासे एव अभवत् वर्षे वर्षे अपि च मासे वर्षे वृद्धिः ५% इत्यस्मात् दृढतया आसीत् ।

निर्यातक्षेत्रं समीपतः अवलोक्य पवनचक्राणि, जहाजानि, वाहनानि च ट्रोइका इव सन्ति, यत्र ८६.३%, ८४.४%, २०.७% च वृद्धिदराः सन्ति, येन मम देशस्य नूतननिर्यातप्रवृत्तेः नेतृत्वं भवति तथा च प्रबलप्रतिस्पर्धां परिवर्तनं च उन्नयनं च प्रदर्शयति असंख्यानां फलानां "मेड इन चाइना" इत्यस्य । आयातस्य दृष्ट्या धातुअयस्कानाम् ऊर्जा-उत्पादानाम् आयातेषु क्रमशः ६.२%, ५.४% च वृद्धिः अभवत्, येन आर्थिकविकासे ठोससामग्री-आधारः, अक्षय-चालकशक्तिः च प्रविष्टा