समाचारं

ऑस्ट्रेलिया-माध्यमाः : श्रमिकाः नग्नहस्तेन ३५० टन-अधिकं सामग्रीं चालयन्ति स्म, आस्ट्रेलिया-देशेन फायरफ्लाई-सुरङ्गस्य "अहानिकारकरूपेण" उन्नयनं कृतम् ।

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ८ तमे दिनाङ्के ऑस्ट्रेलिया-प्रसारण-निगमस्य (ABC) प्रतिवेदनस्य अनुसारं, आस्ट्रेलिया-देशस्य न्यू-साउथ-वेल्स्-नगरस्य वोलेमी-राष्ट्रियनिकुञ्जे अग्निमाक्षिक-सुरङ्गस्य उन्नयनं कृतम् अस्ति, येन पर्यटकानाम् सुविधा भवति, तथा च प्रकाश-संवेदनशील-अकशेरुक-जीवानां सुरक्षा सुनिश्चिता भवति सुरक्षा।

समाचारानुसारं ३८७ मीटर् दीर्घः फायरफ्लाई सुरङ्गक्षेत्रं कदाचित् वोल्गन-उपत्यकायाः ​​रेलमार्गस्य भागः आसीत् । यतः एषा सुरङ्गः अतीव अन्धकारमयः अस्ति, तस्मात् प्रवाहः प्रवहति, अतः अत्र अग्निमाक्षिकाः बहुसंख्येन प्रजननं कुर्वन्ति, अतः एषा सुरङ्गः प्रसिद्धः स्थानीयः आकर्षणः अस्ति

पर्यटकानाम् अग्निमाक्षिकाणां निरीक्षणस्य सुविधायै, पर्यटकानां भ्रमणकाले कीटानां जीवनपर्यावरणं न प्रभावितं कर्तुं च स्थानीयसर्वकारेण अस्य दृश्यस्थानस्य उन्नयनार्थं ४३ लक्षं आस्ट्रेलिया-डॉलर्-रूप्यकाणि व्ययितानि तेषु फायरफ्लाई-सुरङ्गे निर्मितस्य उन्नतमार्गस्य आवश्यकता अस्ति यत् श्रमिकाः ३५० टन-अधिकं कुलभारयुक्तानि सामग्रीनि हस्तचलितरूपेण वहन्ति, एककिलोमीटर्-अधिकं सघन-वने च सुरङ्ग-प्रवेशं कुर्वन्ति ऑस्ट्रेलिया-देशस्य वन्यजीवस्वास्थ्यसेवायाः अधिकारिणः अवदन् यत् एतेषां प्रकाशसंवेदनशीलानाम् अकशेरुकाणां रक्षणार्थं सुरङ्गस्य निर्माणं कुर्वन्तः श्रमिकाः स्वस्य नियमितकार्यपद्धतिं परिवर्तयितुं अर्हन्ति "निर्माणं हस्तचलितरूपेण करणीयम्, तथा च पेट्रोलस्य अथवा ईंधनेन चालितस्य यन्त्राणां उपयोगः कर्तुं न शक्यते सुरङ्गः यतः ते रसायनानि धूमं च मुञ्चन्ति...यत् अग्निमक्षिकाणां कृते हानिकारकं भवति।"

तस्मिन् एव काले नवीनीकरणपरियोजनाय तान्त्रिकसहायतां प्रदातुं विशेषज्ञाः अवदन् यत् अग्निमाक्षिकाः रक्तप्रकाशं न पश्यन्ति, श्रमिकाः कार्यं कुर्वन्तः कार्यक्षेत्रं प्रकाशयितुं रक्तप्रकाशस्रोतानां उपयोगं कुर्वन्ति, यस्य तेषां उपरि तुल्यकालिकरूपेण अल्पः प्रभावः भवति तदतिरिक्तं निर्माणप्रक्रियायां अग्निमाक्षिकाणां प्रभावः न भवति इति सुनिश्चित्य प्राविधिभिः सुरङ्गे तेषां गतिनिरीक्षणार्थं समय-अन्तर-कैमराणि अपि स्थापितानि (झोउ याङ्ग) ९.