समाचारं

पुटिन् गृहीतुं ? मेक्सिकोदेशः युक्रेनदेशं अङ्गीकुर्वति

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] मेक्सिकोदेशेन अद्यैव रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् देशस्य निर्वाचितस्य राष्ट्रपतिस्य क्लाउडिया शेनबामस्य उद्घाटनसमारोहे भागं ग्रहीतुं आमन्त्रितः, परन्तु उज्बेकिस्तानदेशः आपत्तिं कृतवान्। मेक्सिकोदेशे युक्रेनदेशस्य दूतावासेन वस्तुतः मेक्सिकोसर्वकारेण पुटिन् गृहीतुं अनुरोधः कृतः ।

रायटर्-पत्रिकायाः ​​अनुसारं अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये मेक्सिकोदेशस्य राष्ट्रपतिना उज्बेकिस्तानस्य आग्रहः अङ्गीकृतः । मेक्सिकोदेशस्य राष्ट्रपतिः लोपेज् नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् वयम् एतत् कर्तुं न शक्नुमः इति ।

शेनबामस्य उद्घाटनं अक्टोबर्-मासस्य प्रथमे दिने भविष्यति। शेनबाम प्रशासने विदेशमन्त्रीरूपेण कार्यं करिष्यति जुआन् रेमोन् डी ला फ्युएन्टे इत्यनेन उक्तं यत् मेक्सिकोदेशेन सह कूटनीतिकसम्बन्धं विद्यमानानाम् देशानाम् नेतारं राष्ट्रपतिपदस्य उद्घाटनसमारोहे भागं ग्रहीतुं आमन्त्रयितुं "मानककूटनीतिकशिष्टाचारः" अस्ति।

रूस-मेक्सिको-देशयोः सम्बन्धः सुदृढः भवति । अस्मिन् वर्षे जूनमासे निर्वाचने विजयं प्राप्तवान् इति कारणेन पुटिन् अपि शेनबाम इत्यस्य अभिनन्दनं कृतवान्, यदा सः मेक्सिकोदेशस्य प्रशंसाम् अकरोत् यत् सः लैटिन-अमेरिकादेशे रूसस्य "पारम्परिक-मैत्रीपूर्णः भागीदारः" इति

मास्कोनगरे मेक्सिकोदेशस्य दूतावासात् पूर्वं प्रकाशितस्य विज्ञप्तेः अनुसारं तेषां कृते पुटिन् इत्यस्मै आमन्त्रणपत्रं प्रेषितम् अस्ति यत् "रूसीराष्ट्रपतिः व्यक्तिगतरूपेण उपस्थितः भवेत् वा तस्य पक्षतः अन्येषां वरिष्ठानां अधिकारिणां नियुक्तिं करिष्यति वा" इति।