समाचारं

नवीनतमं अन्तर्राष्ट्रीयं शोधं : विगतदशवर्षेषु आस्ट्रेलियादेशस्य ग्रेट् बैरियर रीफ् इत्यस्य जलस्य तापमानं ४०० वर्षेषु सर्वाधिकं उष्णं जातम्

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ८ अगस्त (रिपोर्टरः सन ज़िफा) अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "नेचर" इत्यस्मिन् प्रकाशितेन अद्यतनजलवायुपरिवर्तनशोधपत्रेण ज्ञायते यत् विगतदशवर्षेषु आस्ट्रेलियादेशस्य ग्रेट् बैरियर रीफ् इत्यस्य परितः च जलस्य तापमानं सर्वाधिकं उष्णं जातम् ४०० वर्षेषु ।

पत्रस्य लेखकानां मतं यत् ग्रेट् बैरियर-रीफ्-तापमानस्य तापनस्य एषः अभिलेख-भङ्ग-कालः सामूहिक-प्रवाल-प्रक्षालनस्य, मृत्युदरस्य च जोखिमं वर्धितवान् अस्ति, मानव-प्रेरित-जलवायु-परिवर्तनस्य कारणेन च भवितुं शक्यते

२०२४ तमे वर्षे ग्रेट् बैरियर रीफ् इत्यत्र प्रवालाः प्रक्षालिताः । स्प्रिंगर प्रकृति/फोटो प्रदत्त

पत्रस्य अनुसारं ग्रेट् बैरियर रीफ् इत्यत्र विविधं पारिस्थितिकजालम् अस्ति तथा च अन्तिमेषु वर्षेषु बृहत्प्रमाणेन प्रवालप्रक्षालनघटनानां श्रृङ्खला अनुभविता अस्ति यतः १९८० तमे दशके प्रथमवारं एतासां घटनानां आवृत्तिः वर्धमाना अस्ति वैश्विकतापनसम्बद्धजलतापमानस्य वर्धनेन विशालप्रवालप्रक्षालनं भवितुम् अर्हति । पूर्वं ग्रेट् बैरियर रीफ् सहितं कोरलसागरे समुद्रपृष्ठस्य तापमानस्य विश्लेषणं बहुधा अद्यतनसाधननिरीक्षणेषु एव सीमितम् आसीत्

अस्मिन् अध्ययने पत्रस्य प्रथमलेखकः तदनुरूपलेखकः च बेन्जामिन जे हेन्ले इत्यनेन सहकारिभिः सहकारिभिः च सहकारिभिः सहकारिभिः सह मिलित्वा कोरलसागरे परितः च प्रवालकङ्कालस्य नमूनानां उपयोगेन १६१८ तमे वर्षे समुद्रस्य पृष्ठस्य तापमानस्य आँकडानां पुनर्निर्माणं कृतम् to 1995. अयं दत्तांशसमूहः १९०० तः २०२४ पर्यन्तं समुद्रपृष्ठस्य तापमानस्य अभिलेखैः सह संयोजितः आसीत् । तेषां शोधकार्यं कृत्वा ज्ञातं यत् १९०० तमे वर्षात् पूर्वं तापमानं तुल्यकालिकरूपेण स्थिरम् आसीत्, परन्तु १९६० तः २०२४ पर्यन्तं जनवरीतः मार्चमासपर्यन्तं प्रत्येकं १० वर्षेषु औसतेन ०.१२ डिग्री सेल्सियसपर्यन्तं वृद्धिः अभवत्