समाचारं

किं अमेरिकीसैन्यं मध्यपूर्वे "बृहत् चालनानि" करिष्यति ? “पिज्जा बैरोमीटर्” विश्वसनीयः अस्ति वा ?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव न्यूयॉर्कराज्यस्य पूर्वकाङ्ग्रेससदस्यः बेन् गेलरः सामाजिकमाध्यममञ्चेषु विस्फोटकं सन्देशं स्थापितवान् यत् वाशिङ्गटनस्य "पिज्जा बैरोमीटर्" इत्यत्र असामान्यता अस्ति, यत् युद्धं प्रारभ्यते इति सूचयति। अस्य लघु-ट्वीट्-पत्रस्य १३ मिलियन-दृश्यानि प्राप्तानि, प्रायः सहस्र-सन्देशाः च अस्य विषये महतीं चिन्ताम् अव्यक्तवन्तः ।

"पिज्जा बैरोमीटर्" किम् ? तथाकथितं "पिज्जा बैरोमीटर्" विश्वसनीयं वा ?

“पिज्जा बैरोमीटर्” सिद्धान्तः

रिपब्लिकन् गेलरः तृतीयदिनाङ्के सायं ट्वीट् कृतवान् यत् अमेरिकी रक्षाविभागस्य समीपे फास्ट् फूड् रेस्टोरन्ट्-बार-इत्येतयोः वास्तविकसमयस्य कार्याणि अवलोक्य सः ज्ञातवान् यत् पिज्जा-दुकानम् "सामान्यतः अधिकं व्यस्तम्" अस्ति तथा च बारः "सामान्यतः अधिकं रिक्तः" अस्ति ." गेलरः अवदत् यत् "पिज्जा बैरोमीटर्" सिद्धान्तानुसारं अमेरिकीसैन्यं मध्यपूर्वे "बृहत् चालनानि" कर्तुं शक्नोति।

गेलरः अग्रिमदिनद्वये अपि अस्मिन् विषये ध्यानं ददाति स्म सूचकाङ्काः अनेकेषु देशेषु स्थापिताः, येन अमेरिका सैन्यकार्यक्रमं करिष्यति इति पुष्टिः अभवत् । गेलरस्य ट्वीट्-श्रृङ्खलायां महतीं ध्यानं प्राप्तम्, तथा च नेटिजनाः सामान्यतया रुचिं प्रकटितवन्तः, परन्तु मुख्यधारा-माध्यमेन अनुवर्तन-कवरेजं न कृतम्

"पिज्जा बैरोमीटर्" अमेरिकनपॉप् संस्कृतिषु एकः अवधारणा अस्ति या महत्त्वपूर्णानां अमेरिकीसरकारीसंस्थानां परितः पिज्जाभोजनागारानाम् व्यस्ततां निर्दिशति । यदि सर्वकारीयकर्मचारिणः बृहत्प्रमाणेन अतिरिक्तसमयं कार्यं कुर्वन्ति तर्हि ते प्रायः पिज्जावितरणस्य आदेशं दास्यन्ति अतः पिज्जा-दुकानस्य व्यस्तता सर्वकारीयविभागस्य अतिरिक्तसमयकार्यं प्रतिबिम्बयितुं शक्नोति विभागः।