समाचारं

पश्चिमेभ्यः पूर्वमेव वार्ता प्राप्ता यत् चीन-रूस-देशयोः विनिमयस्य पुनः आरम्भस्य सज्जता अस्ति वा महत् परिवर्तनं आगच्छति वा?

2024-08-09

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं चीनदेशः रूसदेशश्च अस्मिन् शरदऋतौ एव व्यापारे एतत् पद्धतिं स्वीकुर्वतः, तत्र प्रारम्भिकाः क्षेत्राणि कृषिजन्यपदार्थाः भवितुम् अर्हन्ति अत्र ज्ञातव्यं यत् सोवियतयुगे सोवियतसङ्घस्य पतनस्य पूर्वं पश्चात् च कालखण्डे चीन-सोवियत/चीन-रूसी-विनिमयः वस्तुतः तुल्यकालिकरूपेण सामान्यः आसीत्, एषा स्थितिः अस्याः शताब्द्याः आरम्भपर्यन्तं स्थापिता

[चीनी श्रमिकाः रूसदेशात् आयातितं सोयाबीनं अवरोहयन्ति]।

यतः वार्ता पश्चिमदेशात् आगच्छति, अद्यापि अस्माभिः सावधानीपूर्वकं व्यवहारः करणीयः। परन्तु चीन-रूस-देशयोः एतादृशी व्यवस्थायाः सम्भावना नास्ति इति केचन संकेताः सन्ति ।

प्रथमं तु अमेरिकीप्रतिबन्धानां प्रभावः खलु अस्ति । प्रतिबन्धानां श्रृङ्खलासु रूसदेशे "वित्तीयपरमाणुबम्बः" पातितः अर्थात् स्विफ्ट-व्यवस्थायाः अनेकाः प्रमुखाः रूसी-बैङ्काः बहिः निष्कासिताः, येन खलु किञ्चित् विनाशकारीशक्तिः उत्पन्ना यत् स्वीकारणीयं तत् अस्ति यत् अन्तर्राष्ट्रीयव्यापारे अमेरिकी-डॉलरस्य अद्यापि महत् लाभं वर्तते, येन अमेरिका-देशः अद्यापि केषाञ्चन देशानाम् व्यापारे दीर्घबाहु-अधिकार-क्षेत्रं प्रयोक्तुं शक्नोति

चीन-रूसी-व्यापारः अमेरिका-देशेन तुल्यकालिकरूपेण न्यूनतया प्रभावितः अस्ति, परन्तु अस्मिन् स्तरे तस्य पूर्णतया निराकरणं कर्तुं न शक्यते । तथा च यथा यथा अमेरिकादेशः प्रतिबन्धान् कठिनं करोति तथा तथा चीनदेशः रूसदेशश्च वर्धमानं दबावं प्राप्नोति। अतः अमेरिकीप्रतिबन्धानां प्रभावं न्यूनीकर्तुं वा परिहर्तुं वा तदनुरूपं उपायं कर्तुं आवश्यकम्। तत्सह, तया उत्पन्ना श्रृङ्खलाविक्रिया पूर्वमेव महता परिवर्तनस्य युगस्य आरम्भं कर्तुं शक्नोति ।