समाचारं

झेङ्गगुआन कुआइशौ : "टेकअवे राइडर मैप" केवलं सुविधायां ध्यानं दत्त्वा सुरक्षायाः अवहेलनां कर्तुं न शक्नोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "Rider's Community Building Number Map" (अतः परं "Building Number Map" इति उच्यते) इति लघुकार्यक्रमेण अन्तर्जालस्य उपरि उष्णचर्चा अभवत्, मूलतः वितरणसवारानाम् कृते स्वसमुदायस्य भवनसङ्ख्यां शीघ्रं ज्ञातुं साधनम् आसीत् परन्तु तत् उजागरितम्।निवासिनां गोपनीयतायाः, ग्राहकानाम् उपरि शपथवाक्यानां लेबलं कृत्वा, अश्लील-अफवाः अपि प्रसारयितुं च शिकायतां कृत्वा अगस्त-मासस्य प्रथमे दिने लघुकार्यक्रमः स्थगितः अभवत् परन्तु अगस्तमासस्य ६ दिनाङ्के अन्वेषणेन ज्ञातं यत् लघुप्रोग्रामदत्तांशः अन्यस्मिन् बैकअपखाते प्रवासितः अस्ति, पूर्वसमस्याः च न निराकृताः । (अगस्ट ६ दिनाङ्के विशेषवार्ताः पठन्तु)

"भवनसङ्ख्यानक्शा" एप्लेट् सवारानाम् समुदायस्य भवनसङ्ख्यां शीघ्रं ज्ञातुं, वितरणदक्षतां सवारस्य वितरणस्य अनुभवं च सुधारयितुम्, पतेः अन्वेषणे व्ययितसमयं ऊर्जां च न्यूनीकर्तुं च साहाय्यं कर्तुं शक्नोति अपि च, उपभोक्तारः शीघ्रं टेकआउट् तथा खानपानसेवाः अपि प्राप्तुं शक्नुवन्ति तदनुसारं भोजनरसः सुदृढः भविष्यति। "Building Number Map" इति एप्लेट् सवारानाम् उपयोक्तृणां च कृते लाभप्रदः इति द्रष्टुं शक्यते ।

परन्तु अद्यत्वे "भवनसङ्ख्यानक्शा" इति लघुकार्यक्रमे एतादृशी सूचना प्रकटिता अस्ति या निवासिनः गोपनीयतां उजागरयति, समुदायप्रवेशसङ्केतानां लेबलं करोति, उपयोक्तृभ्यः शपथशब्दैः टैग् करोति, अश्लील-अफवाः अपि निर्माति किं अधिकं चिन्ताजनकं यत् एषा टिप्पणीसूचना नक्शे सर्वेषां कृते सार्वजनिकरूपेण दृश्यते, उपयोक्तुः गृहसङ्ख्यापर्यन्तं अपि । एतेन न केवलं व्यक्तिगतगोपनीयताअधिकारस्य उल्लङ्घनं भवति, अपितु अपराधिनां कृते लाभं ग्रहीतुं अवसरः अपि प्राप्यते, उपयोक्तृणां व्यक्तिगतसुरक्षायाः कृते खतरा भवति ।

टिप्पणीकाराः इच्छानुसारं टिप्पणीसूचनाः योजयन्ति वा पर्यवेक्षणं केवलं अलङ्कारः एव? अन्वेषणेन ज्ञातं यत् "भवनसङ्ख्यानक्शा" एप्लेट् इत्यस्य टिप्पणीकृतसामग्रीणां समीक्षायाः आवश्यकता नास्ति, तथा च टिप्पणीकारानाम् वास्तविकनामप्रमाणीकरणस्य आवश्यकता नास्ति कोऽपि अनामरूपेण टिप्पणीं द्रष्टुं योजयितुं च शक्नोति अतः यदा लघुकार्यक्रमस्य परिकल्पना विकसिता च अभवत् तदा उपयोक्तृगोपनीयतायाः विषयाः विचारिताः वा? यदि एवम् अस्ति तर्हि अद्यापि कोऽपि टिप्पणीसूचना किमर्थं योजयितुं शक्नोति ? यदि न तर्हि लघुकार्यक्रमविकासकस्य व्यावसायिकक्षमतायां प्रश्नः करणीयः वा?

यतः कोऽपि अनामरूपेण टिप्पणीं द्रष्टुं योजयितुं च शक्नोति, तस्य अर्थः अस्ति यत् कोऽपि इच्छया टिप्पणीं परिवर्तयितुं वा विलोपयितुं वा शक्नोति? एतत् न भवति सम्पूर्णे पृष्ठे प्रदत्तम्। किमर्थं सूचनां टैग् कर्तुं एतावत् सुलभं आकस्मिकं च, परन्तु उपयोक्तृभ्यः दुर्भावनापूर्णं टैगं विलोपनं किमर्थम् एतावत् कठिनम्? अथवा एतत् अनुमोदनक्रिया?

यद्यपि "Building Number Map" एप्लेट् शिकायतां प्राप्य स्वसेवा स्थगितवान् तथापि एप्लेट् इत्यस्य दत्तांशः कतिपयेभ्यः दिनेभ्यः अनन्तरं अन्यस्मिन् बैकअप खाते प्रवासितः, विद्यमानसमस्याः अद्यापि न निराकृताः यदा एतादृशी घटना भवति तदा प्रासंगिकविभागाः "न शक्नुवन्" इति न वदन्ति स्यात्, अपितु अधिकं "न कुर्वन्" इति ।

"भवनसङ्ख्यानक्शा" लघुकार्यक्रमे स्पष्टतया टिप्पणीकारानाम् आवश्यकता भवेत् यत् ते वास्तविकनामप्रमाणीकरणं कुर्वन्तु तथा च स्वस्य टिप्पणीकृतसूचनायाः समीक्षां प्रबन्धनं च सुदृढं कुर्वन्तु येन सुनिश्चितं भवति यत् सवाराः लघुकार्यक्रमस्य उपयोगं कुर्वन् उपयोक्तृणां गोपनीयतासूचनाः व्यक्तिगतसुरक्षां च रक्षन्ति। प्रासंगिकविभागैः लघुकार्यक्रमानाम् पर्यवेक्षणमपि सुदृढं कर्तव्यं यदा लघुकार्यक्रमेषु शिकायतां प्राप्यन्ते तदा तेषां कृते केवलं प्रतिबन्धः न करणीयः, अपितु दण्डानि अपि वर्धनीयाः, कानूनविनियमानाम् अनुसारं उत्तरदायीभिः सह घोररूपेण व्यवहारः करणीयः।

टेकअवे-सवार-नक्शायाः उद्देश्यं प्रत्येकं सवारस्य प्रति दयालुः भवितुम् अस्ति यः "त्वरया" अस्ति, परन्तु वयम् अपि आशास्महे यत् सवाराः व्यक्तिगत-आवश्यकताभिः सह प्रत्येकं उपयोक्तुः प्रति दयालुः भवितुम् अर्हन्ति, परस्परं अवगन्तुं, सम्मानं च कर्तुं शक्नुवन्ति, तथा च केवलम् एतेन प्रकारेण शक्नुवन्ति वयं परस्परं रुचिं अधिकतमं कुर्मः, नगरस्य च बनावटं तापमानं च अधिकतया प्रतिबिम्बयामः। (झेङ्गगुआन टिप्पणीकार रेन सिनिंग)

(पीत नदी टिप्पणी ईमेल: [email protected])

प्रतिलिपि अधिकार सूचना

अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) Zhengguan Media Technology (Henan) Co., Ltd. इत्यस्य अस्ति of Zhengguan Media Technology (Henan) Co., Ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः Zhengguan News तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।

Zhengguan Media Technology (Henan) Co., Ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति

प्रतिवेदन/प्रतिक्रिया