समाचारं

फेइचेन्-नगरे १,४१५ विद्युत्-वेल्डिंग-यन्त्राणि "कोर-एन्क्रिप्टेड्-कोड्-कृतानि" सन्ति ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:00
Qilu.com·Lightning News इत्यनेन ७ अगस्तदिनाङ्के ज्ञापितं यत् विद्युत्वेल्डिंगसञ्चालनस्य सम्पूर्णशृङ्खलायाः सुरक्षाप्रबन्धनक्षमतां व्यापकरूपेण सुदृढं कर्तुं Feicheng City इत्यनेन विद्युत्वेल्डिंगयन्त्राणां "कोर एण्ड् कोड" परिवर्तनकार्यं कृत्वा सुरक्षायां प्रभावीरूपेण सुधारः कृतः विद्युतवेल्डिंगसञ्चालनस्य स्तरः।
Shandong Yunyu Machinery Group Co., Ltd. इत्यस्य उत्पादनकार्यशालायां वेल्डर-जनाः कार्यस्य सज्जतां कुर्वन्ति यत् अतीतात् भिन्नं यत् वेल्डिंग-यन्त्रस्य संचालनात् पूर्वं स्कैनिङ्गं कृत्वा सत्यापनम् अवश्यं करणीयम्।
"अधुना यदा वेल्डिंगयन्त्रं चिप्-युक्तं भवति, तदा केवलं वेल्डर-प्रमाणपत्रं येषां सन्ति ते एव कार्यं आरभ्य कोडं स्कैन् कर्तुं शक्नुवन्ति। एतेन प्रभावीरूपेण अनुज्ञापत्ररहित-सञ्चालनस्य घटनां समाप्तुं शक्यते, यत् अवैध-उष्ण-कार्य-कारणात् सम्भाव्य-सुरक्षा-खतराः बहुधा निवारयति electrical welding, and also helps us एतेन निगमसुरक्षाप्रबन्धनस्य स्तरः सुदृढः अभवत्," इति शाण्डोङ्ग युन्यु मशीनरी ग्रुप् कम्पनी लिमिटेड् इत्यस्य सुरक्षाकार्यालयस्य निदेशकः वाङ्ग बिन् अवदत्।
वर्तमान समये फेइचेङ्ग्-नगरे सर्वाणि १,४१५ विद्युत्-वेल्डिंग-यन्त्राणि इलेक्ट्रॉनिक-चिप्स-सहितं स्थापितानि सन्ति इदं मञ्चं, आँकडासंश्लेषणस्य माध्यमेन प्रबन्धनस्य, विश्लेषणस्य, उपयोगस्य च माध्यमेन अनुज्ञापत्रं विना कर्मचारिणः अवरुद्धुं शक्नोति, प्रमाणपत्राणां अवधिः समाप्तः भवति चेत् पूर्वचेतावनीं दातुं शक्नोति, तथा च स्रोतः प्रमाणपत्रं विना कार्यं कुर्वतां अग्निशामककर्मचारिणां घटनां समाप्तुं शक्नोति
"चिपस्थापनस्य, प्रणालीप्रवेशस्य, अग्रपङ्क्तिप्रयोगस्य च लक्ष्यं प्राप्तुं वयं "एकस्मिन् समये स्थापनां प्रशिक्षणं च" इति सिद्धान्तस्य अनुसरणं कुर्मः। अधुना यावत् Feicheng City इत्यनेन "Shandong" इत्यत्र २४० तः अधिकानि वेल्डिंग-सम्बद्धानि यूनिटानि पञ्जीकृतानि सन्ति गुड वेल्डिंग" बुद्धिमान् पर्यवेक्षणमञ्चः। अत्र २,१८० प्रमाणिताः वेल्डर-जनाः १,४१५ विद्युत्-वेल्डिंग-यन्त्राणि च सन्ति । विद्युत्-वेल्डिंग-यन्त्राणां "कोर-एण्ड्-कोड्"-रूपान्तरण-कार्यस्य माध्यमेन विद्युत्-वेल्डिंग-सञ्चालनं "कोड्-युक्तानां जनानां प्रबन्धनात्" "प्रबन्धनम्" इति परिवर्तितम् अस्ति संहितायुक्तानि यन्त्राणि, यन्त्रैः जनानां प्रबन्धनं, बुद्धिपूर्वकं वेल्डिंगस्य प्रबन्धनं च" इति "परिवर्तनेन अवैधविद्युत्वेल्डिंगस्य अवैधनिर्माणस्य च विशेषसुधारस्य परिणामाः प्रभावीरूपेण समेकिताः, तथा च विद्युत्वेल्डिंगसञ्चालनस्य सुरक्षास्तरस्य प्रभावीरूपेण सुधारः कृतः।" इति डिङ्ग यिंग् अवदत् , फेइचेन्ग सिटी आपातकालीन प्रबन्धन ब्यूरो के सुरक्षा समिति कार्यालय के सचिव अनुभाग के प्रमुख।
लाइटनिङ्ग् न्यूजस्य संवाददाता वाङ्ग क्सुन, सन शुयन्, फेइचेन् ताइगाओ, ताइआन् च इति वृत्तान्तं दत्तवन्तः
प्रतिवेदन/प्रतिक्रिया