समाचारं

प्राथमिकविद्यालयस्य छात्राः बहुधा सॉफ्टवेयरस्य उपयोगं कुर्वन्ति, सेक्सी एंकराः कथं मनमानारूपेण पॉप अप कर्तुं शक्नुवन्ति|Beijing News Quick Review

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲स्पष्टतया नाबालिकानां कृते शिक्षणस्य साधनस्य च एप् अस्ति, परन्तु सामग्री “अफ” अस्ति।चित्र/अन्तर्जालस्य विडियो स्क्रीनशॉट्
पाशं त्यक्त्वा मम दैनिकं कार्यं सम्पन्नं कर्तुं अहं skipping app इत्यत्र क्लिक् कृतवान्, परन्तु आकस्मिकतया pop-up विज्ञापनं क्लिक् कृतवान् । "अतिविज्ञापनं भवति चेत् महत्त्वं नास्ति। केचन विज्ञापनाः अशोभनाः सन्ति, बालकानां कृते द्रष्टुं उपयुक्ताः न सन्ति।"
Rule of Law Daily इत्यस्य हाले कृतस्य अन्वेषणस्य अनुसारं केषुचित् शिक्षण-उपकरण-अनुप्रयोगेषु न केवलं बहवः विज्ञापनाः सन्ति, अपितु केचन अश्लील-अश्लील-आदी "सीमा-रेखा" सामग्रीः अपि सन्ति
अद्यत्वे अन्तर्जालः नाबालिकानां कृते शिक्षणस्य, मनोरञ्जनस्य, सामाजिकसम्बन्धस्य च महत्त्वपूर्णं साधनं जातम् अस्ति । विशेषतः ग्रीष्मकालस्य समये बहवः प्राथमिक-माध्यमिकविद्यालयस्य छात्राः शिक्षणसहायतां प्रदातुं कार्याणि च चेक-इन-करणाय ऑनलाइन-अध्ययन-कक्षस्य, रज्जु-स्किपिंग-एप्स इत्यादीनां उपयोगं कुर्वन्ति एतत् नाबालिकानां सक्रियरूपेण डिजिटलशिक्षणपद्धतिं आलिंगयन्तः, शिक्षणक्रियाकलापं कर्तुं अधिकव्यापकरूपेण स्वतन्त्रतया च अन्तर्जालस्य उपयोगं कुर्वन्ति इति प्रतिबिम्बम् अस्ति
परन्तु व्यापकं पार्श्वविज्ञापनं न केवलं शिक्षणस्य तथा साधन-अनुप्रयोगस्य मुख्यकार्यस्य उपयोगं प्रभावितं करोति, अपितु नाबालिगानां कृते नकारात्मकमूल्यमार्गदर्शनं अपि निर्माति किं च, एतादृशः App अपि “लाललिफाफान् प्राप्तुं” अनेके विज्ञापनं पॉप अप करिष्यति, अथवा सम्पूर्णं पटलं रक्तलिफाफैः प्लावितं भविष्यति बालकाः तान् कथं बन्दं कर्तुं न जानन्ति, ते च आकस्मिकतया पुनः चार्ज-अन्तरफलकं प्रति कूर्दन्ति . प्रतिवेदनानुसारं एकः निश्चितः शिक्षण-अनुप्रयोगः "मॉल" इत्यत्र प्रत्यक्षतया गेम-प्रोप्स् क्रेतुं धनं दातुं अपि चयनं कर्तुं शक्नोति ।
पूर्वं मनोरञ्जनस्य सामाजिकगुणानां च केन्द्रीकरणात् भिन्नाः तथाकथिताः रज्जु-स्किपिंग-एप्स्, ऑनलाइन-अध्ययन-कक्षाः इत्यादयः सर्वे नाबालिगानां शिक्षणं व्यायामं च कर्तुं सहायतायाः नामधेयेन दृश्यन्ते अतः एतादृशाः एप्स् शैक्षिकाः तथा "नाबालिकानां कृते उपयुक्ताः साधनानि" अनुप्रयोगाः इति वर्गीकृताः भवितुम् अर्हन्ति, येन लघुविधानं परिहृत्य पर्यवेक्षणात् बहिः तिष्ठति
मातापितृणां कृते ग्रीष्मकाले स्वसन्ततिनां ऑनलाइन-क्रीडायाः व्यसनं निवारयितुं लघुकार्यं नास्ति, परन्तु तेषां बालकानां अध्ययनार्थं व्यायामार्थं च ऑनलाइन-उपकरणानाम् उपयोगं कुर्वन् दुर्सूचनाभिः प्रेरिता, भ्रष्टा च इति अपि सावधानं भवितुम् अर्हति, यत् वस्तुतः श्रमदायकम् अस्ति .
मार्केट-उन्मुख-स्थितौ एतादृशस्य App इत्यस्य लाभस्य साक्षात्कारस्य प्रेरणा भवति, यत् अवगम्यते । परन्तु पार्श्वविज्ञापनस्य उपरि अवलम्बनं तथा राजस्वमार्गविस्तारार्थं यातायातस्य मार्गान्तरणार्थं अश्लीलसामग्रीणां उपयोगः कदापि समीचीनः मार्गः न अभवत्, तथा च विशेषतया नाबालिगानां कृते विकसितानां नियामकदमनानाम् अपि केन्द्रबिन्दुः अस्ति हिंसा। , अश्लीलादि दुर्सूचना।
अस्मिन् विषये अवश्यमेव वयं App विकासकानां "आत्म-अनुशासनस्य" गणनां कर्तुं न शक्नुमः। वस्तुतः चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनस्य अस्मिन् वर्षे विशेषकार्याणि “किंग्लाङ्ग २०२४ ग्रीष्मकालीनग्रीष्मकालीननाबालिकानां अन्तर्जालपर्यावरणशुद्धिकरणम्” सुधारस्य व्याप्तेः बालकानां स्मार्टयन्त्राणि समाविष्टानि, “तृतीयपक्षीय-अनुप्रयोगैः प्रदत्तानां सूचनासामग्रीणां शिथिलसमीक्षां, हानिकारकं च” इति नामकरणं कृतम् व्यवहाराः” "मार्गदर्शनसामग्री" इति मुख्यसामग्री सुधारनीया ।
मम देशस्य कानूनविधानेषु यथा नाबालिगसंरक्षणकानूनम्, नाबालिकानां अन्तर्जालसंरक्षणविनियमाः, तथा च ऑनलाइनसूचनासामग्रीणां पारिस्थितिकशासनविनियमाः, नाबालिकानां शारीरिकमानसिकस्वास्थ्यस्य कृते हानिकारकसामग्री स्पष्टतया निषिद्धा अस्ति ऑनलाइन अनुप्रयोगों।
वर्तमानसमस्या अस्ति यत् प्रासंगिककायदानां नियमानाञ्च अधिकविस्तृतकार्यन्वयनपद्धतीनां आवश्यकता वर्तते, विशेषसुधारकार्याणां अनुभवाय अपि समये सामान्यीकृतशासनतन्त्रस्य निर्माणस्य आवश्यकता वर्तते, विशेषतः एतादृशस्य साधनस्य कृते यत् नाममात्रेण शिक्षणस्य, फिटनेसस्य च साधनं भवति नाबालिगानां कृते, परन्तु वस्तुतः हानिकारकसामग्रीणां गोपनं कुर्वन्ति, नाबालिगानां नवीनता-अन्वेषक-मनोविज्ञानस्य लाभं च लभन्ते, यातायातस्य विमुखीकरणाय, मुद्राकरणाय च, पर्यवेक्षणस्य तीक्ष्णखड्गेन तेषां हितशृङ्खलां शीघ्रमेव छित्त्वा कानून-विनियमानाम् उल्लङ्घनं कुर्वन्तः जनाः भुक्तिं कर्तुं अर्हन्ति उद्योगस्य वातावरणं सम्यक् कर्तुं मूल्यम्।
तदतिरिक्तं, विधिराज्यस्य दैनिकप्रचारे, प्रासंगिकविभागाः "समुदायेषु, परिवारेषु, उद्यमेषु, विद्यालयेषु च प्रवेशः" इत्यादीनां क्रियाकलापानाम् संयोजनं कर्तुम् इच्छन्ति येन नाबालिगानां ऑनलाइन कृते प्रासंगिकविषयाणां जोखिमनिवारणजागरूकतायाः व्यावहारिकसंरक्षणक्षमतायाश्च सुधारः भवति रक्षणम् । अन्तर्जालमञ्चानां तथा एप् विकासकम्पनीनां कृते नियामकप्रधिकारिभिः प्रौद्योगिकीनवाचारस्य पृष्ठतः सम्भाव्यजोखिमानां आधारेण सुझावानां, साक्षात्कारस्य इत्यादीनां यथोचितरूपेण उपयोगः करणीयः, येन पर्यवेक्षणस्य तलरेखा, मञ्चसञ्चालनस्य लालरेखा च स्पष्टी भवति
स्वस्थतरं सुरक्षितं च ऑनलाइन-वातावरणं निर्मातुं अन्तर्जालं च नाबालिगानां स्वस्थवृद्ध्यर्थं यथार्थतया साधनं कर्तुं प्रासंगिककम्पनयः अभिभावकाः च उत्तरदायित्वं स्वीकुर्वन्ति, पर्यवेक्षणे च प्रभावी नियामकपरिपाटाः भवितुमर्हन्ति।
बीजिंग न्यूज टिप्पणीकार ची दाओहुआ द्वारा लिखित
सम्पादक/हे रुई
प्रूफरीडिंग/लिउ युए
प्रतिवेदन/प्रतिक्रिया