समाचारं

कर्तव्यनिष्ठाः रोबोट् : ते वायुतले विद्युत्जालस्य निरीक्षणार्थं भूमौ दूरतः नियन्त्रयन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:30

चाओ न्यूज ग्राहक संवाददाता शेङ्ग वी संवाददाता जू यिक्सुआन्

विगतदिनेषु कुझौ-नगरस्य तापमानं ४० डिग्री सेल्सियस् अतिक्रान्तम् अस्ति ।

कुझौ-नगरस्य कुजियाङ्ग-मण्डलस्य लियानहुआ-नगरे १० केवी-युण्डोङ्ग-शाखा-रेखायाः कार्यस्थले राज्य-ग्रिड्-कुझौ-विद्युत्-आपूर्ति-कम्पनीयाः कर्मचारी लाइव-सञ्चालन-अन्तर्गतं उपयोक्तृ-उद्योग-विस्तार-परियोजनानां कृते संयोजन-संयोजनं कुर्वन्ति पूर्वस्मात् भिन्नं यत् तेषां वायुतले अनुरक्षणं कर्तुं इन्सुलेटेड् बूम ट्रकस्य सवारीं कर्तुं आवश्यकता नास्ति तस्य स्थाने उच्चतापमानस्य कार्येषु सहायतार्थं वितरणजालस्य लाइव वर्क रोबोट् "कर्तव्ये आगच्छति"

(साक्षात्कारिणा प्रदत्तः भिडियो)

वितरणजालस्य लाइव वर्क रोबोट् इत्यस्य रोबोटिकबाहुस्य अग्रभागः मानवीयस्य "अङ्गुली" इव भवति, बुद्धिमान् संवेदनं, चित्रपरिचयः, स्वचालितनियन्त्रणम् इत्यादीनां प्रौद्योगिकीनां एकीकरणं करोति तार-विच्छेदनं, सूत्रीकरणं, तार-करणम् इत्यादीनां सूक्ष्म-गति-समाप्तेः हस्त-कार्यस्य स्थाने, स्थले टैब्लेट्-सञ्चालनं कृत्वा, कर्मचारीः दूरतः रोबोट्-बाहुं नियन्त्रयितुं शक्नोति पारम्परिकस्य हस्तचलित-अ-शक्ति-बन्द-सञ्चालन-विधायाः तुलने रोबोट्-सञ्चालनं मौसमस्य हस्तक्षेपेण न्यूनतया प्रभावितं भवति तथा च जीवित-श्रमिकाणां कृते "उत्तम-सहायकः" अस्ति

३० निमेषाभ्यधिकं तीव्रं व्यवस्थितं च कार्यं कृत्वा लाइव वितरणजालरोबोट् कार्यं सम्पन्नवान् । उपकरणनिरीक्षणं, अनुरक्षणं च विद्युत्विच्छेदं विना साकारं कर्तुं शक्यते, येन जनानां उत्पादनं जीवनं च उच्चतापमानस्य मौसमस्य कारणेन उत्पद्यमानं असुविधां प्रभावीरूपेण न्यूनीकरोति

साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

राज्य ग्रिड् कुझौ विद्युत् आपूर्तिकम्पन्योः वितरणनिर्माणशाखायाः लाइव् वर्क् दलस्य सदस्यः झाओ ज़ेकी अवदत् यत् "मोटानि इन्सुलेटिङ्ग् वस्त्राणि इन्सुलेटिङ्ग् दस्तानानि च धारयित्वा कार्यबाल्टीयाः अन्तः उष्णं भवति, स्तब्धं च भवति, तथा च तापेन पीडितुं सुकरं भवति stroke in summer.अधुना वयं कार्यं कर्तुं रोबोट्-इत्यस्य उपयोगं कुर्मः सुरक्षायाः अपि महती उन्नतिः अभवत् ।”

राज्यग्रिड् कुझौ विद्युत् आपूर्तिकम्पन्योः विमानस्थानकस्य नवीननगरविद्युत्प्रदायस्थानकस्य विद्युत्प्रदायसेवावर्गः वाङ्ग वेन्युः अवदत् यत् "अधुना विद्युत्वितरणस्य क्षेत्रे चार्जितरोबोट्-प्रयोगेन महती प्रगतिः अभवत् । एतेन अधिकं सुधारः कृतः विद्युत् वितरणक्षेत्रे बुद्धिमत्ता तथा यंत्रीकरणस्य स्तरः विद्युत् जालस्य विद्युत् आपूर्तिविश्वसनीयतायां सुधारः।”

अवगम्यते यत् डिजिटलप्रौद्योगिक्याः समर्थनस्य उपरि अवलम्ब्य कुजियाङ्ग-मण्डलं वितरणजालेषु लाइव-कार्य-रोबोट्-कृते नवीन-प्रौद्योगिकीनां अनुप्रयोगस्य विस्तारं निरन्तरं करिष्यति तथा च क्रमेण बुद्धिमान् गैर-शक्ति-बन्द-सञ्चालनानां कवरेजं प्रवर्धयिष्यति |.

"कृपया स्रोतः सूचयतु"।

प्रतिवेदन/प्रतिक्रिया