समाचारं

मूल्ययुद्धं घरेलुकम्पनीनां "हत्या" अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्यप्रतिस्पर्धा आर्थिकसमृद्धिं सामाजिकविकासं च प्रवर्धयिष्यति, "अक्रान्तिकारीप्रतिस्पर्धां" विहाय ।

१९९९ तमे वर्षे अन्तर्राष्ट्रीय-कॉफी-शृङ्खला-ब्राण्ड्-स्टारबक्स्-इत्यनेन बीजिंग-नगरस्य अन्तर्राष्ट्रीय-व्यापार-केन्द्रे प्रथमः भण्डारः उद्घाटितः आसीत्, तस्मिन् समये मम देशः केवलं २० वर्षाणाम् अधिकं कालात् एव विपण्य-अर्थव्यवस्थां प्रवर्तयति स्म, कॉफी-संस्कृतिः च कष्टेन एव स्थापिता आसीत्

परन्तु बहिः जगति अधिकं उद्घाटनेन न केवलं पाश्चात्यविपण्य-आर्थिक-विचाराः संस्कृतिः च प्रवहन्ति, अपितु तेषां काफी-पानस्य आदतयः अपि प्रवहन्ति |.

ततः परं स्टारबक्सः क्रमेण स्थानीयकम्पनीभिः सह सहकार्यं कृत्वा घरेलुविपण्ये प्रविष्टवान्, स्थानीयग्राहकानाम् आवश्यकतानां अनुकूलः, पूर्तिं च कृतवान्, पाश्चात्यकॉफीसंस्कृतेः अनुभवं अपि आनयत्

अद्यत्वे स्टारबक्स् २० वर्षाणाम् अधिकं कालात् देशे अस्ति, परन्तु द्वितीयत्रिमासिकवित्तीयप्रतिवेदनवत् एव अधुना एव पारितम्, स्टारबक्सस्य वैश्विकसीईओ ना सिहानः कार्यप्रदर्शनसमागमे "निर्दयतापूर्वकं" अवदत् यत् "गतवर्षे उपभोक्तारः अधिकाः अभवन् व्ययस्य सावधानता , एकस्मिन् समये (घरेलुबाजारे समवयस्काः) समानभण्डारविक्रयणस्य लाभप्रदतायाः च व्ययेन अभूतपूर्वं भण्डारविस्तारं कृत्वा परिचालनवातावरणे महत्त्वपूर्णं व्यत्ययं जनयति

यदा स्टारबक्स् ग्लोबलस्य मुख्याधिकारी ना सिहानः एतानि वचनानि अवदत् तदा द्वितीयत्रिमासिकदत्तांशैः ज्ञातं यत् स्टारबक्सस्य घरेलुराजस्वं वर्षे वर्षे १०% न्यूनीकृत्य ७३० मिलियन अमेरिकीडॉलर् यावत् अभवत्, यत् तस्य प्रतियोगिनां लक्किन् इत्यस्य अपि पृष्ठतः अभवत् sales in the domestic market इदमपि द्विअङ्कैः पतति, वर्षे वर्षे १४% न्यूनम् ।

चीनीयविपण्ये स्टारबक्स्-संस्थायाः कृते एषः एव कठिनतमः क्षणः अस्ति ।