समाचारं

सीमाविद्यालयेषु स्मार्टशिक्षायाः बीजानां रोपणम् - "सीमासु प्रेम, देशस्य प्रकाशः" परियोजनाविद्यालये प्रवेशः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-म्यानमार-सीमायां लङ्काङ्ग-नदी संकीर्णमार्गे तीव्र-भव्य-हेङ्गडुआन्-पर्वतैः सह मिलति, अधः यावत् गर्जति । यदा उदग्रः द्रुतगतिः अनन्तशिखरयुक्तं गङ्गाम् अगच्छत् तदा तस्य प्रसिद्धं नाम प्राप्तम् - नुओझाडु इति । अत्र बालकाः कीदृशं शिक्षां प्राप्नुवन्ति ? मध्यग्रीष्मकाले संवाददाता एतत् ज्ञातुं युन्नान्-प्रान्तस्य पु'एर्-नगरस्य लङ्काङ्ग-मण्डलस्य नुओझाडु-नगरस्य केन्द्रीयप्राथमिकविद्यालये प्रविष्टवान् ।
यदा बसयानं विद्यालयद्वारे स्थगितम् आसीत् तदा प्रायः ४५ डिग्री कोणेन तीव्रसानुना संवाददाता स्वागतं कृतवान् । ५ निमेषान् यावत् सानुतः उपरि गत्वा संवाददातुः पुरतः लघु किन्तु नूतनं क्रीडाङ्गणं प्रादुर्भूतम् ।
"अतिशयेन छात्राः सन्ति तथा च क्रीडाङ्गणं पर्याप्तं नास्ति। वयं ग्रामे बालकानां कृते एकं भूमिं अपि ऋणं गृहीतवन्तः, नुओझाडु-नगरस्य केन्द्रीयप्राथमिकविद्यालयस्य प्राचार्यस्य हे झेङ्गमेई इत्यस्य अनुसरणं कृत्वा संवाददाता बहिः गतः विद्यालयस्य पृष्ठद्वारे गत्वा लघुमार्गेण गतः अहं बालकान् मुक्तस्थाने शीर्षक्रीडां कुर्वन्तः दृष्टवान्।
तथापि अस्मिन् विद्यालये एकः विशेषः कक्षा अस्ति : एकः क्रियाकलापमेजः यः इच्छानुसारं एकत्र स्थापयितुं शक्यते, एकः विशालः स्मार्ट-पर्दे, पुस्तकालयैः, मलैः, कुशनैः इत्यादिभिः निर्मितः पठनक्षेत्रः... यदा भवन्तः तस्मिन् सन्ति तदा तत् इदं सीमान्तविद्यालयम् इति कल्पयितुं कठिनम् अस्ति .
एषा कक्षा स्वप्नकेन्द्रम् इति कथ्यते । अस्मिन् वर्षे एप्रिलमासे "लव इन द फ्रन्टियर, लाइटिंग अप द कण्ट्री" इति परियोजनायाः समर्थनेन नुओझाडु-नगरस्य केन्द्रीयप्राथमिकविद्यालयेन एतत् विशेषं कक्षां निर्मितम् ।
"लव इन द फ्रन्टियर·लाइटिंग अप द कण्ट्री" परियोजना एकः जनकल्याणकारी परियोजना अस्ति या शङ्घाई ट्रू लव ड्रीम चैरिटी फाउण्डेशन तथा चाइना एजुकेशन न्यूज इत्यनेन संयुक्तरूपेण २०२२ तमस्य वर्षस्य आरम्भे आरब्धा अस्ति ।इयं "१ (एकः राष्ट्रियब्राण्ड् उद्यमः) + १" इत्यस्य आधारेण अस्ति (एकः नगरस्य अग्रणीः विद्यालयः) ) + ५ (एकः "सीमायां प्रेम·राष्ट्रीयद्वारस्य प्रकाशः" परियोजनायाः राष्ट्रियविद्यालयः + आसपासस्य काउण्टीषु ३-५ स्वप्नकेन्द्रविकिरणविद्यालयाः) + X (स्वप्नशिक्षा + पारिस्थितिकीसाथीसामग्री)" मॉडलः सीमाशिक्षायाः विकासाय समर्थनं कर्तुं।
"२०२३ तमस्य वर्षस्य अन्ते परियोजनादलेन २० सीमाजिल्हेषु ४ प्रान्तेषु च काउण्टीषु १७ राष्ट्रियविद्यालयेषु स्वप्नकेन्द्रनिर्माणं सम्पन्नम् अस्ति। नवीनतमं निर्माणं कर्तव्यं काङ्गमानगरे केन्द्रीयप्राथमिकविद्यालयस्य स्वप्नकेन्द्रम् अस्ति , काङ्गमा काउण्टी, शिगात्से सिटी, तिब्बत अस्मिन् वर्षे मे २८ दिनाङ्के सम्पन्नम् अभवत्," इति शङ्घाई ट्रू लव ड्रीम चैरिटी फाउण्डेशनस्य महासचिवः सु यान्हुई अवदत्।
नुओझाडु-नगरस्य केन्द्रीयप्राथमिकविद्यालयस्य स्वप्नकेन्द्रे कक्षासु स्थापिताः स्मार्ट-पर्दे, कैमरा च संवाददातृणां ध्यानं आकर्षितवन्तः । समाचारानुसारं कक्षायां स्थापिताः कॅमेरा न केवलं वास्तविकसमये पाठानाम् अभिलेखनं कर्तुं शक्नुवन्ति, अपितु मुखनिरीक्षणकार्यं अपि भवति, येन प्रत्येकस्य छात्रस्य मुखस्य भावः समीचीनतया गृहीतुं शक्यते।
"बृहत्पर्देन सह समृद्धैः श्रव्य-वीडियो-शिक्षण-संसाधनैः कक्षा समृद्धा अभवत् ।" मातृभूमिस्य भागाः बृहत्पटलद्वारा अपि पश्यन्ति।”
स्मार्ट-यन्त्राणि न केवलं बाल-क्षितिजं उद्घाटयन्ति, अपितु शिक्षकाणां कृते शिक्षण-जालकं अपि उद्घाटयन्ति |
"लाइव रिकार्डिङ्ग् उपकरणानां स्थापनायाः कारणात् स्थानस्य उपयोगे बहु सुधारः अभवत्, येन एषा कक्षा न केवलं बालकानां स्वप्नानां निर्माणे, अनुसरणं च कर्तुं साहाय्यं कर्तुं स्थानं भवति, अपितु सीमान्तशिक्षकाणां पारक्षेत्रीयशिक्षणस्य, शोधस्य च आदानप्रदानस्य कृते अपि महतीं सुविधां प्रदाति क्रीडाब्यूरो इत्यस्य परिवारशिक्षासंशोधनशिक्षकस्टूडियोस्य प्रमुखः काउण्टी एजुकेशन लियू कियान् अवदत्।
एतत् अवगम्यते यत् अनेके राष्ट्रियविद्यालयाः, युग्मविद्यालयाः च स्मार्टयन्त्राणां उपयोगं कृत्वा ऑनलाइन-शिक्षण-संशोधन-क्रियाकलापं कृतवन्तः । मे २९ तः ३० पर्यन्तं शङ्घाई लुओचुआन् विद्यालयः तथा च डेकिन् काउण्टी, डिकिङ्ग् तिब्बती स्वायत्तप्रान्तस्य युन्नान् प्रान्तस्य द्वितीयः प्राथमिकविद्यालयः च चीनीयस्य गणितस्य च प्रमुखविषयद्वये गहनचर्चायां आदानप्रदानं च केन्द्रीकृत्य ऑनलाइनशिक्षणं शोधकार्यं च कृतवन्तः 23 अप्रैल , बीजिंगस्य हैडियनमण्डलस्य युकुआन् प्राथमिकविद्यालयः, आन्तरिकमङ्गोलियादेशस्य वुलातेहोउ बैनरस्य च क्रमाङ्कस्य 2 सम्पूर्णप्राथमिकविद्यालयेन चीनीभाषाविषयेषु ऑनलाइनशिक्षणं शोधकार्यं च कृतम्...
उत्तमसाधनं कथं व्यावहारिकप्रयोगे स्थापयितव्यम् ? युवाशिक्षकान् मुख्यबलरूपेण कृत्वा विद्यालयः दिग्गजशिक्षकान् नूतनानां प्रौद्योगिकीनां शिक्षणाय, संसाधनानाम् अवतरणं कर्तुं, इलेक्ट्रॉनिकरूपेण पाठं सज्जीकर्तुं च प्रेरयति। "यदा अहं कक्षायां भिडियाः चित्राणि च दर्शितवान्, बालकानां दीप्तिमत् नेत्राणि च दृष्टवान् तदा मया अनुभूतं यत् मया शिक्षितव्यम् इति!"
"वयं प्रत्येकं परियोजनाविद्यालयं नगरस्य उत्कृष्टविद्यालयेन सह संयोजयामः, तथा च स्मार्टसाधनद्वारा दूरस्थप्रशिक्षणस्य स्थानीयशिक्षकप्रशिक्षणस्य च आयोजनं कुर्मः। एते राष्ट्रियविद्यालयाः परितः विद्यालयेभ्यः विकिरणं करिष्यन्ति, अतः प्रभावस्य व्याप्तिः निरन्तरं विस्तारिता भविष्यति। light up the country " परियोजनायाः कर्मचारी शाओ जिहानः अवदत्। (अस्माकं संवाददाता लिआङ्ग युजुआन्)
प्रतिवेदन/प्रतिक्रिया