समाचारं

एआइ-एकशृङ्गाः संघर्षं कुर्वन्ति, केवलं "स्वयं विक्रेतुं" शक्नुवन्ति, दिग्गजाः च नूतनं रणनीतिं कल्पितवन्तः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे एआइ-स्टार्टअप-संस्थाः पूंजी-विपण्ये अत्यन्तं उत्तमं प्रदर्शनं कृतवन्तः, येन अरब-अरब-रूप्यकाणां निवेशः आकर्षितः । परन्तु यथा यथा एआइ-प्रौद्योगिक्याः विषये विपण्यस्य संशयः वर्धते, जननात्मक-एआइ-प्रौद्योगिक्याः उच्चव्ययस्य दीर्घकालीनप्रतिफलस्य च लक्षणैः सह, बहवः स्टार्ट-अप-कम्पनयः स्वयमेव अस्थायित्वं प्राप्नुवन्ति, तेषु बहवः "स्वयं विक्रेतुं" चयनं कर्तुं बाध्यन्ते परितिष्ठनति।

सख्त एकाधिकारनिरीक्षणेन सिलिकन वैली इत्यस्य प्रौद्योगिकी दिग्गजाः नवीनाः सन्ति तथा च "प्रतिभाविलयः अधिग्रहणं च" + प्रौद्योगिकी अनुज्ञापत्रं इति रूपेण "सहायकहस्तं" विस्तारितवन्तः

उदाहरणतया,गूगलस्य मूलकम्पनी Alphabet इत्यनेन अद्यैव Character.AI इत्यनेन सह सौदाः कृतः यत् सः कम्पनीयाः प्रौद्योगिकीम् प्रतिभां च $2 अरबं अनुज्ञापत्रशुल्केन प्राप्तुं शक्नोति।Character.AI इत्यस्य सहसंस्थापकौ Noam Shazeer तथा Daniel De Freitas इत्येतौ गूगलस्य पूर्वकर्मचारिणौ गूगलं प्रति आगमिष्यन्ति।

एषा नूतना अधिग्रहणपद्धतिः प्रौद्योगिकीदिग्गजानां उच्चप्रौद्योगिकी-अनुज्ञापत्रशुल्कं दत्त्वा स्टार्ट-अप-कम्पनीनां मूल-प्रौद्योगिकीम् प्रतिभां च प्राप्तुं शक्नोति, तथैव प्रत्यक्ष-अधिग्रहणात् उत्पद्यमानं नियामक-परीक्षां परिहरति

विषये परिचितजनानाम् अनुसारं गूगलः, Character.AI इत्यनेन साक्षात् अधिग्रहणस्य विषये विचारः कृतः, परन्तु अन्ततः प्रतिभां प्रौद्योगिक्याः च अधिग्रहणं कृत्वा नियामकपरीक्षां परिहरितुं निर्णयः कृतः

प्रमुखनिर्मातृभिः त्रयः एआइ-एकशृङ्गाः अधिग्रहीताः सन्ति

संयोगवशः २.अमेजन, माइक्रोसॉफ्ट इत्यनेन पूर्वं क्रमशः एडेप्ट् एआइ, इन्फ्लेक्शन् इति एआइ-एकशृङ्गद्वयेन सह सहकार्यं कर्तुं एतादृशाः एव उपायाः स्वीकृताः ।

माइक्रोसॉफ्ट् इत्यनेन "प्रतिभा-अधिग्रहण"-प्रतिरूपस्य अग्रणीः अभवत्, अस्मिन् वर्षे मार्चमासे माइक्रोसॉफ्ट् इत्यनेन इन्फ्लेक्शन्-संस्थायाः प्रायः सर्वेषां कर्मचारिणां शिकारः कृतः, नूतनः उपभोक्तृ-एआइ-विभागः स्थापितः, तस्य प्रौद्योगिकी-अनुज्ञापत्रस्य क्रयणार्थं च प्रायः ६५० मिलियन-डॉलर्-रूप्यकाणि दत्तानि

मीडिया-समाचारस्य अनुसारम् अस्मिन् वर्षे जूनमासे अमेजनः Adept AI इत्यनेन सह स्टार्टअप-संस्थायाः अधिकांशं कर्मचारिणः नियुक्तुं सम्झौतां कृतवान्, तस्य प्रौद्योगिक्याः अनुज्ञापत्रं दातुं च प्रायः ३३० मिलियन-डॉलर्-रूप्यकाणि दातुं शक्नोति

सः योगः, एडेप्ट् इत्यस्य अवशिष्टं नगदं च निवेशकानां प्रतिदानाय पर्याप्तम् आसीत्, परन्तु गतवर्षे १ अर्ब डॉलर मूल्यं प्राप्तस्य एकशृङ्गस्य निराशाजनकः अन्तः आसीत्

स्टार्टअप कठिनता

सम्प्रति एआइ-स्टार्टअप-संस्थानां सम्मुखे मुख्या दुविधा अस्ति यत् जनरेटिव-एआइ-विकासाय, परिपालनाय च कोटिकोटि-डॉलर्-रूप्यकाणां अग्रिम-निवेशस्य आवश्यकता भवति, एतेषां निवेशानां प्रायः अल्पकालीनरूपेण प्रत्यागन्तुं कठिनं भवति बहवः स्टार्टअप-संस्थाः पश्यन्ति यत् तेषां समीपे एतत् सम्भवितुं संसाधनाः, मार्गाः च नास्ति ।

एआइ-वेञ्चर्-कैपिटल-संस्थायाः एआइएक्स-वेञ्चर्स्-संस्थायाः संस्थापक-साझेदारः शौन्-जॉन्सन् अवदत् यत्, "भवति-दृष्टेः आधारेण धनसङ्ग्रहं कुर्वन्तः बहवः कम्पनयः सन्ति, परन्तु ठोस-उदाहरणानि व्यावहारिक-विवरणानि च विना" इति

परन्तु ए.आइ.-इत्यस्य मुद्रीकरणक्षमतायाः विषये मार्केट्-संशयः अद्यतने वर्धिताः, आर्थिकमन्दी-भयस्य तीव्रीकरणेन सह, अमेरिकी-प्रौद्योगिकी-भण्डारस्य क्षयः अभवत्, विगत-मासे नास्डैक-कम्पोजिट्-सूचकाङ्कस्य १३% न्यूनता च अभवत्

स्टार्टअप-संस्थानां प्रति निवेशकानां धैर्यम् अपि न्यूनीभवति ।

नियामक चिन्ता

"प्रतिभा-अधिग्रहणम्," यस्मिन् कम्पनीयाः सर्वेषां प्रमुखकर्मचारिणां नियुक्त्या अधिग्रहणं क्रियते, पारम्परिक-अधिग्रहण-प्रक्रियाम्, नियामक-परीक्षां च त्यक्तुं टेक्-दिग्गजैः प्रयुक्ता सामान्य-रणनीतिः अस्ति तथापि,अनुज्ञापत्रशुल्कस्य भुक्तिद्वारा प्राप्तस्य प्रौद्योगिक्याः प्रवेशस्य विनिमयरूपेण स्टार्टअपस्य प्रमुखकर्मचारिणः नियुक्तिः असामान्यम् अस्ति।

यथा यथा अधिकाधिकाः एआइ स्टार्टअप्स "प्रतिभा-अधिग्रहणम्" + प्रौद्योगिकी-अनुज्ञापत्रस्य माध्यमेन बृहत्-कम्पनीभिः अवशोषिताः भवन्ति, तथैव नियामक-संस्थाः पुनः सजगाः भवन्ति

प्रतिवेदने उद्योगस्य अन्तःस्थजनानाम् उद्धृत्य उक्तं यत् अमेरिकीसर्वकारः एतादृशानां वेषधारिणां अधिग्रहणानां निवारणाय स्वकार्यं वर्धयति।

अमेरिकी संघीयव्यापारआयोगः (FTC) अमेजनस्य Adept AI इत्यनेन सह सौदानां अन्वेषणं कुर्वन् अस्ति तथा च Microsoft इत्यस्य Inflection इत्यनेन सह सौदानां अन्वेषणं कुर्वन् अस्ति यत् एतत् निर्धारयति यत् एते सौदाः इच्छया नियामकपरीक्षां परिहृतवन्तः वा इति।

"टेक् दिग्गजाः जानन्ति यत् यदा ते (नियामक-चुनौत्यं न जनयित्वा शतशः लघुकम्पनयः क्रेतुं शक्नुवन्ति तदा दिवसाः समाप्ताः" इति मियामी-विश्वविद्यालयस्य विधि-प्रोफेसरः जॉन् न्यूमैन् अवदत् यः न्यासविरोधी-प्रतिस्पर्धा-कानूनयोः विषये केन्द्रितः अस्ति