समाचारं

प्रकृति उपपत्रिका : धूम्रपानं मध्यमवयस्कानाम् वृद्धानां च संज्ञानात्मकक्षयेन सह सम्बद्धं प्रमुखं कारकम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग काङ्ग् द्वारा लिखितम्

सम्पादक丨वांग दुओयु

शीर्षक चित्र丨Pixabay


यथा यथा वैश्विकजनसंख्या वृद्धा भवति तथा तथा वृद्धावस्थासम्बद्धाः न्यूरोडिजनरेटिवरोगाः(उदा. विक्षिप्तता) २.जनस्वास्थ्यविषयः अधिकाधिकं तात्कालिकः अभवत् ।यथा विक्षिप्ततायाः सामान्यतमं कारणं,अल्जाइमर रोगःप्रगतिशीलसंज्ञानात्मकक्षयस्य लक्षणं भवति तथा च दीर्घपूर्वचिकित्साचरणं भवति यस्मिन् न्यूरोपैथोलॉजी निदानात् दशकैः पूर्वं सञ्चयतिअल्जाइमररोगस्य प्रभावीचिकित्सानां अभावं दृष्ट्वा तस्य दीर्घपूर्वचिकित्साचरणं च दृष्ट्वा परिवर्तनीयकारकाणां पहिचानं महत्त्वपूर्णं भवति ये आरम्भात् दशकैः पूर्वं संज्ञानात्मकक्षयस्य मन्दतां जनयितुं शक्नुवन्ति, येन नैदानिकलक्षणेषु विलम्बः भवति


अनेकाः जीवनशैल्याः व्यवहारकारकाः च(धूम्रपानं, पेयपानं, व्यायामस्य आवृत्तिः तीव्रता च, सामाजिकपरिस्थितयः च समाविष्टाः)संज्ञानात्मकवृद्धेः दरस्य विक्षिप्ततायाः जोखिमस्य च सम्भाव्यनिर्धारकरूपेण चिह्नितः अस्ति ।यद्यपि एते व्यवहारकारकाः संज्ञानात्मकस्वास्थ्येन सह स्वतन्त्रतया सम्बद्धाः इति स्थापिताः सन्ति तथापि ते संज्ञानात्मकवृद्धावस्थायाः प्रक्षेपवक्रतां प्रभावितुं अपि संयोजिताः भवितुम् अर्हन्ति, विशेषतः यतः स्वास्थ्यव्यवहाराः समूहीकरणं कुर्वन्ति यतोहि येषां जनानां एकस्मिन् जीवनशैलीक्षेत्रे स्वस्थाभ्यासाः सन्ति तेषां अन्येषु स्वस्थाभ्यासाः भवन्ति

अतः, विशेषतः व्यवहारसंयोजनानां सटीकतापूर्वकं अध्ययनं कर्तुं पर्याप्तविशालेषु अध्ययनजनसंख्यासु, संज्ञानात्मकक्षयम् प्रभावितं कर्तुं बहुविधाः व्यवहारकारकाः कथं संयोजिताः भवन्ति इति अवगन्तुं अग्रे विश्लेषणं आवश्यकम् अस्तिअपि च, यतोहि प्रोड्रोमल् डिमेंशिया लक्षणं नैदानिकनिदानात् वर्षाणां पूर्वं व्यवहारं प्रभावितं कर्तुं शक्नोति, अतः येषां जनानां रोगसम्बद्धाः संज्ञानात्मकलक्षणाः अद्यापि न विकसिताः तेषां संज्ञानात्मकक्षयस्य व्यवहारजोखिमकारकाणां आकलनं महत्त्वपूर्णम् अस्ति

अधुना एव लण्डन् विश्वविद्यालयस्य महाविद्यालयस्य शोधकर्तारः नेचर उपपत्रिकायां एकं पत्रं प्रकाशितवन्तः प्रकृति संचार प्रकाशित: .१४ यूरोपीयदेशेषु निवसतां मध्यमवयस्कानाम्, वृद्धानां च वयस्कानाम् स्वस्थजीवनशैली, संज्ञानात्मका च क्षयः शोध पत्र।

अस्मिन् अध्ययने तत् ज्ञायतेधूमपानम्कदाचित् अस्मान् प्रभावितं करोतिवयसा सह संज्ञानात्मकक्षयस्य दरःजीवनशैल्याः महत्त्वपूर्णेषु कारकेषु अन्यतमः ।अध्ययनेन एतदपि ज्ञातं यत् अनेकाः स्वस्थजीवनशैल्याः(उदा. नियमितरूपेण व्यायामः, अतिशयेन न पिबन्, नियमितरूपेण सामाजिकसम्बन्धः)धूम्रपानेन सह सम्बद्धानां प्रतिकूलसंज्ञानात्मकप्रभावानाम् प्रतिकारं कर्तुं शक्नोति।


अध्ययने शोधदलेन १४ यूरोपीयदेशेभ्यः ५० वर्षाणि अपि च अधिकवयसः ३२,०३३ वयस्कानाम् १० वर्षाणां सर्वेक्षणदत्तांशस्य विश्लेषणं कृत्वा निर्धारणं कृतम्स्वास्थ्यसम्बद्धव्यवहारस्य भिन्नाः संयोजनाः भवन्तु(धूम्रपानं, शारीरिकक्रियाकलापः, पेयपानं, सामाजिकसम्बन्धः च अन्तर्भवति)संज्ञानात्मकरूपेण स्वस्थवृद्धेषु प्रौढेषु संज्ञानात्मकक्षयस्य दरः कथं भिन्नः भवितुम् अर्हति ।

स्मृति-मौखिक-प्रवाह-परीक्षासु प्रतिभागिनां प्रदर्शनस्य आधारेण संज्ञानात्मक-कार्यक्षमतायाः मूल्याङ्कनं कृतम् ।प्रतिभागिनां मूल्याङ्कनं कृतम् यत् ते धूम्रपानं कुर्वन्ति वा, सप्ताहे न्यूनातिन्यूनं एकवारं मध्यमतः प्रबलव्यायामं कुर्वन्ति वा, सप्ताहे न्यूनातिन्यूनम् एकवारं मित्राणि परिवारं च पश्यन्ति वा, मद्यपानं कुर्वन्ति वा इति(किं पुरुषाः प्रतिदिनं २ पेयात् अधिकं वा २ पेयात् न्यूनं/समं वा पिबन्ति? किं महिलाः प्रतिदिनं मद्यं पिबन्ति?प्रतिदिनं १ पेयात् अधिकं वा १ पेयात् न्यूनं/समं वा पिबन्)

परिणामाः दर्शयन्ति यत् सहितम्धूमपानम्धूम्रपानरहितजीवनशैल्याः संज्ञानात्मकक्षयः द्रुततरः आसीत् तथा च सर्वेषु धूम्रपानरहितजीवनशैल्यां व्यापकरूपेण समानः आसीत् ।धूम्रपानजीवनशैल्याः संज्ञानात्मकाङ्काः १० वर्षेषु धूम्रपानरहितजीवनशैल्याः तुलने ८५% पर्यन्तं न्यूनाः अभवन् ।


ज्ञातव्यं यत् धूम्रपानकर्तारः अन्यथा स्वस्थजीवनशैलीं यापयन्ति(तस्य अर्थः नियमितरूपेण व्यायामः, अत्यधिकं न पिबन्, नियमितरूपेण सामाजिकसम्बन्धः च), तेषां संज्ञानात्मकक्षयः अधूम्रपानकर्तृणां सदृशे दरेन अभवत् ।


अध्ययनस्य नेतामाइकेला ब्लूमबर्ग वैद्यः अवदत्, . पूर्वसंशोधनसाक्ष्यं सूचयति यत् स्वस्थव्यवहारयुक्ताः जनाः संज्ञानात्मकरूपेण मन्दगत्या क्षीणाः भवन्ति तथापि अस्पष्टं यत् सर्वेषां व्यवहारानां संज्ञानात्मकक्षयस्य समानः प्रभावः भवति वा अथवा एतान् परिणामान् चालयन्ति विशिष्टव्यवहाराः सन्ति वा इति।अयं च अध्ययनं दर्शयति यत् इअन्वेषितेषु स्वास्थ्यव्यवहारेषु संज्ञानात्मककार्यस्य निर्वाहार्थं धूम्रपानं न करणं महत्त्वपूर्णेषु अन्यतमं भवितुम् अर्हति ।एषः अवलोकनात्मकः अध्ययनः अस्ति, कारणं प्रभावं च निर्धारयितुं न शक्नोति, परन्तु दर्शयतिसंज्ञानात्मकवृद्धेः दरस्य धूम्रपानं विशेषतया महत्त्वपूर्णं कारकं भवितुम् अर्हति .अपि, अस्मिन् अध्ययने अपि दर्शितम् यत्...ये धूम्रपानं त्यक्तुं असमर्थाः सन्ति तेषां कृते अन्येषु आरोग्यकरेषु व्यवहारेषु प्रवर्तन्ते यथानियमितव्यायामः, अत्यधिकमात्रायां मद्यपानं न करणं, सामाजिकक्रियासु भागं ग्रहणं च धूम्रपानेन सह सम्बद्धानां प्रतिकूलसंज्ञानात्मकप्रभावानाम् प्रतिपूर्तिं कर्तुं साहाय्यं कर्तुं शक्नोति

पेपर लिङ्क
स्थापयतिनक्षत्र, रोमाञ्चकारी ट्वीट् कदापि न त्यजन्तु
पुनर्मुद्रणार्थं उद्घाटितम्