समाचारं

किं “विमानवाहकयानस्य अभावः” तीव्रः भवति ?मध्यपूर्वे तनावानां मध्यं एशिया-प्रशान्तदेशे अमेरिकादेशस्य विमानवाहकं जहाजं नास्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/वसा पुरुष बैंगन

हमास-सङ्घस्य नेतारस्य हत्यायाः कारणात् मध्यपूर्वे रक्तरंजितः संघर्षः भवितुं शक्नोति ।

अगस्तमासस्य ५ दिनाङ्के यूएसएनआई न्यूज नेटवर्क् इत्यस्य उद्धृत्य Observer.com इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य राजधानी तेहराननगरे हमासस्य नेता हनियेहस्य हत्या अद्यैव तीव्रताम् अवाप्तवती अस्ति। इरान्-देशस्य नवीनतमवार्तायां इजरायल्-गुप्तचर-सेवासु स्पष्टतया आरोपः कृतः यत् ते हनीयेह-महोदयस्य वधार्थं "लघुदूर-प्रक्षेप्य-प्रक्षेपणानां" (यथा व्यक्तिगत-क्षेपणास्त्रस्य) उपयोगं कुर्वन्ति तस्य प्रतिक्रियारूपेण इरान्-देशेन स्पष्टतया घोषितं यत् सः अस्याः घटनायाः "निश्चयः रक्तरंजितः प्रतिशोधः" करिष्यति इति ।

(हनियायाः वधेन इरान्देशे महती असन्तुष्टिः उत्पन्ना)

एषा घटना मध्यपूर्वे अस्थिरतां अधिकं कृतवती अस्ति यत् इजरायलस्य विरुद्धं इराण-हमास-देशयोः सम्भाव्य-प्रतिकारात्मक-प्रहाराः मध्यपूर्वस्य अधिकांश-देशान् सम्मिलितं व्यापकं बहु-मोर्चा-युद्धं प्रवर्तयिष्यन्ति - तथा च इजरायलस्य बृहत्तम-सहयोगिनः इति रूपेण समर्थकानां कृते अमेरिकादेशः अवश्यमेव मध्यपूर्वस्य अराजकतायां पतित्वा स्वस्य निहितहितस्य क्षतिं कर्तुम् न इच्छति।

मध्यपूर्वे वर्तमानकाले नियोजितं यूएसएस थिओडोर रूजवेल्ट् विमानवाहकं अमेरिकादेशं प्रति प्रत्यागमिष्यति इति विचार्य, अमेरिकीविमानवाहकप्रहारसमूहः मध्यपूर्वे "भूमिं धारयितुं" निरन्तरं शक्नोति इति सुनिश्चित्य, इति कथ्यतेअमेरिकी रक्षासचिवः ऑस्टिन् स्वयमेव पश्चिमप्रशान्तसागरे नियोजितस्य यूएसएस लिङ्कन् विमानवाहकस्य आदेशं दत्तवान् यत् सः यूएसएस थिओडोर रूजवेल्ट् विमानवाहकप्रहारसमूहस्य स्थाने स्वस्य तृतीयविमानवाहकप्रहारसमूहस्य नेतृत्वं मध्यपूर्वं प्रति करोतु

(विमानवाहकं जहाजं USS Lincoln सम्प्रति गुआम्-नगरे अस्ति)

सम्प्रति लिङ्कन् इति विमानवाहकं विश्रामार्थं गुआम-बन्दरे स्थगितम् इति कथ्यते । अमेरिकीसैन्यप्रवक्तृणां सबरीना सिङ्गर् इत्यनेन प्रकटितसूचनानुसारं लिङ्कन् इत्यनेन पूर्वं पश्चिमप्रशान्तसागरे यत्र गुआम-नगरं स्थितं तत्र ७ बेडानां युद्धमिशनक्षेत्रं गन्तुं योजना कृता आसीत्, एशिया-प्रशान्त-अग्रपङ्क्तौ अमेरिकीसैन्येन नियोजितं एकमात्रं विमानवाहकं जातम् .किन्तुयथा यूएसएस लिङ्कन् यूएसएस थिओडोर रूजवेल्ट् इत्यस्य स्थाने उभयचर-आक्रमण-पोतस्य यूएसएस-वास्प् इत्यस्य समर्थनार्थं मध्यपूर्वं प्रति स्थानान्तरितम् अस्ति, तथा च अन्यत् अमेरिकी-विमानवाहकं, यूएसएस वाशिंगटनं, यत् मूलतः जापानदेशे नियोक्तुं योजना आसीत्, अद्यापि तस्मिन् विश्रामं कुर्वन् अस्ति पोर्ट् ऑफ सैन् डिएगो इति एशिया-प्रशांतक्षेत्रे अमेरिकीसैन्यस्य "विमानवाहकपोतस्य अभावः" निरन्तरं भविष्यति ।

(लिङ्कन्-नौका अस्मिन् समये एशिया-प्रशान्त-देशं गमिष्यति, परन्तु अतिरिक्तं विरामं न करिष्यति)

तथाअस्य अपि अर्थः अस्ति यत् एशिया-प्रशान्तक्षेत्रे अमेरिकीसैन्यस्य वर्तमानसैन्यप्रभावः विमानवाहकानां "पारम्परिकसैन्यनिवारणस्य छतस्य" अभावेन न्यूनस्तरस्य एव भविष्यति सम्प्रति एशिया-प्रशांत-अग्रपङ्क्तौ अमेरिकीसैन्येन नियोजिताः एकमात्राः समुद्रीयप्रहारबलाः सन्ति "अर्धवाहक उभयचरयुद्धसमूहः" यस्य नेतृत्वं यूएसएस अमेरिका उभयचर-आक्रमण-जहाजं करोति, तथा च "ब्लू रिड्ज्" यः दक्षिण-चीने कार्यं कुर्वन् अस्ति समुद्रः परन्तु तस्य युद्धप्रभावशीलता बहु नास्ति। यदि USS Boxer उभयचर-आक्रमण-जहाजः भविष्ये समर्थनार्थं जापानदेशं गन्तुं शक्नोति चेदपि पश्चिम-प्रशान्तसागरे अमेरिकी-नौसेनायाः प्रभावस्य स्पष्टतया अत्यन्तं अभावः अस्ति

अस्मिन् परिस्थितौ एशिया-प्रशान्तक्षेत्रे चीन-अमेरिका-देशयोः सैन्यशक्ति-अन्तरं अधिकं प्रकाशितम् अस्ति ।सम्प्रति एशिया-प्रशांतक्षेत्रे नियोजिताः विमानवाहकाः चीनदेशस्य एव सन्ति ।लिओनिङ्ग् पोततथाशाण्डोङ्ग जहाज किं चीनस्य अवसरः आगतः इति अस्य अर्थः ?वस्तुतः एतस्य अर्थः न भवति यत् चीनदेशः एतत् अवसरं स्वीकृत्य ताइवानजलसन्धिषु दक्षिणचीनसागरे वा कार्याणि आरभ्यतुं शक्नोति।——एकतः जनमुक्तिसेनायाः सम्प्रति बृहत् सैन्यकार्यक्रमं कर्तुं प्रवृत्तिः नास्ति, ताइवानजलसन्धिस्य दक्षिणचीनसागरस्य च वर्तमानस्थितिः सामान्यतया स्थिरः अस्ति एशिया-प्रशान्तसागरे "विमानवाहकपोतस्य अभावस्य" सामनां कुर्वन्, यत् जनमुक्तिसेनायाः कृते किमपि नवीनम् अस्ति ।

(सम्प्रति चीनस्य विमानवाहकाः एव एशिया-प्रशान्तसागरे परिनियोजनं स्थापयितुं शक्नुवन्ति)

एकमासपूर्वमेव अमेरिकी-नौसेना-युद्ध-महाविद्यालये रणनीति-प्रोफेसरः जेम्स् होम्स्-इत्यनेन अमेरिकी-नौसेनायाः स्पष्टतया चेतावनी दत्ता यत् -"अमेरिकन-नौसेनायाः वर्तमान-जहाजानां संख्या अत्यल्पा अस्ति, अमेरिकी-सैन्यस्य नूतन-नौकानां माङ्गं च घातीयरूपेण वर्धते, येन वाशिङ्गटन-नगरस्य नीतिनिर्मातृणां कृते सर्वाणि आवश्यकतानि पूरयितुं सर्वेषु स्पर्धासु विजयः च असम्भवः भवति

(अधुना अमेरिकादेशे एशिया-प्रशान्तसागरे नियोजनार्थं केवलं उभयचर-आक्रमण-नौकाः अवशिष्टाः सन्ति)

तस्मिन् एव काले जहाजानां गम्भीराभावस्य अतिरिक्तं अमेरिकीसैन्यस्य "विलम्बः" अपि महती समस्या अस्ति । सम्प्रति मध्यावधिपरिष्कारं कुर्वन्तं यूएसएस स्टेनिस् विमानवाहकं सीमितशिपयार्डक्षमतायाः कारणात् "औद्योगिकचुनौत्यस्य" सामनां कुर्वन् अस्ति इति सूचना अस्ति, तस्य सेवायां पुनरागमनं २०२६ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं विलम्बः भविष्यति इति अपेक्षा अस्ति अस्य अर्थः अस्ति यत् अस्य एकलक्षटनभारयुक्तस्य परमाणुशक्तियुक्तस्य विमानवाहकस्य परिष्कारसमयः मूलतः अपेक्षितस्य वर्षत्रयात् प्रायः पञ्चवर्षपर्यन्तं विस्तारितः भविष्यति

एतत् च प्रायः अमेरिकीसैन्यस्य "दिनचर्या" अभवत् ।तथ्याङ्कानि दर्शयन्ति यत् २००१ तमे वर्षात् अमेरिकीसैन्यविमानवाहकपोतानां ७ प्रमुखाः परिष्काराः कृताः तेषु निमित्ज्-नौकायाः, यया अल्पतमः समयः अभवत्, तस्य १,१२९ दिवसाः (प्रायः ३ वर्षाणि) अभवन् ।दीर्घतमं अद्यतनतमं च परिष्कारं कृत्वा USS Washington इति विमानस्य वस्तुतः २,१२० दिवसाः (प्रायः ५.८ वर्षाणि) यावत् समयः अभवत् ।

(अमेरिका-नौसेनायाः शिपयार्डस्य अक्षमतायाः कारणात् विमानवाहकानां नियोजनं गम्भीररूपेण प्रभावितम् अस्ति)

तस्य विपरीतम् चीनस्य नूतनस्य युद्धपोतस्य "जिया जिओजी" इत्यस्य उत्पादनवेगेन अमेरिकीसैन्यस्य सापेक्षिकक्षयः अधिकं जातः । अवश्यं अन्यदृष्ट्या अमेरिकादेशः अपि दोषी अस्ति - यदि अमेरिकादेशः "विश्वपुलिसः" नास्ति तथा च सर्वं दिवसं स्वस्य समुद्रीय-आधिपत्यं स्थापयितुं न चिन्तयति तर्हि अमेरिकीसैन्यस्य विद्यमानाः विमानवाहकाः अधिकाः सन्ति | संयुक्तराज्यस्य राष्ट्रियसुरक्षां सुनिश्चित्य पर्याप्तात्।