समाचारं

प्यालेस्टिनीजनाः मुक्तिपश्चात् इजरायलकारागारेषु दुर्व्यवहारस्य अनुभवान् कथयन्ति : नेत्रे बद्धाः, बद्धाः, ताडिताः च

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] ५ दिनाङ्के ब्रिटिश-प्रसारण-निगमस्य (BBC) प्रतिवेदनानुसारं इजरायल-मानवाधिकार-सङ्गठनेन B'Tselem इत्यनेन "Welcome to Hell" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम्, यस्मिन् सद्यः एव प्रकाशितानां ५५ प्यालेस्टिनी-जनानाम् सूचना अस्ति इजरायलस्य कारागारेषु दुर्व्यवहारस्य अनुभवानां विषये साक्ष्याणि।

संयुक्तराष्ट्रसङ्घेन गतसप्ताहे प्रकाशितस्य प्रतिवेदनस्य श्रृङ्खलायां एतत् नवीनतमम् अस्ति, यस्मिन् प्यालेस्टिनी-निरोधितानां दुरुपयोगस्य आश्चर्यजनकाः आरोपाः सन्ति।

प्रतिवेदनानुसारं बी'त्सेलेम् इत्यनेन उक्तं यत् तेषां शोधकर्तृभिः संगृहीताः साक्ष्याः अतीव सुसंगताः सन्ति। मानवअधिकारसमूहस्य कार्यकारीनिदेशकः नोवाक् अवदत् यत्, "ते अस्मान् पुनः एकमेव वदन्ति नोवाक् अवदत् यत् प्यालेस्टिनीजनानाम् कृते इजरायलस्य सम्पूर्णा कारागारव्यवस्था यातनाजालम् अभवत् ।

बीबीसी-पत्रिकायाः ​​उल्लेखः अस्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य कारागारं गतानां प्यालेस्टिनी-जनानाम् संख्या दुगुणा भूत्वा प्रायः १०,००० यावत् अभवत् इजरायलस्य कारागारेषु अतिसङ्कीर्णता, अतिसङ्कीर्णता च कदाचित् एकदर्जनाधिकाः कैदिनः एकत्र सङ्कीर्णाः भवन्ति, यत्र केवलं षट् जनानां निवासः भवति इति कोष्ठकं साझां कुर्वन्ति इति समाचाराः वदन्ति बी'त्सेलेमस्य प्रतिवेदने इजरायलस्य कारागारेषु अतिसङ्कीर्णानां, मलिनानां कोष्ठकानां वर्णनं कृतम् यत्र केचन कैदिनः तलस्य उपरि निद्रां कर्तुं बाध्यन्ते स्म, कदाचित् गद्दा वा कम्बलं वा विना।

समाचारानुसारं फिरासहसनः एकः प्यालेस्टिनी-निरोधी अस्ति यः इजरायल-कारागारे कारागारं गतः, गतवर्षस्य अक्टोबर्-मासे "प्रशासनिकनिरोधस्य" दण्डं च दत्तवान् प्रतिवेदनानुसारं "प्रशासनिकनिरोधानाम्" विशालः बहुमतः प्यालेस्टिनीजनानाम् उपरि उपयुज्यते । इजरायलस्य दावान् करोति यत् एषः उपायः आवश्यकः अन्तर्राष्ट्रीयकायदानुरूपः च अस्ति।

ब्रिटिशमाध्यमेभ्यः फिरासहसनस्य चित्राणि दाखिलयति

हसनः इजरायलस्य कारागारे स्वस्य अनुभवं कथयति स्म यत्, “वयं २० पुलिस-अधिकारिभिः, मुखौटाधारिभिः च भृशं ताडिताः अभवम, ये यष्टि-कुक्कुर-बन्दूक-प्रयोगं कुर्वन्ति स्म रक्तस्रावं कुर्वन्ति स्म।ते अस्मान् ५० निमेषान् यावत् ताडयन्ति स्म।

बीबीसी इत्यनेन उक्तं यत् इजरायलस्य कारागारेषु निरोधितानां दुर्व्यवहारस्य वर्णनं केवलं प्यालेस्टिनीजनाः एव न कृतवन्तः यथा इजरायलस्य वकिलः कुरियर् इत्यनेन उक्तं यत् तेषां अपि एतादृशं वस्तु अभवत्। समाचारानुसारं कूरियरः गतवर्षस्य नवम्बरमासे उत्तर इजरायलस्य मेगिड्डो कारागारे १० दिवसान् यावत् निरुद्धः आसीत् तस्य उपरि पुलिसैः आरोपः कृतः यत् सः प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) कार्याणां महिमामंडनार्थं सामाजिकमाध्यमेषु पोस्ट् कृतवान्। परन्तु कूरियरस्य लघुकारागारस्य अनुभवः प्रायः तं भग्नवान् यदा कारागारे दृष्टानां दृश्यानां विषये कूरियरः अवदत् यत् "तत्र कानूनव्यवस्था नासीत्" "तेषां मनः सर्वथा नष्टम्" इति

ब्रिटिशमाध्यमेभ्यः कूरियरसूचनाः चित्राणि च

बीबीसी इत्यनेन अपि उक्तं यत् इजरायलसैन्यः प्यालेस्टिनी-निरोधितानां व्यापकदुर्व्यवहारस्य आरोपं "पूर्णतया अङ्गीकुर्वति" इति । इजरायलसैन्येन आउटलेट् इत्यस्मै उक्तं यत् "दुराचारस्य अथवा निरोधस्य असन्तोषजनकस्थितेः विषये विशिष्टानि शिकायतां सम्बन्धित-IDF-एजेन्सीभ्यः प्रेषितानि भविष्यन्ति, तदनुसारं च निबद्धाः भविष्यन्ति" इति अपि च इजरायलस्य कारागारप्रशासनेन उक्तं यत् सः "भवता वर्णितानां आरोपानाम् विषये अनभिज्ञः अस्ति तथा च अस्माकं ज्ञाने एतादृशी घटना न अभवत्" इति ।

अगस्तमासस्य प्रथमे दिने मीडिया-समाचारस्य अनुसारं इजरायल्-देशेन गतदिने पश्चिमतटे बालकैः सह ३५ प्यालेस्टिनी-जनाः गृहीताः । हेब्रोन्, नाब्लस्, रामाल्लाह-नगरेषु केन्द्रीकृताः आसन् । प्यालेस्टिनी-कारागार-सङ्घस्य आँकडानुसारं पश्चिमतटे अस्य द्वन्द्वस्य दौरात् आरभ्य ९,८९० तः अधिकाः जनाः गृहीताः सन्ति पूर्वं बहवः माध्यमाः निरोधिताः प्यालेस्टिनीजनाः यातनाः अन्ये च दुर्व्यवहाराः कृताः इति ज्ञापयन्ति स्म, यत् इजरायल्-देशः अङ्गीकृतवान् ।