समाचारं

विदेशीयमाध्यमाः : अमेरिकीविदेशविभागस्य प्रवक्त्रेण उक्तं यत् अमेरिकादेशः इराणदेशाय सन्देशं प्रेषयति यत् मध्यपूर्वस्य "गम्भीरक्षणे" स्थितिं न वर्धयतु इति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्ट्] रायटर्स् तथा सीबीएस न्यूज् इत्येतयोः समाचारानुसारं अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः ५ तमे स्थानीयसमये अवदत् यत् अमेरिकीविदेशसचिवः ब्लिन्केन् मध्यपूर्वे “महत्त्वपूर्णः क्षणः” इति उक्तवान्, तस्मिन् समये अमेरिकादेशः अभवत् अन्येभ्यः देशेभ्यः कूटनीतिकमार्गेण आग्रहं कुर्वन् यत् ते इरान्-देशं वदन्तु यत् मध्यपूर्वे तनावस्य वर्धनं तेषां हिताय नास्ति इति।

प्रतिवेदनानुसारं मिलरः अवदत् यत्, "अस्माकं सङ्गतिस्य एकः प्रमुखः बिन्दुः अस्ति यत् देशैः इराणदेशाय सन्देशं प्रेषयितुं देशैः आग्रहः करणीयः यत् ते इराणाय स्पष्टं कुर्वन्तु यत् अस्य संघर्षस्य वर्धनं तेषां हिताय नास्ति, तस्य उपरि अन्यं आक्रमणं करणीयम् इति इजरायल् तेषां हिताय नास्ति।" लाभः।"

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरस्य सञ्चिकायाः ​​फोटो स्रोतः : अमेरिकीमाध्यमाः

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अस्मिन् पत्रकारसम्मेलने मिलरः स्पष्टतया न सूचितवान् यत् अमेरिकी-सूचना इरान्-देशं प्रति प्रसारिता वा इति, न च सः कस्य माध्यमेन निर्दिष्टवान्

समाचारानुसारं अमेरिकीविदेशसचिवः ब्लिन्केन् तस्मिन् दिने आस्ट्रेलियादेशस्य विदेशमन्त्री हुआङ्ग यिंगक्सियन इत्यनेन सह सहमतिपत्रे हस्ताक्षरं कर्तुं सर्वेभ्यः पक्षेभ्यः (मध्यपूर्वे) "तनावशमनार्थं पदानि स्वीकुर्वन्तु" इति आह्वानं कृतवान् critical moment" इति मध्यपूर्वे ।

इराणदेशः इजरायलविरुद्धं प्रतिकारात्मकप्रहारं कर्तुं सज्जः इति चिन्तानां मध्यं तनावानां निवारणे सहायतार्थं अमेरिकादेशः "घण्टाघण्टां तीव्रकूटनीतिं" चालयति इति अपि ब्लिन्केन् अवदत्।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनेन (हमास) ३१ जुलै दिनाङ्के पुष्टिः कृता यत् तस्मिन् दिने प्रातःकाले इराणस्य राजधानी तेहराननगरे आक्रमणे हमास पोलिट्ब्यूरो नेता इस्माइल हनीयेहः मारितः। एजेन्सी फ्रान्स-प्रेस् इत्यनेन उक्तं यत् अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये इरान्-देशेन उक्तं यत् गतसप्ताहे तेहराननगरे हमास-नेताहानियेहस्य हत्यायाः प्रतिक्रियां दातुं तस्य "वैधः अधिकारः" अस्ति इरान्-देशेन इजरायल्-देशे हत्यायाः आरोपः कृतः

अगस्तमासस्य ३ दिनाङ्के ब्लूमबर्ग् न्यूज् इत्यस्य प्रतिवेदनानुसारं इजरायल्-रक्षाधिकारिणः अवदन् यत् इरान् प्रतिकारात्मकं आक्रमणं कर्तुं शक्नोति तस्मात् पूर्वं ते अमेरिका-युनाइटेड् किङ्ग्डम्-देशयोः सह समन्वयं कुर्वन्ति यत् अस्मिन् वर्षे एप्रिल-मासे इराणस्य सदृशम् अन्यं आक्रमणं कर्तुं सज्जतां कुर्वन्ति। आक्रमणं मित्रराष्ट्रैः प्रतिहृतम् ।