समाचारं

चीनदेशं प्रति जापानस्य समुद्रीभोजनस्य निर्यातः “प्रस्तरात् पतति” ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



किङ्ग्गुइ
जापानदेशस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे जापानस्य कृषि, वानिकी, मत्स्यपालनम् इत्यादीनां खाद्यपदार्थानाम् निर्यातः चतुर्वर्षेषु प्रथमवारं न्यूनः अभवत्, यत् वर्षे १.८% न्यूनम् अभवत् -वर्षे, कुलनिर्यातमूल्यं ७०१.३ अरब येन (१०० येन प्रायः ५ युआन् आरएमबी) अस्ति । तेषु मुख्यभूमिचीनदेशं प्रति निर्यातः ४३.८% न्यूनीभूय केवलं ७८.४ अर्ब येन् यावत् अभवत्, यस्मिन् समुद्रीभोजनस्य निर्यातः "क्लिफ्-सदृशः" ९२.३% न्यूनः भूत्वा केवलं ३.५ बिलियन येन् यावत् अभवत्
"द जापान टाइम्स्" इत्यनेन चतुर्थे दिनाङ्के उक्तं यत् जापानस्य खाद्यजलीयपदार्थनिर्यासः निरन्तरं न्यूनः भवति, मुख्यतया मुख्यभूमिचीनद्वारा निर्गतस्य जापानीजलीयपदार्थानाम् "प्रतिबन्धेन" सम्बद्धः चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आधिकारिकजालस्थले सूचनानुसारं चीनीयग्राहकानाम् स्वास्थ्यस्य रक्षणार्थं आयातितानां खाद्यानां सुरक्षां सुनिश्चित्य विभागेन उत्पद्यमानानां जलीयपदार्थानाम् (खाद्यजलीयपशूनां सह) आयातं पूर्णतया स्थगितम् अस्ति जापानदेशात् २०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्कात् आरभ्य (समावेशी)।
जापानप्रसारणसङ्घः (NHK) विश्लेषितवान् यत् चीनदेशस्य परमाणुदूषितजलं समुद्रे निर्वहनस्य “प्रतिबन्धानां” कारणेन जापानस्य लाभात् अधिकं हानिः अभवत् यथा, गतवर्षस्य तस्मिन् एव काले मुख्यभूमिचीनदेशं प्रति जापानदेशस्य स्कैलप् निर्यातः २२.३ अर्ब येन् आसीत्, परन्तु अस्मिन् वर्षे निर्यातः शून्यः आसीत् । एनएचके इत्यनेन उक्तं यत् यद्यपि जापानीसर्वकारः निर्यातगन्तव्यस्थानानां स्थानान्तरणं प्रोत्साहयति, यथा मुख्यभूमिचीनदेशस्य स्थाने वियतनामदेशं स्कैलप्-प्रक्रियाकरणस्थलरूपेण स्थापयितुं दत्तवान्, येन जापानस्य वियतनाम-देशं प्रति स्कैलप्-निर्यातस्य ७.९ गुणा वृद्धिः अभवत् तथापि औद्योगिकहानिः पूरयितुं न शक्नोति।
जापानी-माध्यमेन उक्तं यत् पूर्वं जापानस्य खाद्य-कृषि-जल-उत्पादानाम् निर्यातस्य बृहत्तमं स्थलं मुख्यभूमिचीनदेशः अस्मिन् वर्षे तृतीयस्थाने पतितः |. जापान-टाइम्स्-पत्रिकायाः ​​अनुसारं जापान-सर्वकारेण मूलतः २०२५ तमे वर्षे कुल-खाद्य-निर्यातं २ खरब-येन्-पर्यन्तं, २०३० तमे वर्षे ५ खरब-येन्-पर्यन्तं वर्धयितुं योजना कृता आसीत् ।अधुना लक्ष्यं प्राप्तुं अधिकाधिकं कठिनं भवति जापानस्य कृषि-वन-मत्स्यपालन-मन्त्री तेत्सुशी साकामोटो अवदत् यत् - "अस्याः स्थितिः सुदृढं कर्तुं सर्वे नीतिप्रयत्नाः करणीयाः इति आशास्महे चीनदेशात् अन्येभ्यः देशेभ्यः क्षेत्रेभ्यः च जापानदेशस्य प्रासंगिक आयातप्रतिबन्धस्य उत्थापनं कर्तुं आशास्ति .
चीनस्य वाणिज्यमन्त्रालयेन पूर्वं उक्तं यत् जापानीसर्वकारेण एकपक्षीयं बलात् च फुकुशिमापरमाणुदूषितजलस्य समुद्रे निर्वहनं अत्यन्तं स्वार्थी गैरजिम्मेदारिकं च कार्यम् अस्ति यत् अन्तर्राष्ट्रीयजनहितस्य अवहेलनां करोति चीनदेशः अस्य दृढतया विरोधं करोति, तस्य दृढतया निन्दां च करोति। जापानस्य अस्य कदमस्य कारणेन वैश्विकसमुद्रीपर्यावरणस्य अप्रत्याशितक्षतिः, हानिः च भविष्यति, जापानस्य खाद्यकृषेः, जलीयपदार्थानाम् सुरक्षाजोखिमः अपि अधिकः भविष्यति चीनसर्वकारः सर्वदा जनान् प्रथमस्थाने स्थापयति, खाद्यसुरक्षायाः, जनस्वास्थ्यस्य च रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति। ▲