समाचारं

रात्रौ विलम्बेन अमेरिकी-शेयर-बजारः स्तब्धः अभवत्! कस्तूरी क्रोधेन फेडस्य निन्दां करोति: मूर्खः!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-समूहाः न्यूनतया उद्घाटिताः, उच्चतरं च गतवन्तः ।

अगस्तमासस्य ५ दिनाङ्के अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनतया उद्घाटिताः । डाउ २.६७%, नास्डैक् ६.३६%, एस एण्ड पी ५०० च ४.१०% न्यूनता अभवत् । प्रेससमयपर्यन्तं त्रयः प्रमुखाः स्टॉकसूचकाङ्काः स्वस्य हानिम् अकुर्वन्, यत्र डाउ जोन्स औद्योगिकसरासरी २.६६%, नास्डैक कम्पोजिट् सूचकाङ्कः ४.२२%, एस एण्ड पी ५०० सूचकाङ्कः ३.२७% न्यूनः अभवत्

अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनतया उद्घाटिताः, तथा च ब्लैक मंडे अद्यापि समाप्तः नास्ति

अगस्तमासस्य ५ दिनाङ्के अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनतया उद्घाटिताः । डाउ २.६७%, नास्डैक् ६.३६%, एस एण्ड पी ५०० च ४.१०% न्यूनता अभवत् । क्षेत्राणां दृष्ट्या एस एण्ड पी ५०० इत्यस्य सर्वे एकादश प्रमुखक्षेत्राणि न्यूनतया उद्घाटितानि, सूचनाप्रौद्योगिकी, उपभोक्तृविवेकक्षेत्राणि च न्यूनतायाः अग्रणीः आसन्

अमेरिके "सेवेन् बिग् टेक्" इत्यस्य स्टॉक्स् इत्यस्य उद्घाटने ९.६%, माइक्रोसॉफ्ट् इत्यस्य ४.८%, एनवीडिया इत्यस्य ६.५%, गूगल इत्यस्य ६.५%, अमेजन इत्यस्य ८% अधिकं, मेटा इत्यस्य ७.१८%, टेस्ला इत्यस्य च न्यूनता अभवत् १०.८५% अधिकं पतितम् । प्रेससमये उपर्युक्तसप्तप्रौद्योगिकीकम्पनीनां कुलविपण्यमूल्यं १.२९ खरब अमेरिकीडॉलर् न्यूनीकृतम् अस्ति तेषु एप्पल् ३२१ अरब अमेरिकीडॉलर् न्यूनीकृतम्, एनवीडिया इत्यस्य ३७८ अरब अमेरिकी डॉलरं न्यूनीकृतम् अस्ति

तदतिरिक्तं यूरोपीयस्य प्रमुखाः स्टॉकसूचकाङ्काः अपि सर्वत्र पतिताः । FTSE इटालियन MIB ३% अधिकं न्यूनीभूतः, ब्रिटिश FTSE 100, जर्मन DAX30, फ्रेंच CAC40, यूरोपीय Stoxx 50, स्पेन् IBEX35 च सर्वेषु २% अधिकं न्यूनता अभवत्

गतशुक्रवासरे प्रकाशितानां रोजगारदत्तांशैः ज्ञातं यत् अमेरिकादेशे पूर्वमूल्येन २०६,००० इत्येव मूल्येन ११४,००० इत्येव वृद्धिः अभवत्, यत् पूर्वमूल्येन ४.१% आसीत् विपण्यप्रत्याशायाः अपेक्षया महत्त्वपूर्णतया न्यूनम् आसीत् । अमेरिकी अर्थव्यवस्थायां मन्दतायाः चिन्ता वर्धते इति कारणेन फेडरल् रिजर्वः आपत्कालीनव्याजदरे कटौतीं करिष्यति इति व्यापारिणः दावं वर्धितवन्तः।

सीएमई समूहस्य फेडवाच्-उपकरणं दर्शयति यत् गैर-कृषि-वेतनसूची-आँकडानां विमोचनात् पूर्वं सितम्बर-मासे ५०बीपी-व्याज-दर-कटाहस्य सम्भावना केवलं ११.५% आसीत्, रविवासरे एषा संभावना अचानकं ७०% यावत् वर्धिता सोमवासरे अमेरिकी-समूहस्य उद्घाटनसमये संभावना ९४% यावत् वर्धमाना एव आसीत् ।

(सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं फेडरल रिजर्वस्य सम्भावना। स्रोतः: CME Group FedWatch Tool)

फेड गुल्सबी इत्यनेन उक्तं यत् जुलैमासस्य नौकरीप्रतिवेदनं "एकं संख्यां" प्रतिनिधियति तथा च एकमासस्य रोजगारदत्तांशस्य प्रतिक्रियां दातुं फेडस्य कार्यं न भवति। फेडः सेप्टेम्बरमासस्य सत्रात् पूर्वं अधिकानि आँकडानि प्रतीक्षितुं शक्नोति। व्याजदरवृद्धिः, व्याजदरे कटौती च इत्यादयः विकल्पाः मेजस्य उपरि अभवन् । यदि अर्थव्यवस्थायाः क्षयः भवति तर्हि फेडः तस्याः समाधानार्थं पदानि गृह्णीयात्।

“फेडरल् रिजर्व् इत्यनेन व्याजदराणि न्यूनीकर्तुं आवश्यकता वर्तते” इति मस्कः लिखितवान्

मस्क् इत्यनेन एतानि टिप्पणीनि कृतं यत् 50% इत्येव स्वस्य धारणानि न्यूनीकृत्य, तस्य नकदसमतुल्यस्य अल्पकालीनकोषबिलानां च भण्डारः वर्धितः। "सः (बफेट्) स्पष्टतया केनचित् प्रकारेण पुलबैक् अपेक्षते अथवा केवलं मन्यते यत् अमेरिकीकोषेभ्यः उत्तमः निवेशः नास्ति" इति मस्कः अवदत् ।

इदानीं डॉलरस्य मूल्यं निरन्तरं दुर्बलं जातम्, अमेरिकीकोषस्य १० वर्षीयं उपजं एकवर्षे न्यूनतमस्तरं यावत् पतितम् । वालस्ट्रीट् इत्यस्य भयमापकः सीबीओई अस्थिरतासूचकाङ्कः २०२० तमे वर्षात् सर्वोच्चस्तरं प्राप्तवान् ।

जेपी मॉर्गन-रणनीतिविदः अवदन् यत् आर्थिकक्रियाकलापस्य मन्दतायाः, बाण्ड्-उत्पादनस्य न्यूनतायाः, न्यून-उपार्जनस्य च कारणेन स्टॉक्स् दबावे एव तिष्ठन्ति इति संभावना वर्तते। "वयं शेयर-बजारे सावधानाः स्मः, अपेक्षामहे यत् 'दुर्वार्ता दुर्वार्ता' इति चरणः आगच्छति इति प्रतिवेदने मिस्लाव मटेज्का इत्यनेन उक्तं यत्, "अस्मिन् सन्दर्भे जोखिमव्यापारः न कर्तव्यः। एतत् विशुद्धरूपेण रक्षात्मकं क्षेत्रं भवितुमर्हति to drive the market. "जेपी मॉर्गन चेस रणनीतिकाराः सूचितवन्तः यत् फेडः नीतिं सुलभं कर्तुं आरभेत, परन्तु दुर्बलवृद्धेः कृते निष्क्रियरूपेण प्रतिक्रियाशीलरूपेण च अधिकं कार्यं करिष्यति, यत् शेयरबजारे पुनःउत्थानं प्रवर्धयितुं पर्याप्तं न भवेत्।

लोम्बार्ड ओडियरस्य मुख्यविश्लेषकः सामी चारः अवदत् यत् विपण्यमूल्यनिर्धारणं प्रभावितं कुर्वन्तौ द्वौ विषयौ स्तः एकं आर्थिकमन्दतायाः जोखिमः, यत् मुख्यचिन्ता अस्ति, परन्तु तदतिरिक्तं भूराजनीतिविषये अपि किञ्चित् चिन्ता वर्तते। प्रथमं, अमेरिकादेशे आर्थिकस्थितयः स्वीकार्याः एव तिष्ठन्ति यतः वयं परिच्छेदस्य, कार्यकर्तनस्य च वृद्धिं न पश्यामः। गतशुक्रवासरे प्रकाशिताः आँकडा: अवश्यमेव उत्तमाः न आसन्, परन्तु आगामिमासे कार्यवृद्धिः १५०,००० तः १,७०,००० यावत् कार्याणां परिधिः भविष्यति इति संभावनायाः कृते अस्माभिः मुक्ताः भवितुम् आवश्यकम्। वर्तमान विपण्यमूल्यनिर्धारणं एकस्मिन् पार्श्वे किञ्चित् अतिदूरं गच्छति ततः चरमपर्यन्तं विपर्यस्तं भवति, अतः विपण्यमूल्यनिर्धारणं अत्यन्तं भवति इति कारणेन विपण्यस्य अस्थिरता अत्यन्तं अभवत्

मन्दतायाः चिन्ता अमेरिकी-समूहान् खड़खड़ाति

अमेरिकी-आर्थिक-मन्दतायाः आसन्नस्य विषये चिन्तायाः कारणेन अद्यतनकाले अमेरिकी-समूहेषु तीव्र-क्षयः अभवत्, दुर्बल-आर्थिक-दत्तांशैः निवेशकानां मध्ये सुरक्षित-आश्रय-सम्पत्त्याः अन्वेषणं प्रेरितम् बृहत्प्रौद्योगिकीकम्पनीनां अस्पष्टवित्तीयप्रतिवेदनानां श्रृङ्खला अपि विपण्यभावनायाः उपरि भारं कृतवती ।

शुक्रवासरस्य पुलबैकेन टेक्-भारितं नास्डैक कम्पोजिट् सुधारक्षेत्रे प्रेषितम्, यत् सामान्यतया न्यूनातिन्यूनम् १०% परन्तु हाले उच्चतः २०% अधिकं न न्यूनतां निर्दिशति, डाउ जोन्स मार्केट डाटा इत्यस्य अनुसारम्। न्यूनातिन्यूनं २०% सुधारणानन्तरं ऋक्षविपणनं आरब्धम् अस्ति ।

तथ्याङ्कानि दर्शयन्ति यत् एस एण्ड पी ५०० गतसप्ताहे २.१% न्यूनीभूता, एप्रिलमासस्य आरम्भात् तस्य बृहत्तमः साप्ताहिकः क्षयः तस्मिन् एव काले डाउ जोन्स इत्यस्य अपि २.१% न्यूनता अभवत्, यत् मासद्वयाधिकेषु तस्य दुष्टतमः सप्ताहः अभवत् ।

आकस्मिकं तीक्ष्णं च झूलनं कृत्वा आर्थिकमन्दतायाः कृते स्वविभागस्य रक्षणं कर्तुं इच्छन्तः निवेशकाः लोकप्रियप्रौद्योगिकी-समूहात् बहिः आकर्षयितुं तस्य स्थाने रक्षात्मक-समूहेषु निवेशं कर्तुं विचारयितुं आरभन्ते अमेरिकी अर्थव्यवस्थायाः स्थितिः यथापि भवतु, रक्षात्मकाः स्टॉक्स् प्रायः निरन्तरं लाभांशं स्थिरं च अर्जनं ददति । परन्तु वालस्ट्रीट्-विश्लेषकाः अवदन् यत् समग्र-विपण्यं शेष-ग्रीष्म-कालपर्यन्तं अस्थिर-रूपेण भवितुं शक्यते इति विचार्य, निवेशकानां कृते "सुरक्षित-स्टॉक्-मध्ये" परिवर्तनस्य लाभः अतीव सीमितः भवितुम् अर्हति

सैण्डर्स् मॉरिस् हैरिस् लिमिटेड् इत्यस्य मुख्यकार्यकारी जार्ज बाल् इत्यनेन उक्तं यत्, “जुलाईमासे अतिमूल्याङ्कितानां प्रौद्योगिकी-सञ्चयात् बहिः व्यापक-विपण्यक्षेत्रे धनं गच्छन्तं वयं दृष्टवन्तः, परन्तु विगत-कतिपयेषु दिनेषु, अत्र, सर्वेभ्यः क्षेत्रेभ्यः धनं निष्कासितम् अस्ति, न केवलं "सप्त प्रमुखाः प्रौद्योगिकी-भण्डाराः", तथा च यदि ते सुरक्षितक्षेत्रेषु प्रविशन्ति तर्हि लाभाः महत् न भवन्ति, परन्तु ते अधिक-अस्थिरतायुक्तेषु क्षेत्रेषु निरन्तरं तिष्ठन्ति, जोखिमस्य सामनां च कुर्वन्ति

परन्तु केचन विश्लेषकाः अवदन् यत् निवेशकाः अपेक्षितापेक्षया न्यूनाः आर्थिकदत्तांशस्य वधं प्रति अतिप्रतिक्रियां कृतवन्तः स्यात् तथा च गतसप्ताहस्य विक्रयः अतिप्रत्यक्षः अभवत् इति।

आईजी उत्तर अमेरिकायाः ​​मुख्यकार्यकारी, टेस्टीट्रेड् इत्यस्य अध्यक्षः च किनाहानः अवदत् यत् "गतशुक्रवासरे निवेशकैः अतिविक्रयणस्य चिह्नं प्रतीयते स्म यतोहि जनाः उत्तम-स्टॉक-दुष्ट-स्टॉक-योः एकत्र पातयन्ति स्म । अहं मन्ये इदानीं एतत् अधिकं विक्रयणं भवति .स्टॉकमूल्यानां समग्रं पुनर्मूल्यांकनं समीक्षा च।”

अपि च, न केवलं साधारणनिवेशकाः एव आतङ्कात् स्टॉक् विक्रेतुं आरभन्ते। शनिवासरे वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन द्वितीयत्रिमासे एप्पल् इत्यस्मिन् स्वस्य स्थितिः आधा कृता इति प्रकटितम्, तथैव स्वस्य नकदस्थानं अभिलेखात्मकं २७७ अरब डॉलरं यावत् वर्धयित्वा ट्रेजरी बाण्ड्स् क्रीतवान्

एसईसी दस्तावेजाः दर्शयन्ति यत् एनवीडिया-सीईओ हुआङ्ग रेन्क्सन् इत्यनेन अपि १३ जूनतः १ अगस्तपर्यन्तं ३१ वारं कुलम् ३७२,००० एनवीडिया-शेयराः विक्रीताः, येन कुलम् ४७० मिलियन अमेरिकी-डॉलर्-अधिकं नकदं कृतम्

सम्पादकः ये शुयुन्

प्रूफरीडर : याओ युआन

प्रतिलिपि अधिकार सूचना

Securities Times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।

पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया Securities Times इत्यस्य सहायकं WeChat ID: SecuritiesTimes इत्यनेन सह सम्पर्कं कुर्वन्तु

" प्रकार="सामान्य"@@-->

अंत

" प्रकार="सामान्य"@@-->