समाचारं

एआइ-विरोधाय इन्स्टाग्राम-संस्था १२०० जनानां प्रदर्शनकलां मञ्चितवान्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रकारः माइल्स एस्ट्रे इत्यनेन एकं युक्तिं कर्तुं निश्चयः कृतः यत् एआइ विषयगतप्रतियोगितायां वास्तविकं छायाचित्रं प्रस्तूय।

शूटिंग्-स्थानं अरुबा-देशे आसीत्, फ्लेमिङ्गो-पक्षिणः कण्ठं नत्वा चोंचेन स्वस्य उदरं खरदति स्म, तस्य शिरः नासीत् इव ।

अन्ते तस्य फोटो जूरीपुरस्कारं लोकप्रियमतपुरस्कारं च प्राप्तवान्, परन्तु माइल्स एस्ट्रे इत्यस्य स्वीकारं कर्तुं अग्रे आगतः ततः अयोग्यः अभवत् ।

एषा प्रदर्शनकला सम्पन्ना इति घोषिता, येन मानवसृष्टिः एआइ-द्वारा न पराजिता इति सिद्धम् अभवत् । "प्रकृतिः तस्याः व्याख्यां कुर्वन्तः मानवाः च अद्यापि यन्त्राणां प्रदर्शनं कर्तुं शक्नुवन्ति" इति छायाचित्रकारः इन्स्टाग्रामे लिखितवान् ।

माइल्स एस्ट्रे इत्यादयः अधिकाः पुरातनविद्यालयाः हठिनः च जनाः सन्ति ये एआइ गृहे प्रविश्य मानवसृष्टेः महिमा आह्वयन्ति।

१,२०० कलाकाराः एकं कार्यं चित्रयितुं कार्यं गृह्णन्ति यस्य एआइ इत्यनेन सह किमपि सम्बन्धः नास्ति

यदा एआइ कतिपयेषु सेकेण्ड्-मात्रेषु पाठं, चित्रं, भिडियो अपि जनयितुं शक्नोति, सर्वे च कलां "निर्माणं" कर्तुं शक्नुवन्ति, तदा वयं ताभ्यां मानवीयकृतीभ्यः कथं भिन्नाः भवेयुः ये एकैकं आघातं हस्तलेखिताः सन्ति?

अमेरिकनः स्वतन्त्रचित्रकारः बेथ् स्पेन्सर् इत्यस्याः मूर्खतापूर्णः विचारः अभवत् । एकस्मिन् दिने मत्स्यपालनं कुर्वन्ती सा स्वस्य iPad उद्धृत्य ५ निमेषान् यावत् लोगो आकर्षितवती ।

अनेकानाम् सुस्पष्टानां एआइ चित्राणां विपरीतम् अस्य ब्रशस्ट्रोक् सरलाः सन्ति तथा च अस्य शैली बाल्यवत् अस्ति, परन्तु बालचित्रपुस्तके एकः प्रतिरूपः इव अतीव महत्त्वपूर्णः अस्ति, यस्मिन् आङ्ग्लभाषायां "Created with human intelligence" इति शब्दाः लिखिताः सन्ति

ततः, सा स्वस्य ब्लोग् इत्यत्र लोगो साझां कृतवती, यत्र सर्वे तत् निःशुल्कं डाउनलोड् कृत्वा स्वस्य वेबसाइट्, पोस्ट्, पोर्टफोलियो च उपयुज्य आगन्तुकान् सूचयितुं शक्नुवन्ति यत् एतेषां सृष्टीनां AI इत्यनेन सह किमपि सम्बन्धः नास्ति इति।

बेथ् स्पेन्सर् मूलतः चिन्तयति स्म यत् द्वौ वा त्रयः वा जनाः उत्तमं प्रतिक्रियां दास्यन्ति, परन्तु प्रथमदिने प्रकाशनस्य प्रायः ५० कलाकाराः लेखकाः च अस्य लोगो इत्यस्य उपयोगस्य इच्छां प्रकटितवन्तः

सा अवगच्छत् यत् सा अवाच्यप्रतिध्वनिं प्रहारितवती स्यात्, अतः सा "कठिनं परिश्रमं कृत्वा" इन्स्टाग्रामे तत् लोगो स्थापितवती, अधिकान् कलाकारान् स्वशैल्याः विविधैः साधनैः च पुनः आकर्षयितुं स्वागतं कृतवती अवश्यं एआइ बहिष्कृतः अस्ति।

एकः रोचकः मानवीयः च रिले आरभ्यते। जूनमासात् अधुना यावत् विश्वस्य प्रायः १२०० कलाकाराः भागं गृहीतवन्तः, प्रत्येकं स्वप्रतिभां दर्शयति ।

ब्रिटिश-निर्माता पोप्पी प्रुडेन् हस्तनिर्मितकागजैः, वर्णपेन्सिलैः च सह कोलाजं निर्माय स्वस्य मेजस्य उपरि स्थापयति यत्र सा कार्यं करोति ।

▲ चित्रं : Instagram@poppyprudden इत्यस्मात्

कोलम्बियादेशस्य मृत्तिकायाः ​​एनिमेशनकलाकारः मेटियो मोंटोया "शौन् द शीप्" इत्यस्य शैल्याः सदृशं कार्यं सम्पन्नं कृत्वा प्रायः २ दिवसान् व्यतीतवान्, यस्य १८,००० पसन्दः प्राप्तः ।

रक्तपेन्सिलधारकः हस्तः शीतचिनमिश्रनाख्येन मृत्तिकायाः ​​प्रकारेण निर्मितः, ऐक्रेलिकरङ्गेन च आवृतः आसीत् । बाहुयोः कोट-शर्ट-आस्तीनानि पटेन निर्मिताः सन्ति यथा भवन्तः नग्ननेत्रेण द्रष्टुं शक्नुवन्ति ।

▲ चित्रं : Instagram@clayman_illustration इत्यस्मात्

कृतिं प्रकाशयन् कलाकारः स्पेन्भाषायां लिखितवान् यत् "एकदा अहं बेकरी-गृहे एकं नारा पठितवान् यत् हृदययुक्तानि वस्तूनि हस्तेन निर्मिताः भवन्ति" इति ।

ब्रुकलिन्-नगरस्य कलाकारः, लेखिका, शिक्षकः च सामन्था डायोन् बेकरः पेन्सिल-मसि-जलरङ्गैः चित्रयति, यतः हस्तनिर्मितरेखाभिः उत्पन्नाः भावाः सहजतया प्रतिकृतिं कर्तुं न शक्यन्ते इति मन्यते

▲ चित्राणि : Instagram@sdionbakerdesign, thornockstudios इत्यस्मात्

हस्तचित्रणस्य अतिरिक्तं अङ्कीयरूपेण अभिव्यक्तिं कुर्वन्तः कलाकाराः अपि सन्ति । अमेरिकनः स्वतन्त्रः चित्रकारः चित्रणस्य प्राध्यापकः च क्रिस्टोफर थोर्नोक् पेन्सिलचित्रस्य भावः निर्मातुं iPad इत्यत्र Procreate तथा custom brushes इत्यस्य उपयोगं करोति ।

"#hibadge2024" इति इन्स्टाग्राम-विषयस्य अन्तर्गतं एतादृशानि कार्याणि अधिकानि सन्ति । मसिः, क्रेयॉन्, रङ्गपेन्सिलः, जलरङ्गः, मृत्तिका, कोलाजः, डिजिटलचित्रकला च सर्वे कलाकारानां कृते स्वस्य सृजनशीलतां प्रकटयितुं साधनानि अभवन् ।

कृतीः एव अवश्यमेव नेत्रेभ्यः प्रियाः सन्ति, परन्तु तस्मात् अधिकं महत्त्वपूर्णं यत् तेषु बोधयन्तः अवधारणाः सन्ति ।

यथा कथ्यते यत् "कलाः ताओ-संप्रेषणार्थं प्रयुक्तः भवति" इति प्राचीनकालात् कला न केवलं प्रशंसार्थं, अपितु विचारसञ्चारार्थं, विचाराणां अभिव्यक्तये च प्रयुक्ता अस्ति । यदा एआइ समानरूपेण चिन्ताम् आनयति तदा कलाकाराः एकीकृत्य ते अपूरणीयाः इति सिद्धं कुर्वन्तु।

पाठकाः चिन्तयन्ति स्यात्, किं एते कलाकाराः मृताः पुरातन-विद्यालयस्य सन्ति? यथा लुड्डी-आन्दोलने ये बेरोजगाराः हस्तबुनकाः स्वचालितकरघाः नाशयन्ति स्म?

रिले इत्यस्य आरम्भं कृतवती बेथ स्पेन्सर् इत्यस्याः पूर्णतया एआइ इत्यस्य विरोधः नास्ति, सा अद्यापि भविष्ये एआइ इत्यस्य उपयोगं कर्तुं शक्नोति, परन्तु न्यूनातिन्यूनम् अधुना कृते एआइ इत्यनेन उत्पन्नाः चित्राणि तस्याः उपरि उत्तमं प्रभावं न त्यक्तवन्तः

ते सर्वे किञ्चित् स्निग्धाः, तैले सिक्ताः इव, जनाः च चञ्चलचित्रं दृष्ट्वा श्रान्ताः भवन्ति।

एआइ द्रुतगत्या प्रगतिम् करोति, मानवानाम् अतिक्रमणं च असम्भवं न भवति । सम्प्रति मनुष्यैः निर्मितः पाठः, सङ्गीतः, भिडियो च एआइ-अपेक्षया अधिकं मूल्यवान् इति वक्तुं न अपि तु एतत् वक्तुं श्रेयः यत् अयं कलाकारसमूहः सर्वथा सृष्टेः भावात् वंचितः भवितुम् न इच्छति

यथा यथा तस्य हानिः सम्भावना भवति तथा तथा तस्य उपरि बलं दत्तं द्रष्टव्यं च भवति।

एआइ अपि उद्धृतव्या, न तु ऋणं गृहीतव्यम्

स्वस्य गैर-AI मूलसामग्रीषु स्टिकरं स्थापयन्तु।

बेथ् स्पेन्सर् इत्यस्मात् पूर्वं २०२३ तमस्य वर्षस्य आरम्भे अपि एतादृशः अभियानः आरब्धः आसीत् - "नॉट् बाय एआइ" ।

▲ २८०,००० तः अधिकाः जालपुटाः Not By AI स्टिकर् इत्यस्य उपयोगं कुर्वन्ति

भवेत् तत् वेबसाइट्, वीडियो, पुस्तकं वा कलात्मकं निर्माणं वा, अव्यावसायिककार्यस्य कृते, यावत् मानवीयमूलसामग्री ९०% यावत् भवति, तावत्पर्यन्तं भवान् एतत् इलेक्ट्रॉनिकं स्टिकरं निःशुल्कं उपयोक्तुं शक्नोति। यदि व्यावसायिकप्रयोगाय अस्ति तर्हि पञ्जीकरणं कृत्वा तस्य उपयोगाय धनं दातुं अपि शक्नुवन्ति ।

शेषं १०% किम् ? अनुवादं कर्तुं, प्रेरणाम् अन्वेष्टुं, व्याकरणदोषान् सम्यक् कर्तुं, अन्वेषणयन्त्रस्य अनुकूलनं कर्तुं इत्यादिषु भवान् AI इत्यस्य उपयोगं कर्तुं शक्नोति । अतः Not By AI इत्येतत् AI इत्यस्य अङ्गीकारं न करोति, अपितु जनप्रधानं AI इत्यनेन पूरितं च भवति ।

नॉट बाय एआइ इत्यस्य निर्माणं जनान् मौलिकसामग्रीनिर्माणं निरन्तरं कर्तुं प्रोत्साहयितुं एतासां मौलिकसामग्रीणां लक्ष्यं कर्तुं च अनुमन्यते ।

९०% मौलिकतायाः आवश्यकतां पूरयति वा इति विषये "Not By AI" इत्यनेन भुक्तिं कुर्वन्तः उपयोक्तारः हस्तचलितरूपेण सत्यापिताः भविष्यन्ति, तथा च पश्चात् अन्वेषणसाधनानाम् अपि उपयोगः कर्तुं शक्यते तथापि पाठकेभ्यः प्रतिज्ञां कर्तुं सामग्रीनिर्मातारः एव मुख्यतया उत्तरदायी भवन्ति

मौलिकतायाः भावनां प्रदर्शयितुं "Not By AI" इति ग्रन्थे उक्तं यत् तेषां सर्वाणि डिजाइनाः Figma, Sketch, Photoshop इत्येतयोः उपयोगेन डिजाइनरः निर्मिताः सन्ति, तथा च AI-जनितस्य fill function इत्यस्य उपयोगं न कुर्वन्ति

▲ Not By AI इत्यस्य उपयोगस्य आरेखम्

वस्तुतः बहुवारं शिरःतः पादपर्यन्तं मौलिकं मानवीयं कार्यं वा एआइ-जनितं कार्यं वा नास्ति अस्माकं एआइ-उपयोगस्य अनुपातः २०% वा ३०% वा भवितुम् अर्हति ।

किन्तु अस्माकं धान्यविरुद्धं गत्वा एआइ निरुद्धं कर्तुं आवश्यकता नास्ति। परन्तु एतेन सृजनात्मकसीमानां धुन्धली अपि भवति- अस्माकं किम् ? एआइ इत्यनेन के उत्पद्यन्ते ?

अस्य कारणात् Markdown लेखनसॉफ्टवेयर iA इति दिग्गजः भिन्नं विचारं कल्पितवान् अस्ति ।

गतवर्षस्य नवम्बरमासे iA इत्यनेन Writer 7 संस्करणे एकं नूतनं विशेषता प्रारब्धम् - उपयोक्तृभिः प्रतिलिपिकृतं AI-जनितं पाठं दस्तावेजेषु चिह्नितुं AI लेखकः अपि भवितुम् अर्हति ।

AI द्वारा उत्पन्नः पाठः धूसरवर्णीयः अस्ति, तथा च भवता लिखितः पाठः कृष्णवर्णीयः अस्ति यदि भवान् AI पाठं सूक्ष्मरूपेण ट्यून करोति तर्हि पुनर्लिखितः भागः अपि कृष्णवर्णीयः भविष्यति, तथा च Chu River तथा Han सीमाः वर्णेन पृथक् भवन्ति ।

एतस्य कार्यस्य उपयोगः कठिनः नास्ति यत् एकस्मिन् समये प्रॉम्प्ट् शब्दानां उत्तराणां च प्रतिलिपिं कृत्वा iA स्वयमेव AI-जनितसामग्रीम् ग्रे इति चिह्नितुं शक्नोति, परन्तु वयं हस्तचलितरूपेण अपि कर्तुं शक्नुमः iA अतीव बौद्धः अस्ति, "भवतः आत्मनः प्रति कियत् प्रामाणिकः अस्ति इति भवतः उपरि निर्भरं भवति।"

एतत् कार्यं सरलं दृश्यते, परन्तु अतीव सार्थकं भवति । जनानां एआइ-योः सहकार्यं एआइजीसी-युगस्य मुख्यविषयः जातः, परन्तु एतस्य अर्थः न भवति यत् एआइ-द्वारा उत्पन्नं सामग्रीं वयं आत्मविश्वासेन स्वस्य सृष्टिः इति गणयितुं शक्नुमः |.

▲ वाम: सूक्ष्म-समायोजनात् पूर्वं, दक्षिण: सूक्ष्म-समायोजनानन्तरं

अस्माभिः यथा iA उक्तवान्, "उधारितं ज्ञातव्यम्", न तु कोङ्ग यिजी इव रक्षणं कर्तुं, "किं विद्वान् वस्तूनि चोरी इति गणयितुं शक्यन्ते?"

सारतः Not By AI तथा iA इत्येतयोः द्वयोः अपि एकं वस्तु स्मरणं भवति यत् AI इत्यनेन सह उत्तरदायित्वं कथं निर्मातव्यम् इति।

सृष्टिः मानवीयचिन्तनस्य प्रक्रिया अस्ति एआइ अस्माकं भूतलेखकः नास्ति।

एआइ-श्रमस्य फलं चिह्नितवन्तः वा एआइ-प्रयोगस्य सीमां नियन्त्रयामः वा, वयं सर्वे स्वस्य सम्मानं कुर्मः ।

सृष्टिः एव स्वतन्त्रा अस्ति

एआइ-जनितसामग्रीणां मानवसृष्टेः भेदस्य अधिकः मुख्यधारामार्गः वस्तुतः वञ्चनं निवारयितुं विविधाः एआइ-विज्ञापकाः, अथवा एआइ-जनितसामग्रीणां चिह्नार्थं जलचिह्नानि सन्ति, परन्तु ते विश्वसनीयाः न भवेयुः

मे-मासात् आरभ्य मेटा स्वयमेव फेसबुक्, इन्स्टाग्राम, थ्रेड्स् इत्यादिषु सामाजिक-एप्-मध्ये केचन चित्राणि "Made with AI" इति लेबलेन लेबलं करिष्यति ।

फलतः जूनमासे स्वलक्ष्यं जातम्, इण्डियन प्रीमियरलीगस्य वास्तविकचित्रेषु "ए.आइ.-द्वारा निर्मितम्" इति लेबलं कृतम् ।

एआइ इति व्यापकपदं, एआइ इत्यस्य उपयोगः सर्वव्यापी अवधारणा अस्ति । व्हाइट हाउसस्य पूर्वस्य छायाचित्रकारस्य पीट् सौजा इत्यस्य कार्यं अपि "आकस्मिकरूपेण क्षतिग्रस्तम्" अभवत् । सः शङ्कितवान् यत् सः एडोब-उपकरणानाम् उपयोगेन छायाचित्रं सम्पादयित्वा मेटा-अल्गोरिदम्-इत्यस्य प्रवर्तनं कृतवान् ।

मेटा इत्यनेन दोषस्य कारणं न व्याख्यातं, परन्तु एतत् पद्धतिं सुदृढं करिष्यति इति अवदत् येन लेबल्-पत्राणि चित्रे प्रयुक्तस्य एआइ-मात्रायाः अधिकतया प्रतिबिम्बं कुर्वन्ति ।

तस्मिन् एव काले एआइ द्वारा उत्पन्नसामग्रीणां अनुपातः बृहत्तरः बृहत्तरः भवति, मानवस्तरस्य समीपं च गच्छति ।

एआइ-जनितं Xiaohongshu विपणन-प्रतिलेखनं, एआइ-स्वादयुक्ताः मेट्रो-विज्ञापनाः तथा च सॉफ्टवेयर-उद्घाटन-पर्दे, वेइबो-टिप्पणी-रोबोट्-इत्येतत् सर्वत्र तलस्य उपरि प्रचलन्ति... केचन अपि भविष्यवाणीं कुर्वन्ति यत् २०२५ तमे वर्षे ९०% अन्तर्जाल-सामग्री एआइ-द्वारा उत्पद्यते

Midjourney इत्यनेन अद्यैव v6.1 संस्करणं अद्यतनं कृतम्, यत् द्रुततरं, स्पष्टतरं, सुन्दरतरं, छायाचित्रणस्य समीपे च अस्ति ।

इदानीं यदा सीमाः अधिकाधिकं धुन्धलाः भवन्ति तदा अपि भविष्ये एआइ तथा मानवसृष्टीनां भेदः आवश्यकः अस्ति वा?

बेथ स्पेन्सरस्य उत्तरं अधिकं आदर्शवादी अस्ति यत् "कलानिर्माणस्य संघर्षं आनन्दं च कस्यापि सॉफ्टवेयरस्य अनुभवः न कृतः" इति ।

प्रौद्योगिक्याः आक्रमणस्य सम्मुखीभूय जनाः सर्वदा आशां कुर्वन्ति यत् ते एआइ इव कार्यक्षमता उत्तमाः न सन्ति चेदपि कठिनतराणि कार्याणि सम्पादयितुं अधिकारं धारयिष्यन्ति।

यथा एकः लोकप्रियः अन्तर्जाल-मीमः पठति: अहं इच्छामि यत् एआइ मम गृहकार्यं कर्तुं साहाय्यं करोतु येन मम कला-लेखनयोः अधिकः समयः भवितुम् अर्हति, न तु विपरीतम्।

"Wired" पत्रिकायाः ​​जनरेटिव एआइ इत्यस्य उपयोगाय स्वकीयाः सिद्धान्ताः व्याख्याय लेखः लिखितः । तेषु एकं एआइ-जनितपाठयुक्तानि कथानि न प्रकाशयितुं।

न केवलं यतोहि ए.आइ.

इतिहासे अपि एकः आकृतिः अस्ति यः सृष्टिं एव परमस्थाने स्थापयति । लु क्सुनः एकदा उक्तवान् यत् काओ पी इत्यस्य युगः "साहित्यिकात्मचेतनायाः युगः" यतः सः प्रस्तावितवान् यत् काव्ये पाठस्य आवश्यकता नास्ति इति ।

अस्य अर्थः अस्ति यत् लेखानाम् सर्वदा अर्थस्य आवश्यकता नास्ति, अपितु कलाकृते सौन्दर्यशास्त्रं कलां च अनुसरणं कुर्वन्ति, यत् “उत्तिष्ठ” इति कन्फ्यूशियस-विचारस्य प्रायः विपरीतम् अस्ति एतत् किञ्चित् छायाचित्रणस्य विकासस्य सदृशं भवति यत् प्रकृतेः अनुकरणस्य अतिरिक्तं कला अपि अधिकं अमूर्तं भवितुम् अर्हति, कलाकारस्य अद्वितीयं व्यक्तिगतं अभिव्यक्तिं च प्रकाशितं भवति ।

अस्मिन् क्षणे कलाकाराः "मानवसृष्टेः" विषये किमर्थम् एतावत् बलं ददति इति वयं अधिकं अवगन्तुं शक्नुमः ।

लेखलेखनार्थं, चित्राणि आकर्षयितुं, सृष्ट्यर्थं सृजनार्थं च स्वस्य लेखनी-मसि-प्रयोगः एकप्रकारस्य चैतन्यं स्वातन्त्र्यं च यत् मम हस्तः मम हृदयं लिखति। एतत् एआइ-शिक्षणेन सह असङ्गतं नास्ति व्यापकरूपेण अपि उत्तमं परिणामं जनयितुं शीघ्रशब्दान् शिक्षितुं सृष्टिः अपि ।

अद्यत्वे अपि वयं मानवीयकृतीभिः अधिकं प्रेरिताः भवेम, तेषां सृष्टौ निष्कपटतां, तेषां सौन्दर्यस्य अधिकाधिकं आग्रहीतां च सहजतया प्रशंसितुं शक्नुमः

कदाचित् बहुवर्षेभ्यः परं एआइ-मनुष्यसृष्टेः सीमा अन्ते वयं केवलं सौन्दर्यात् एव मूल्याङ्कनं करिष्यामः। सौन्दर्यमेव च अमरः भविष्यति।