समाचारं

किं फेड् समयात् पूर्वमेव कार्यवाही करिष्यति?गुल्सबी - यदि अर्थव्यवस्थायाः क्षयः भवति तर्हि तस्याः समाधानार्थं पदानि गृहीताः भविष्यन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, ५ अगस्त (सम्पादक निउ झान्लिन्) २.शिकागो फेड् अध्यक्षः गूल्सबी सोमवासरे अवदत् यत् केन्द्रीयबैङ्कः आर्थिकदुर्बलतायाः लक्षणानाम् प्रतिक्रियां दास्यति तथा च वर्तमानव्याजदराणि अत्यधिकं कठिनाः भवितुम् अर्हन्ति इति सुझावः दत्तः।

कार्यबाजारे विनिर्माणक्षेत्रे च दुर्बलता फेडतः प्रतिक्रियां प्रेरयिष्यति वा इति पृष्टः गूल्सबी विशिष्टकार्यपद्धतिं प्रति प्रतिबद्धः न किन्तु अर्थव्यवस्था सार्थकं भवति चेत् "प्रतिबन्धात्मक" नीतिगतिः निर्वाहयितुम् कोऽपि अर्थः नास्ति इति अवदत्।

गूल्स्बी इत्यनेन बोधितं यत् "वास्तवतः फेडस्य उत्तरदायित्वं अतीव स्पष्टम् अस्ति, यत् अधिकतमं रोजगारं, मूल्यानि स्थिरीकर्तुं, वित्तीयस्थिरतां च निर्वाहयितुम् अस्ति। एतत् एव अस्माभिः कर्तव्यं यत् फेडः अग्रे-दृष्टि-प्रकारेण कार्यं करिष्यति। यदि समग्रपरिस्थितयः क्षीणतां प्रारभन्ते, येन रोजगारस्य, मूल्यस्थिरतायाः वित्तीयस्थिरतायाः वा कोऽपि पक्षः प्रभावितः भवति तर्हि ते तस्य मरम्मतार्थं पदानि गृह्णन्ति।

तस्य साक्षात्कारस्य समये वैश्विकविपण्येषु कृष्णसोमवासरस्य अनुभवः आसीत्, अमेरिकी-शेयर-बजारः अपि अपवादः नासीत् । अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः उद्घाटनसमये तीव्ररूपेण पतिताः, यत्र एस एण्ड पी ५०० ४.२%, नैस्डैक् ६% च पतितः । स्टार प्रौद्योगिक्याः स्टॉक्स् तीव्ररूपेण पतितः,न्विडियातस्य १३% न्यूनता अभवत्, तथा च स्टॉक् मूल्यं १०० डॉलरस्य चिह्नात् अधः पतितम् ।

गतसप्ताहे फेडः स्थगितः आसीत्, अध्यक्षः जेरोम् पावेल् इत्यनेन उक्तं यत् दरकटनस्य औचित्यं दर्शयितुं अधिकानि आँकडानि आवश्यकानि सन्ति।

परन्तु गतशुक्रवासरे प्रकाशितेन रोजगारप्रतिवेदनेन बहुषु मोर्चेषु दुर्बलता प्रकाशिता: जुलैमासे ११४,००० नूतनानि कार्याणि निर्मिताः, यत् पूर्वमासेषु निर्मितानाम् नूतनानां कार्याणां संख्या अधः संशोधिता आसीत्

तदतिरिक्तं बेरोजगारी-दरः ४.३% यावत् वर्धितः, येन "सैम-नियमः" आरब्धः, यत् अमेरिकी-अर्थव्यवस्था मन्दगति-प्रवेशं कृतवती इति सूचयति, येन जनानां चिन्ता तीव्रा अभवत् सैमस्य नियमे उक्तं यत् यदा अमेरिकीबेरोजगारीदरस्य त्रिमासस्य चलसरासरी विगत १२ मासेषु न्यूनतमबिन्दुस्य सापेक्षतया ०.५ प्रतिशताङ्कात् अधिकं वर्धते तदा मन्दतायाः आरम्भस्य सम्भावना वर्तते।

जनाः अधिकाधिकं चिन्तिताः सन्ति यत् फेडरल् रिजर्वः स्वस्य कार्येषु पश्चात्तापं प्राप्नोति, यत् वैश्विकविपण्यस्य पतनस्य प्रमुखकारणेषु अपि अन्यतमम् अस्ति यत् यावत् फेडरल् रिजर्वः कार्यवाही करिष्यति तावत् सर्वं सुष्ठु भविष्यति इति।

परन्तु गूल्सबी इत्यनेन पुनः उक्तं यत् फेडस्य कार्यं एकमासस्य दुर्बलतरश्रमदत्तांशस्य प्रतिक्रियां न दातुं भवति। "रोजगारस्य आँकडा अपेक्षितापेक्षया दुर्बलाः आसन्, परन्तु अद्यापि मन्दता इव न दृश्यते। निर्णयं कुर्वन् भवन्तः अग्रे-दृष्टिशीलाः भवेयुः, अर्थव्यवस्थायाः भविष्यस्य दिशां च विचारणीयाः, न केवलं वर्तमानदत्तांशस्य आधारेण।

गूल्स्बी इत्यनेन बोधितं यत् मासिकरोजगारदत्तांशस्य त्रुटिमार्जिनः एकलक्षं भवति, अतः निष्कर्षेषु न कूर्दनं महत्त्वपूर्णम्। आपत्कालीनदरकटनस्य विषये मार्केट्-आह्वानस्य विषये पृष्टः गूल्सबी इत्यनेन उक्तं यत् व्याजदराणां वर्धनं न्यूनीकरणं च समाविष्टाः विकल्पाः सर्वदा मेजस्य उपरि एव सन्ति, यदि अर्थव्यवस्थायाः क्षयः भवति तर्हि फेडः तस्याः मरम्मतार्थं पदानि गृह्णीयात्।

सः अपि अवदत् यत् नीतिः न्यूनप्रतिबन्धात्मका भवेत् वा इति चर्चायां सम्भावितभविष्यस्य उपायान् पूर्वं न सीमितं करिष्यति यतोहि फेडस्य निर्णयार्थं अधिकानि सूचनानि अपि प्राप्तुं आवश्यकता वर्तते। परन्तु यदि अर्थव्यवस्था अतितप्तं न भवति तर्हि तपः प्रतिबन्धात्मकाः उपायाः वा न निरन्तरं भवेयुः ।

मुख्यालयस्य न्यासस्य मुख्यनिवेशपदाधिकारी क्रिश्चियन सुब्बे इत्यनेन उक्तं यत् फेडस्य सितम्बरमासस्य बैठकात् पूर्वं व्याजदरेषु कटौतीं कर्तुं न शक्यते, परन्तु अधिकारिणां टिप्पण्याः अधिकाः डोविशाः भवितुम् अर्हन्ति, बाजारं शान्तं कर्तुं च साहाय्यं कर्तुं शक्नुवन्ति। दुर्बलदत्तांशः अर्थव्यवस्थायाः कृते कठिनं अवरोहणं न सूचयति इति अनिवार्यं, आवश्यके सति व्याजदराणि अधिकं न्यूनीकर्तुं फेडस्य बहु स्थानं वर्तते इति सः अवदत्।

व्हार्टन् बिजनेस स्कूलस्य प्राध्यापकः जेरेमी सीगेल् इत्यस्य मतं यत् फेड इत्यनेन इदानीं आपत्काले व्याजदरेषु ७५ आधारबिन्दुभिः कटौती कर्तव्या, ततः सितम्बरमासस्य व्याजदरसभायां व्याजदरेषु ७५ आधारबिन्दुभिः अपि कटौती कर्तव्या। सीगेल् इत्यनेन भविष्यवाणी कृता यत् यदि फेड् सेप्टेम्बरमासस्य समागमात् पूर्वं तत्कालं व्याजदरेषु कटौतीं न करोति तर्हि मार्केट् भृशं प्रतिक्रियां दास्यति।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)