समाचारं

ली झेङ्गदाओमहोदयस्य स्मरणं कृत्वा丨राष्ट्रीयसमृद्धेः इच्छा कार्ये स्थापिता भवति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य प्रसिद्धः भौतिकशास्त्रज्ञः भौतिकशास्त्रे नोबेल् पुरस्कारविजेता च ली झेङ्गदाओ महोदयः ९८ वर्षे निधनं कृतवान् ।

१९२६ तमे वर्षे नवम्बर्-मासस्य २४ दिनाङ्के चीनदेशस्य शाङ्घाई-नगरे ली झेङ्गदाओ-इत्यस्य जन्म अभवत् । १९४३ तमे वर्षात् झेजियाङ्ग विश्वविद्यालये, दक्षिणपश्चिमसम्बद्धविश्वविद्यालये च अध्ययनं कृतवान् । १९५० तमे वर्षे शिकागोविश्वविद्यालयात् दर्शनशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् । १९६३ तमे वर्षे जनवरीमासे ली झेङ्गदाओ अमेरिकादेशस्य प्राकृतिकनागरिकः अभवत् ।

ली झेङ्गदाओ दीर्घकालं यावत् भौतिकशास्त्रस्य अनुसन्धानं कुर्वन् अस्ति तथा च कणभौतिकशास्त्रसिद्धान्तः, परमाणुपरमाणुसिद्धान्तः, सांख्यिकीयभौतिकशास्त्रं च इति क्षेत्रेषु महत्त्वपूर्णकार्यस्य श्रृङ्खलां कृतवान् अस्ति

१९५७ तमे वर्षे समता-असंरक्षण-सिद्धान्तेन ३१ वर्षीयः त्सुङ्ग-दाओ ली, ३५ वर्षीयः याङ्ग झेनिङ्ग च भौतिकशास्त्रस्य नोबेल् पुरस्कारेण पुरस्कृतौ, येन प्रथमः चीनदेशीयः नोबेल् पुरस्कारं प्राप्तवान् इतिहासे भौतिकशास्त्रे द्वितीयः कनिष्ठः नोबेल् पुरस्कारविजेता छात्रवृत्तिविजेता अपि अभवत् ।

१९७२ तमे वर्षे सितम्बरमासे ली झेङ्गदाओ तस्य पत्नी किन् हुइजेन् च प्रथमवारं चीनदेशस्य पुनरागमनं कृतवन्तौ । तस्मिन् एव वर्षे अक्टोबर्-मासस्य १५ दिनाङ्के झोउ एन्लाइ प्रथमवारं बीजिंग-नगरे ली झेङ्गदाओ-महोदयेन सह तस्य पत्न्या सह मिलितवान् । तदनन्तरं दशकेषु ली झेङ्गदाओ व्याख्यानानि दातुं, सल्लाहं दातुं च बहुवारं चीनदेशं प्रत्यागतवान् ।

सम्पादकः लियू जिया

सम्पादकः - सी वेन