समाचारं

हाङ्गकाङ्ग-माध्यमाः : भारते वियतनामदेशे च अनेके उत्पादनवेदनाबिन्दवः सन्ति, फॉक्सकॉन् मुख्यभूमिचीनदेशं प्रति "प्रत्यागच्छति"

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ५ दिनाङ्के वृत्तान्तः हाङ्गकाङ्गस्य एशिया साप्ताहिकस्य अगस्तमासस्य ५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणपूर्व एशिया, दक्षिण एशिया इत्यादिषु स्थानेषु विकासशीलदेशेषु गमनस्य निम्नस्तरीयविनिर्माणस्य तरङ्गस्य मध्ये एप्पल् मोबाईलफोननिर्माणस्य विशालकायः फॉक्सकॉन् इति संस्था श्रृङ्खला, महामारीयाः अनन्तरं स्वस्य केचन उद्योगाः अपि स्थानान्तरिताः सन्ति एषा श्रृङ्खला भारतं, वियतनाम इत्यादिषु स्थानेषु गता, परन्तु अधुना विपर्यस्तं जातम्। जुलैमासस्य अन्ते फॉक्सकॉन् इत्यनेन घोषितं यत् सः हेनान्-नगरस्य झेङ्गझौ-नगरे १ अर्ब-युआन्-रूप्यकाणां निवेशं करिष्यति यत् आपूर्तिशृङ्खलायाः विस्तारार्थं अधिकानि आदेशानि आकर्षयितुं च नूतनं व्यापारिकमुख्यालयभवनं निर्मास्यति मुख्यभूमिचीनदेशे अपि फॉक्सकॉन्-क्लबः चरम-नियुक्ति-ऋतुः प्रविष्टः अस्ति । अत्र अपि वार्ता अस्ति यत् iPhone 16 श्रृङ्खलायाः अद्यापि मुख्यभूमिदेशे संयोजनस्य आवश्यकता वर्तते। प्रासंगिकसूचनानुसारं हेनानस्य अर्थव्यवस्थायाः कृते फॉक्सकॉन् इत्यस्य महत्त्वं गतवर्षे फॉक्सकॉन् इत्यस्य झेङ्गझौ कारखाना यत्र स्थितस्य सिन्झेङ्ग् व्यापकबन्धितक्षेत्रस्य आयातनिर्यातस्य परिमाणं प्रायः ४०७.३ अरब युआन् यावत् अभवत्, यत् कुल आयातस्य आधा भागः अस्ति तथा च हेनान प्रान्तस्य निर्यातमूल्यम्।

समाचारानुसारं फॉक्सकॉन्-संस्थायाः "पुनरागमनं" कोऽपि दुर्घटना नास्ति यतो हि भारतीयाः श्रमिकाः चीनीयश्रमिकाणां अपेक्षया न्यूनशिक्षिताः सन्ति, अतः भारतीयकारखानेषु संयोजितस्य iPhone 15 इत्यस्य उपजस्य दरः केवलम् आर्धः एव अस्ति । वियतनाम-भारतयोः अपूर्णा आपूर्तिशृङ्खला अपि अन्यत् प्रमुखं कारणम् अस्ति यद्यपि चीनदेशस्य अपेक्षया देशद्वये श्रमव्ययः न्यूनः अस्ति तथापि वियतनाम-भारतयोः कारखानानां आवश्यकताः बहवः भागाः अद्यापि चीनदेशात् आयाताः कर्तव्याः सन्ति, कारखानानां महत् परिवहनं दातव्यम् अस्ति व्ययः।कुलव्ययस्य वृद्धिः। आधारभूतसंरचनायाः अभावः अपि "अन्तिमः भूसः यः उष्ट्रस्य पृष्ठं भग्नवान्" इति अभवत् उत्पादनव्ययः ।