समाचारं

बफेट् एप्पल् "परित्यागं" कृतवान्, वालस्ट्रीट् आश्वासयितुं व्यस्तः आसीत्: मा आतङ्किताः, केवलं तकनीकीसमायोजनम् एव!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बफेट् इत्यस्य एप्पल् इत्यस्य विक्रयणं कृत्वा "स्टॉक देवताः" किं दृष्टवन्तः? पदानाम् महत्त्वपूर्णं न्यूनीकरणं किमर्थम् ?

केचन विश्लेषकाः व्याख्यां कृतवन्तः यत् एप्पल्-कम्पन्योः विकासस्य सम्भावनासु बफेट्-महोदयस्य विश्वासस्य अभावः अस्ति, यदा तु अधिकांशः वालस्ट्रीट्-विश्लेषकाः निवेशकान् शान्ताः भवन्तु, अस्य कदमस्य अतिव्याख्यां न कुर्वन्तु इति आह्वानं कृतवन्तः

सोमवासरे मीडिया-सञ्चारमाध्यमानां समाचारानुसारं,अधिकांशविश्लेषकाः मन्यन्ते यत् एप्पल् इत्यस्य दृढवित्तीयस्थितिः, ब्राण्डनिष्ठा, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु क्षमता च अतिप्रतिक्रियायाः आवश्यकता नास्ति इति अर्थः अस्ति यत् एषः आकर्षकः दीर्घकालीननिवेशविकल्पः एव तिष्ठति।

शनिवासरे बर्कशायर इत्यनेन प्रकाशितस्य आँकडानुसारं द्वितीयत्रिमासे एप्पल् इत्यस्मिन् कम्पनीयाः धारणानां मूल्यं मार्चमासस्य अन्ते प्रायः १४० अरब डॉलरतः वर्तमानकाले प्रायः ८४ अरब डॉलरं यावत् न्यूनीकृतम्।


ज्ञातव्यं यत् अमेरिकी-समूहस्य उल्लासस्य समये एतत् न्यूनीकरणं जातम् तस्मिन् समये एप्पल्-समूहस्य मूल्यं २३% वर्धितम्, एस एण्ड पी ५०० अपि नूतनं उच्चतमं स्तरं प्राप्तवान् । तथा च एतत् प्रथमवारं न यत् बर्कशायर-संस्थायाः एप्पल्-कम्पनीयां स्वस्य धारणानां न्यूनीकरणं कृतम् अस्ति मे-मासे वार्षिक-शेयरधारक-समागमे बर्कशायर-संस्थायाः प्रथमत्रिमासे एप्पल्-कम्पनीयां स्वस्य धारणानां न्यूनीकरणं कृतम् इति प्रकाशितम् करकारकैः सह सम्बद्धः आसीत् ।

किं जोखिमप्रबन्धनार्थम् ?

यदा बफेट् प्रथमवारं २०१६ तमे वर्षे एप्पल्-कम्पनीयां निवेशं प्रकटितवान् तदा एप्पल्-कम्पन्योः शेयर-मूल्यं प्रायः ९००% अधिकं वर्धितम्, येन बर्कशायर-नगरस्य अरब-अरब-डॉलर्-रूप्यकाणां अवास्तविकलाभः प्राप्तःएतां पृष्ठभूमिं विचार्य बहवः विश्लेषकाः मन्यन्ते यत् एप्पल्-कम्पन्योः दीर्घकालीनविकाससंभावनासु प्रश्नं कर्तुं न अपितु जोखिमप्रबन्धनस्य आवश्यकतायाः कारणेन एतत् न्यूनीकरणं अधिकं भवति

इन्टिग्रेटी एसेट् मैनेजमेण्ट् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः जो गिल्बर्टः अवदत् यत् -

एप्पल् इत्यस्य धारणासु बफेट् इत्यस्य न्यूनीकरणं विशुद्धरूपेण जोखिमप्रबन्धनविचारात् बहिः अस्ति यदि एप्पल् इत्यस्य दीर्घकालीनसंभावनानां विषये किमपि चिन्ता आसीत् तर्हि बफेट् स्वस्य स्थितिं पूर्णतया स्वच्छं करिष्यति स्म। अन्येषु स्टॉकस्थानेषु बर्कशायरस्य न्यूनीकरणस्य सदृशं बफेट् इत्यस्य एप्पल् स्टॉक् इत्यत्र महत्त्वपूर्णाः अवास्तविकाः लाभाः सन्ति ।

CFRA शोधविश्लेषिका Cathy Seifert इत्यनेन उल्लेखितम् यत् -

एतस्य न्यूनीकरणस्य अनन्तरम् अपि एप्पल् बर्कशायर-नगरस्य बृहत्तमः एकल-धारकः एव अस्ति । यदि भवतः एतादृशी विशाला स्थितिः स्यात् तर्हि भवान् लाभं गृहीत्वा किञ्चित् एकाग्रतायाः जोखिमं न्यूनीकरोति स्म, तथा च बर्कशायरस्य विभागः अद्यापि अत्यन्तं एकाग्रः अस्ति ।

केचन विश्लेषकाः अपि दर्शितवन्तः यत् बर्कशायरस्य न्यूनीकरणं व्यापकस्य आर्थिकदृष्टिकोणस्य चिन्ताभिः सह सम्बद्धं भवितुम् अर्हति । गतशुक्रवासरे प्रकाशितः रोजगारस्य आँकडा अपेक्षितापेक्षया न्यूनः आसीत्, येन आर्थिकमन्दतायाः विषये विपण्यचिन्ता उत्पन्ना, येन नास्डैकः तकनीकीसमायोजनपरिधिषु पतितः, आतङ्कसूचकाङ्कः (VIX) २५ समीपं गतः।

उल्लेखनीयं यत् बर्कशायर-संस्थायाः निवेश-विभागे परिवर्तनस्य घोषणायाः कतिपयेभ्यः दिनेभ्यः पूर्वं एप्पल्-कम्पनी अधुना एव स्वस्य त्रैमासिक-वित्तीय-प्रतिवेदनं प्रकाशितवती आसीत् । वित्तीयप्रतिवेदने दर्शितं यत् कम्पनीयाः राजस्वं पुनः वृद्धिमार्गे अस्ति तथा च आगामिषु त्रैमासिकेषु नूतनाः एआइ-विशेषताः iPhone-विक्रयवृद्धिं चालयिष्यन्ति इति संकेतं दत्तवान्टेक् स्टॉक्स् इत्यस्मिन् पुलबैक् इत्यस्य अभावेऽपि एप्पल् इत्यस्य शेयर्स् अर्जनस्य विमोचनानन्तरं स्थिराः अभवन्, सप्ताहस्य समाप्तिः साप्ताहिकलाभेन सह अभवत् ।

वेड्बुश विश्लेषकः दान आइव्स् इत्यादयः बहवः विश्लेषकाः एप्पल् इत्यस्य भविष्यस्य विषये आशावादीः एव तिष्ठन्ति ।

एप्पल् एकस्य प्रमुखस्य उन्नयनचक्रस्य मध्ये अस्ति यत् २०२५ तमे वर्षे २०२६ तमे वर्षे च राजस्ववृद्धिं चालयिष्यति । यद्यपि केचन एतस्य व्याख्यां न्यूनविश्वासस्य चिह्नरूपेण कर्तुं शक्नुवन्ति तथापि एप्पल् इत्यनेन केवलं सशक्तं त्रैमासिकं प्रतिवेदनं प्रदत्तम्, अग्रे च एआइ-सञ्चालितं सुपरसाइकिलं कृत्वा, अधुना निर्गमनस्य समयः इति वयं न मन्यामहे।