समाचारं

सक्रिय ईटीएफ|सक्रिय ईटीएफस्य “प्रारम्भिकरूपं” अवगन्तुं—सूचकाङ्क-वर्धिताः ईटीएफः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचकाङ्क-वर्धिताः ईटीएफ सक्रिय-ईटीएफस्य "प्राथमिकरूपं" किमर्थम्?

यदा ईटीएफ प्रथमवारं जातः तदा ते विशुद्धरूपेण निष्क्रियरूपेण प्रबन्धिताः सूचकाङ्क-उत्पादाः आसन् पश्चात्, यथा यथा विपण्यं निरन्तरं विकसितं परिपक्वं च भवति स्म, तथैव केचन निधि-कम्पनयः ईटीएफ-उत्पादयोः सक्रिय-प्रबन्धन-रणनीतयः एकीकृत्य सूचकाङ्क-वर्धित-ईटीएफ-प्रवर्तनं कृतवन्तः

रणनीत्याः उपक्रमस्य दृष्ट्या सूचकाङ्क-वर्धिताः ईटीएफः पूर्णतया निष्क्रियप्रबन्धनस्य पूर्णतया सक्रियप्रबन्धनस्य च मध्ये भवन्ति । सूचकाङ्क-वर्धित-ईटीएफ-मध्ये सामान्यतया स्पष्टः अन्तर्निहितः सूचकाङ्कः भवति, परन्तु घटक-समूहानां भार-संरचनां समायोजितुं शक्नोति, तथा च गैर-सूचकाङ्क-घटक-समूहेषु अपि निश्चित-अनुपातं निवेशयितुं शक्नोति, तस्मात् अन्तर्निहित-सूचकाङ्कात् किञ्चित्पर्यन्तं विचलितः भवति, सक्रिय-प्रबन्धनं चालयति ऑपरेशन्स्, तथा च Excess returns प्राप्तुं प्रयत्नः, सूचकाङ्कप्रदर्शनं ताडयन्।


यथा, निष्क्रियसूचकाङ्कस्य ईटीएफ-प्रबन्धकाः रसोईयाः इव सन्ति ये व्यञ्जनानां कठोरतापूर्वकं अनुसरणं कुर्वन्ति, सामग्रीसूचिकानुसारं मात्रानुसारं च व्यञ्जनानां सावधानीपूर्वकं प्रतिकृतिं कुर्वन्ति सूचकाङ्क-वर्धितानां ईटीएफ-प्रबन्धकाः अपि अस्य नुस्खायाः सन्दर्भं करिष्यन्ति, परन्तु ते स्वयमेव मात्रां समायोजयितुं शक्नुवन्ति, नुस्खायाः अतिरिक्तं केचन सामग्रीः मसालानि च योजयितुं शक्नुवन्ति, तथा च नुस्खायाः अपेक्षया उत्तमं स्वादं युक्तं व्यञ्जनं निर्मातुं प्रयतन्ते

अतः सूचकाङ्क-वर्धितः ईटीएफ "सक्रियप्रबन्धन + ईटीएफ संरचना" इत्यस्य अनुपालनं करोति तथा च सक्रियः ईटीएफ अस्ति ।

सम्प्रति मम देशे घरेलुविनिमयस्थानेषु सूचीकृताः सक्रिय-ईटीएफ-संस्थाः अद्यापि विकासस्य प्रारम्भिकपदे एव सन्ति, ते च सर्वे सूचकाङ्क-वर्धिताः ईटीएफ-संस्थाः सन्ति सूचकाङ्क-वर्धितानां ईटीएफ-समूहस्य प्रथमः समूहः २०२१ तमे वर्षे प्रारम्भः भविष्यति ।२०२४ तमस्य वर्षस्य जून-मासस्य अन्ते कुलम् ३३ सूचकाङ्क-वर्धितानां ईटीएफ-इत्यस्य प्रारम्भः भविष्यति, यस्य कुलपरिमाणं ७ अरब युआन्-अधिकं भवति

उत्पादवितरणस्य दृष्ट्या सूचकाङ्क-वर्धितानां ईटीएफ-सम्बद्धानां वर्तमान-अन्तर्निहित-सूचकाङ्काः सर्वे व्यापक-आधारित-सूचकाङ्काः सन्ति, यथा एसएसई ५०, सीएसआई ५००, विज्ञान-प्रौद्योगिकी-१०० इत्यादयः, येषु बृहत्-मध्यम-लघु-टोपी-विविधशैल्याः कवराः सन्ति

प्रबन्धकानां दृष्ट्या १८ निधिकम्पनयः सूचकाङ्क-वर्धितानि ईटीएफ-इत्येतत् विपण्यां प्रारब्धवन्तः, येषु ई-निधि-संस्थाः कुलम् ३ सूचकाङ्क-वर्धितानि ईटीएफ-इत्येतत् सन्ति


"00s-उत्तर-पीढी" कृते सूचकाङ्क-वर्धितः ETF इति नाम्ना, अद्यापि अतीव युवा अस्ति, भविष्ये च अधिकाधिकं परिपक्वतया विकासः भविष्यति इति अपेक्षा अस्ति

एकतः, एतत् स्थलगतनिवेशकानां कृते अधिकविविधविकल्पान् प्रदातुं शक्नोति तथा च विभिन्नप्रकारस्य सक्रिय-निष्क्रिय-निवेशस्य आवश्यकतां पूरयितुं शक्नोति, अपरतः, एतत् लेनदेनस्य कृते सुलभं भवति तथा च तुल्यकालिकरूपेण न्यून-लाभस्य कृते, तथा च सूचकाङ्कान् विन्यस्तुं शक्नोति साइटतः बहिः निवेशकानां कृते वर्धितानां अथवा सक्रिय इक्विटी निधिनां कृते नवीनविकल्पाः।

नोटः- प्रासंगिकसामग्री केवलं सन्दर्भार्थं भवति तथा च निधिप्रवर्धनं वा निवेशसल्लाहं वा न भवति।