समाचारं

बर्कशायर हैथवे वर्षेषु बृहत्तमं एप्पल् स्टॉकविक्रयणं सम्पन्नं करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आश्चर्यवत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन वर्षेषु सर्वाधिकं एप्पल् विक्रयणं सम्पन्नम्, प्रायः ४० कोटिः शेयर्स् डम्प् कृत्वा डब्ल्यूडब्ल्यूडीसी-उत्तरस्य स्टॉक् मूल्यस्य शिखरं चूकितम्



२०२३ तमस्य वर्षस्य डिसेम्बर्-मासे बर्कशायर-हैथवे-संस्थायाः एप्पल्-भागेषु प्रायः १७४.३ अब्ज-डॉलर्-रूप्यकाणि आसन् । शनिवासरस्य प्रतिवेदनस्य अनुसारं अधुना एप्पल्-समूहस्य स्टॉक्-मध्ये प्रायः ८४.२ अब्ज-डॉलर्-रूप्यकाणि सन्ति, यत्र गतमासे अधिकं विक्रयणं न समाविष्टम् ।

मे २१ दिनाङ्के एतानि भागानि कम्पनी विक्रीतवान् इति सर्वाधिकं मूल्यं १९२.३५ डॉलर आसीत् । अस्मिन् वर्षे एप्पल्-समूहस्य सर्वोत्तममूल्यं त्रैमासिकस्य समाप्तेः अनन्तरं सप्ताहेषु अभवत्, WWDC इत्यस्य अनन्तरं जुलै-मासस्य १६ दिनाङ्के यदा सः २३४.८२ डॉलरं प्राप्तवान् ।

शुक्रवासरे एप्पल्-कम्पनीयाः शेयर्स् २१९.८६ डॉलर-मूल्ये समाप्ताः, यतः वालस्ट्रीट्-क्लबस्य अपेक्षां पराजितवती अस्ति ।

विक्रयणस्य अनन्तरं एप्पल्-भागस्य प्रायः २.६% भागः कम्पनीयाः स्वामित्वे अस्ति, यस्य मूल्यं प्रायः ८८ अब्ज डॉलर अस्ति । एतेषां कदमानां अभावेऽपि एप्पल् मूल्येन बर्कशायर-हैथवे-संस्थायाः बृहत्तमः धारणा अस्ति ।