समाचारं

एप्पल् इन्टेलिजेन्स् इति सुविधा iPhone 16 इत्यस्य प्रक्षेपणं न विलम्बयिष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि बहुप्रशंसितं एप्पल् इन्टेलिजेन्स् इति विशेषता iOS 18 इत्यस्य प्रारम्भिकविमोचनानन्तरं कतिपयेषु सप्ताहेषु यावत् आगमनं न आरभेत तथापि एप्पल् इत्यस्य iPhone 16 इत्यस्य प्रक्षेपणं विलम्बयितुं योजना नास्ति इति कथ्यते।



ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यनेन अवलोकितं यत् एप्पल् इन्टेलिजेन्स इत्यस्य प्रथमं विशेषता केवलं iOS 18.1 इत्यस्य प्रथमे विकासकबीटा इत्यस्मिन् एव दृश्यते स्म, प्रारम्भिकबीटा इत्यस्मिन् न समाविष्टम्

सर्वेषां iPhones इत्यस्य अपेक्षा अस्ति यत् यदा iPhone 16 उपलब्धं भविष्यति तदा Apple Intelligence इत्यस्य न्यूनातिन्यूनं केषाञ्चन विशेषतानां लाभं ग्रहीतुं शक्नुवन्ति, परन्तु Apple इत्येतत् सावधानं यत् कदा पूर्णं रोलआउट् पूर्णं कर्तुं शक्नोति इति।

तथैव Apple Intelligence इति सुविधा iPadOS 18 अथवा macOS Sequoia इत्यस्य प्रारम्भिकविमोचनेषु न आगमिष्यति, परन्तु तेषां संस्करणानाम् प्रथमे प्रमुखे अद्यतने प्रसारणं आरभेत।

गुर्मन् स्वस्य Power On इति वृत्तपत्रे दर्शितवान् यत् १३ वर्षपूर्वं एप्पल् इत्यनेन iPhone 4S इत्यस्य प्रक्षेपणं अक्टोबर् मासपर्यन्तं विलम्बितम् एव यतः iCloud, Siri इत्यादीनि प्रमुखविशेषताः सज्जाः न आसन्। परन्तु अस्मिन् समये iPhone 16 lineup इत्यस्य प्रदर्शनं यथासाधारणं सेप्टेम्बरमासस्य मध्यभागे भविष्यति इति अपेक्षा अस्ति।

एप्पल् इन्टेलिजेन्स् क्षमतायाः पूर्णसमूहः २०२४ तमस्य वर्षस्य अवशिष्टे काले उपलभ्यते इति अपेक्षा अस्ति । केचन अनुमानं कुर्वन्ति यत् २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं केचन विशेषताः सज्जाः न भवेयुः ।