समाचारं

कस्तूरी - द्वितीयः मानवरोगी मस्तिष्क-कम्प्यूटर-चिप् सफलतया प्रत्यारोपितः अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः अद्यैव अवदत् यत् तस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी Neuralink इत्यनेन मानव-रोगे द्वितीयं मस्तिष्क-सङ्गणक-अन्तरफलक-चिप् सफलतया प्रत्यारोपितम् ।

अस्मिन् वर्षे जनवरीमासे प्रथमरोगस्य प्रत्यारोपणानन्तरं एषा अन्यतमा प्रमुखा प्रगतिः, चिकित्साप्रौद्योगिक्याः क्षेत्रेषु अपि एषा द्विगुणचमत्कारः अस्ति

ज्ञातं यत् Neuralink इत्यस्य स्थापना मस्क इत्यनेन २०१६ तमे वर्षे कृता ।कम्पनी मानवमस्तिष्कस्य बाह्ययन्त्राणां च मध्ये संचारमार्गं स्थापयितुं आशास्ति: मस्तिष्के अतिपतले ताराः प्रत्यारोप्य एतान् धागान् कस्टम्-डिजाइन-चिप्-सङ्गणकेन सह संयोजयित्वा यस्मिन् इलेक्ट्रोड्स् सन्ति यत् न्यूरॉन्-समूहानां विषये सूचनां पठितुं शक्नोति ।

अस्मिन् वर्षे जनवरीमासे न्यूरालिङ्क् इत्यनेन प्रथमं मानवशल्यक्रियायाः प्रत्यारोपणं कृतम्, येन विषयाः "टेलिपैथी" प्राप्तुं शक्नुवन्ति केवलं मस्तिष्कचिन्तनस्य उपयोगः आवश्यकः, तत्र नेत्रनिरीक्षणयन्त्राणि न सन्ति।

सम्पादकः चेन युहुई

सम्पादकः झाओ ज़िन