समाचारं

युक्रेन, प्रमुख आपत्काल!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

अद्य रात्रौ युक्रेन-इजरायल-देशयोः महती वार्ता आगच्छति।

युक्रेनदेशेन आधिकारिकतया एफ-१६ युद्धविमानानाम् प्राप्तेः घोषणा कृता

बीजिंगसमये अगस्तमासस्य ४ दिनाङ्के सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशेन प्रथमं अमेरिकननिर्मितं एफ-१६ युद्धविमानं प्राप्तम् इति ।


युक्रेनदेशः मित्रराष्ट्रेभ्यः आग्रहं कुर्वन् आसीत् यत् ते बहुप्रतीक्षितानि युद्धविमानानि स्थानान्तरयन्तु येन स्वस्य वायुक्षेत्रस्य रक्षणं क्षेपणास्त्राक्रमणात् भवति। एफ-१६ युद्धविमानैः युक्रेनदेशस्य शस्त्रेषु उपकरणेषु च महत्त्वपूर्णं सुधारः अभवत् । एते विमानाः सैनिकानाम् वायु-आच्छादनं दातुं, भू-लक्ष्येषु आक्रमणं कर्तुं, शत्रु-विमानानाम् प्रतिकारं कर्तुं, क्षेपणास्त्रान् अवरुद्धुं च शक्नुवन्ति ।

ज़ेलेन्स्की इत्यनेन उक्तं यत् सः विशिष्टानां युद्धमिशनानाम् अथवा युक्रेनदेशे कति एफ-१६ युद्धविमानाः पूर्वमेव सन्ति इति विषये टिप्पणीं कर्तुं न शक्नोति, परन्तु सः अवदत् यत् "सम्प्रति युक्रेनदेशे विद्यमानानाम् प्रशिक्षितानां च विमानचालकानाम् संख्या पर्याप्तं नास्ति" इति

ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशे अधिकानि एफ-१६ युद्धविमानानि आगमिष्यन्ति इति, गत अगस्तमासे युक्रेनदेशेन मासान् यावत् लॉबिंग् कृत्वा एफ-१६ युद्धविमानानाम् यूक्रेनदेशं प्रति स्थानान्तरणस्य अनुमोदनं कर्तुं अमेरिकादेशः प्रतिबद्धः।

अज्ञातस्थाने आयोजिते समारोहे ज़ेलेन्स्की इत्यनेन एतस्य विषयस्य घोषणा कृता । अनेकाः पाश्चात्त्यसैनिकाः क्रमेण एतानि प्राचीनानि युद्धविमानानि निवृत्त्य तेषां स्थाने २०१५ तमे वर्षे प्रक्षेपितानि अमेरिकननिर्मितानि एफ-३५ युद्धविमानानि स्थापयन्ति

अस्माकं कर्मचारिणः पूर्वमेव एतानि विमानानि युक्रेनदेशस्य कृते उपयुञ्जते इति ज़ेलेन्स्की अवदत्, कति विमानाः आगताः, तेषां विमानचालकाः सम्प्रति के के मिशनाः कुर्वन्ति इति वक्तुं अनागतवान्

ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् पश्चिमेन एतावता वितरितानां युद्धविमानानाम् संख्या "पर्याप्तं नास्ति" तथा च सः भागिनानां कृते आग्रहं कृतवान् यत् ते विमानचालकानाम् अभियंतानां च प्रशिक्षणकार्यक्रमस्य विस्तारं कुर्वन्तु। सः अधिक उन्नतवायुरक्षाव्यवस्थानां आह्वानमपि पुनः अवदत् ।

बाइडेन् सहायकः गाजा-युद्धविरामवार्तायाः पुनः आरम्भस्य आह्वानं करोति

अमेरिकी उपराष्ट्रीयसुरक्षासल्लाहकारः जॉन् फाइनर्, बाइडेन् प्रशासनस्य वरिष्ठः अधिकारी, इजरायल् इत्यनेन गाजादेशे युद्धविरामस्य विषये वार्ता पुनः आरभ्यत इति आह्वानं कृतवान्। सः अवदत् यत् व्यापकक्षेत्रीयसङ्घर्षस्य जोखिमेन हमास-सङ्गठनेन सह सौदान् कर्तुं तात्कालिकतां वर्धयति। "वयं तस्मिन् क्षणे स्मः यत्र त्रासः तीव्रः भवति इति भासते। अमेरिका-देशः इजरायल्-देशः च व्यापकं युद्धं परिहरितुं प्रयत्नशीलौ प्रत्येकं सम्भावनायाः सज्जतां कुर्वतः सन्ति।"

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं इजरायल्-देशस्य एकः अधिकारी वल्ला-समाचार-जालस्थले अवदत् यत् अमेरिकी-केन्द्रीय-कमाण्ड्-सेनापतिः माइकल एरिक् कुरिला सोमवासरे इजरायल्-देशम् आगमिष्यति, येन इजरायल्-रक्षा-सेनाभिः सह अपेक्षित-ईरानी-आक्रमणात् रक्षणार्थं सज्जतां सम्पन्नं भविष्यति |.

इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् इजरायलस्य भू-वायु-रक्षा-सज्जता सुस्थितौ अस्ति। शीघ्रं प्रतिक्रियां कृत्वा आक्रमणं कर्तुं सज्जाः भवन्तु। यदि कश्चित् आक्रमणं कर्तुं साहसं करोति तर्हि ते महत् मूल्यं दास्यन्ति।

अमेरिकीवार्ताजालस्थलस्य एक्सिओस् इत्यस्य अनुसारं अमेरिकी-इजरायल-देशयोः अनेके अधिकारिणः भविष्यवाणीं कुर्वन्ति यत् इराणः अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये एव इजरायल्-देशे आक्रमणं करिष्यति इति । अमेरिकी-अधिकारिद्वयं प्रकाशितवन्तौ यत् अमेरिकी-केन्द्रीय-कमाण्डस्य सेनापतिः जनरल् कुरिला तृतीये दिनाङ्के मध्यपूर्वम् आगतः इति एषा यात्रा तस्मिन् समये अभवत् यदा इरान्-देशः हमास-सङ्घस्य नेतारस्य हत्यायाः प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् अस्ति। इजरायल्-अमेरिका-देशयोः सम्भाव्य-आक्रमणानां निवारणाय क्षेत्रीय-अन्तर्राष्ट्रीय-गठबन्धनानां समन्वयः भवति ।

पूर्वं इरान्-लेबनान-हिजबुल-सङ्घस्य नेतारः लेबनान-हिजबुल-सङ्घस्य वरिष्ठ-सैन्यसेनापतिः फौआद-शुकुरस्य, हमास-पोलिट्ब्यूरो-नेता हनीयेहस्य च पूर्वं कृतानां आक्रमणानां, मृत्योः च "प्रतिकारं" कर्तुं प्रतिज्ञां कृतवन्तः

इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन तृतीये उक्तं यत् हमासपोलिट्ब्यूरोनेता इस्माइलहनीयेहः तेहराननगरे अल्पदूरपर्यन्तं तोपगोलेन मारितः।

महर् न्यूज एजेन्सी इत्यस्य अनुसारं इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यनेन उक्तं यत् ३१ जुलै दिनाङ्के हनिया स्थिते भवने अल्पदूरपर्यन्तं तोपगोलाबादः आहतः, यस्य भारशिरः प्रायः ७ किलोग्रामः आसीत् तदतिरिक्तं इस्लामिकक्रांतिकारीरक्षकदलस्य विशेषज्ञाः अपि सूचितवन्तः यत् यदा हनीयेहस्य हत्या अभवत् तदा हिंसकः विस्फोटः अभवत्

इरान् अपि दर्शितवान् यत् हनियायाः निवासस्थानस्य बहिः गोलानि प्रहारितानि, हनियायाः एकः अंगरक्षकः अपि मारितः ।

इस्लामिकक्रान्तिकारिरक्षकदलस्य मतं यत् इराणस्य सुरक्षासेवानां प्रमादात् हनीयेहस्य मृत्युः न अभवत्, यतः अस्मिन् घटनायां सर्वे सुरक्षाविनियमाः अवलोकिताः आसन्। ईरानी-सर्वकारेण विशेषतया केन हत्या कृता इति किमपि विवरणं न दत्तम् ।

इस्लामिकक्रान्तिकारिरक्षकदलेन पुनः उक्तं यत् इराणदेशः इजरायलविरुद्धं हनीयेहस्य वधस्य प्रतिकारं करिष्यति। इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यनेन इजरायल्-देशे "विशालाः नकारात्मकाः सामरिकाः परिणामाः" भविष्यन्ति इति वक्तव्ये उक्तम्।