समाचारं

"ऐतिहासिक एआइ विधानम्" आधिकारिकतया प्रभावी भवति चीनीयकम्पनीषु तस्य किं प्रभावः भविष्यति?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अगस्तमासस्य प्रथमे दिने स्थानीयसमये यूरोपीयसङ्घस्य कृत्रिमबुद्धिकायदा आधिकारिकतया प्रवर्तते स्म । कृत्रिमबुद्धेः व्यापकरूपेण निरीक्षणं कुर्वन् विश्वस्य प्रथमः नियमः इति नाम्ना तस्य परिचयस्य अर्थः कृत्रिमबुद्धेः मानकीकृतप्रयोगे महत्त्वपूर्णं सोपानम्

किं चीनदेशस्य कृत्रिमबुद्धिकम्पनयः, ये तत् गृह्णन्ति, ते एतेन प्रभाविताः भविष्यन्ति?

कथं नियमनं कर्तव्यम् ?

विधेयकं जोखिमस्तरीयं प्रबन्धनप्रतिरूपं स्वीकरोति, यत्र कृत्रिमबुद्धिप्रणालीं चतुर्षु वर्गेषु विभज्यते: निषिद्धं, उच्चजोखिमयुक्तं, सीमितजोखिमं न्यूनतमजोखिमं च, तदनुसारं भिन्नानि अनुपालनमानकानि निर्धारयति।

तेषु उच्चजोखिमयुक्तानां कृत्रिमबुद्धिप्रणालीनां परिभाषा आवश्यकता च अनेकेषां पक्षानाम् केन्द्रबिन्दुः अभवत् । विधेयकस्य अनुसारं स्वयमेव चालयितुं शक्नुवन्ति काराः, चिकित्सासाधनं, ऋणनिर्णयप्रणाली, शिक्षास्कोरिंग्, दूरस्थबायोमेट्रिकपरिचयप्रणाली च सर्वाणि उच्चजोखिमयुक्तानि कृत्रिमबुद्धिप्रणाल्यानि सन्ति, येषु चिकित्सास्वास्थ्यं, जनसुरक्षा, परिवहनं च इत्यादीनि प्रमुखक्षेत्राणि सन्ति , विधेयकेन उच्चजोखिमयुक्तेषु कृत्रिमबुद्धिप्रणालीषु भारीप्रतिबन्धाः स्थापिताः सन्ति।

तत्सह जटिलाः व्यापकतया प्रयुक्ताः च कृत्रिमबुद्धिव्यवस्थाः अपि नूतनानां बाधानां अधीनाः भविष्यन्ति । विधेयकेन अपेक्षितं यत् कृत्रिमबुद्धिजनितानां सर्वासाम् सामग्रीनां (चित्रं, श्रव्यं वा भिडियो इत्यादीनां सहितं) स्पष्टतया लेबलं करणीयम्, मिथ्यासूचनाविषये चिन्तानां निवारणाय कृत्रिमबुद्धिजनितसामग्रीरूपेण ज्ञातुं शक्यते।

तदतिरिक्तं, उपयोक्तृणां मौलिकानाम् अधिकारानां कृते स्पष्टं खतरान् जनयन्तः कृत्रिमबुद्धिप्रणालीनां उपयोगः निषिद्धः इति विधेयकेन निर्धारितम् अस्ति नियमानाम् उल्लङ्घनं कुर्वतीनां कम्पनीनां कृते यूरोपीयसङ्घः ३५ मिलियन यूरोपर्यन्तं वा वैश्विकवार्षिककारोबारस्य ७% यावत् दण्डं दास्यति, यत् अधिकं भवति

योजनानुसारं विधेयकस्य प्रासंगिकाः नियमाः चरणबद्धरूपेण कार्यान्विताः भविष्यन्ति, मुख्यतया उद्यमानाम् कृते निश्चितं संक्रमणकालः भवितुं शक्नोति। केचन नियमाः विधेयकस्य पारितस्य षड्मासानां वा १२ मासानां वा अनन्तरं प्रवर्तन्ते, अधिकांशः तु २०२६ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्कात् प्रवर्तते ।

उल्लेखनीयं यत् एतत् विधेयकं न केवलं यूरोपीयसङ्घस्य अन्तः एव प्रवर्तते, अपितु तस्य प्रभावः यूरोपीयसङ्घस्य क्षेत्रात् बहिः कार्यं कुर्वतीषु प्रासंगिककम्पनीषु अपि विस्तारितः भविष्यति, तस्य च व्यापकः अन्तर्राष्ट्रीयः प्रभावः अस्ति

प्रभाव ज्यामिति ?

विधेयकस्य विभिन्नप्रावधानानाम् क्रमेण कार्यान्वयनेन कृत्रिमबुद्धिअनुप्रयोगाः अधिकमानकपट्टिकां प्रति गन्तुं शक्नुवन्ति।

बीजिंग किङ्ग् एण्ड् वुड् मल्लेसन्स् इत्यस्य सल्लाहकारः फाङ्ग यूचीनसमाचारसेवायाः साक्षात्कारे गुओशी एक्स्प्रेस् इत्यनेन सूचितं यत् यूरोपीयसङ्घस्य कृत्रिमबुद्धि-अधिनियमः बाध्यकारी-सामग्रीतः दण्ड-प्रावधानपर्यन्तं समानानि "उच्चमानकानि" निर्वाहयति, तस्य बेन्चमार्किंग्-महत्त्वम् अस्ति, अपि च परितः अन्येषु क्षेत्रेषु देशेषु च विधानस्य सन्दर्भरूपरेखां प्रदास्यति जगत् ।

तस्मिन् एव काले उद्योगे बहवः मताः सन्ति यत् अनुपालनस्य अर्थः वर्धमानः व्ययः, अस्य विधेयकस्य कार्यान्वयनेन कृत्रिमबुद्धिसम्बद्धानां कम्पनीनां अनुपालनव्ययस्य महती वृद्धिः भविष्यति

प्रारम्भिकपूर्वसूचनानुसारं विधेयकेन आगामिषु पञ्चवर्षेषु यूरोपीयसङ्घस्य ३० अरब यूरोतः अधिकं आर्थिकहानिः भवितुम् अर्हति तथा च कृत्रिमबुद्धिक्षेत्रे व्ययस्य अनुपालनव्ययस्य प्रायः १७% वृद्धिः भवितुम् अर्हति

पेङ्ग काई, बीजिंग डाचेङ्ग (शंघाई) लॉ फर्म के भागीदार कृत्रिमबुद्धिकायदे पारदर्शितायाः, व्यक्तिगतसूचनासंरक्षणस्य इत्यादीनां पक्षेषु अधिकानि आवश्यकतानि अग्रे स्थापितानि इति विश्वासः अस्ति, यत् उपभोक्तृणां कृते उत्तमम् अस्ति परन्तु तस्मिन् एव काले कठोरनियामकानाम् आवश्यकताः दृष्ट्वा एआइ मूल्यशृङ्खलायां खिलाडयः अधिकसंसाधननिवेशस्य आवश्यकता वर्तते। केषाञ्चन कम्पनीनां स्वस्य विपण्यप्रवेशरणनीतिं समायोजयितुं वा यूरोपीयसङ्घस्य विपण्यां प्रवेशं अपि त्यक्तुं आवश्यकता भवेत् यतोहि ते उच्चानुपालनव्ययः न स्वीकुर्वन्ति।

फाङ्ग यू इत्यस्य मते यदि चीनीयकृत्रिमबुद्धिकम्पनयः यूरोपीयसङ्घस्य विपण्यां प्रवेशं कर्तुम् इच्छन्ति तर्हि तेषां सम्मुखे अनुपालनव्ययः, दबावः च अनिवार्यतया वर्धते । अनुपालनव्ययस्य अतिरिक्तं सः एतदपि बोधितवान् यत् कम्पनयः "मूल्यव्ययस्य" सामना कर्तुं शक्नुवन्ति ।

फाङ्ग यू इत्यस्य मतं यत् विदेशेषु कम्पनीनां कृते अस्य विधेयकस्य पक्षाः प्रभावाः च जटिलाः बहुपक्षीयाः च सन्ति । विधेयकं जोखिमाधारितशासनपद्धत्या आधारितम् अस्ति, परन्तु यूरोपीयसङ्घस्य चीनस्य च मध्ये "जोखिमस्य" अवगमने परिभाषायां च केचन भेदाः सन्ति विदेशं गच्छन्तीनां चीनीयकम्पनीनां न केवलं संस्थागत-अनुपालनस्य, अपितु मूल्यादिषु संज्ञानात्मकस्तरस्य कतिपयानां समायोजनानां संतुलनानाञ्च सामना कर्तव्यः भवति ।

चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः कृत्रिम-बुद्धि-संस्थायाः कृत्रिम-बुद्धि-शासनस्य वरिष्ठ-निदेशकः हू नायिंगःसः अवदत् यत् विधेयकस्य प्रभावात् अनन्तरं चीनीयविदेशीयकम्पनीनां सम्मुखीभवन्ति आव्हानानि एकतः यूरोपीयसङ्घस्य मानकैः सह सङ्गतिं कर्तुं स्वव्यापारस्य अनुपालनव्यवस्थानां च आन्तरिकरूपेण समायोजनं कर्तुं, अपरतः च विभिन्नदेशानां मध्ये नियमानाम् सन्तुलनं कर्तुं च तथा न्यायक्षेत्राणि बाह्यरूपेण।

केचन जनाः चिन्तिताः सन्ति यत् नियमानाम्, प्रतिबन्धानां च कठिनतायाः कारणात् एतत् विधेयकं प्रौद्योगिकी-नवीनीकरणं निरुद्धं कर्तुं शक्नोति, विशेषतः स्टार्ट-अप-संस्थानां, उच्च-जोखिम-कृत्रिम-बुद्धि-प्रणाली-आपूर्तिकानां च उपरि अधिकं दबावं जनयति |. परन्तु केचन विश्लेषकाः मन्यन्ते यत् यथा यथा अनुपालनव्यवस्था सुधरति तथा तथा दीर्घकालं यावत् प्रौद्योगिकी नवीनतायाः माध्यमेन अनुपालनव्ययस्य न्यूनीकरणाय कम्पनीभ्यः प्रेरणादास्यति तथा च कृत्रिमबुद्धि-उद्योगस्य मानकीकृतविकासं प्रवर्धयिष्यति

अस्मिन् विषये फाङ्ग यू इत्यनेन उक्तं यत् विधेयकं स्वयं केवलं साधनम् एव, भिन्न-भिन्न-कम्पनीनां भिन्नाः अनुपालन-मानकाः सन्ति, येषां सर्वथा सामान्यीकरणं कर्तुं न शक्यते । परन्तु यदि उच्च-जोखिम-स्तरस्य अत्यधिकाः कम्पनयः अथवा श्रेणीः समाविष्टाः भवन्ति तर्हि तत् निगम-नवीनीकरणं किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति ।

स्तम्भ सम्पादकः: Qin Hong पाठ सम्पादकः: Song Hui शीर्षकं चित्रं च स्रोतः: Tuchong चित्रसम्पादकः: Xu Jiamin

स्रोतः लेखकः गुओशी एक्स्प्रेस्