समाचारं

एण्ड्रॉयड् विकासकानां सॉफ्टवेयर-जोखिमं न्यूनीकर्तुं साहाय्यं कर्तुं गूगलः एप्लिकेशन-सुरक्षा-ज्ञान-आधारं प्रारभते

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् गूगलेन अद्यैव एण्ड्रॉयड् विकासकानां कृते "Android Application Security Knowledge Base (AAKB)" इति प्रारम्भः कृतः, यत्र विकासकानां अधिकसुरक्षितानां अनुप्रयोगानाम् निर्माणे सहायता भवति इति दावान् कृतः


ज्ञायते यत् प्रासंगिकज्ञानकोशे मुख्यतया विविधाः सुरक्षामार्गदर्शिकाः लेखाः सन्ति इति गूगलस्य दावाः सन्ति यत् एते लेखाः निरन्तरं अद्यतनाः भविष्यन्ति।उद्योगे नवीनतमसुरक्षाधमकीनां प्रौद्योगिकीप्रवृत्तीनां च आधारेण नवीनतमसामग्रीम् निरन्तरं योजयन्तु . विकासकाः नवीनतमसुरक्षामार्गदर्शिकाः मरम्मतसूचनानि च प्राप्तुं शक्नुवन्ति, विकासप्रक्रियायाः प्रारम्भे एव दुर्बलतानां आविष्कारं कृत्वा निवारयितुं शक्नुवन्ति, समग्रस्य उत्पादस्य सुरक्षायां गुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति

IT House इत्यनेन अवलोकितं यत् पाठकाः प्रत्यक्षतया ज्ञानकोशे लेखाः द्रष्टुं शक्नुवन्ति (प्रवेशलेखस्य आवश्यकता नास्ति) लेखसामग्रीविषये टिप्पणीं त्यक्तुं च शक्नुवन्ति (प्रवेशलेखस्य आवश्यकता अस्ति)। गूगलेन उक्तं यत् ते मार्गदर्शिकानां लेखनार्थं "स्पष्टं सिद्धं च" पद्धतिं उपयुञ्जते एतानि मार्गदर्शिकानि OWASP MASVS मानकस्य अनुसरणं कुर्वन्ति इति दावान् कुर्वन्ति तथा च Microsoft इत्यादिभिः प्रौद्योगिकीसाझेदारैः संयुक्तरूपेण समीक्षा कृता यत् सामग्री उद्योग-मानकमार्गदर्शनं दातुं शक्नोति इति सुनिश्चितं भवति विकासकाः अवगन्तुं शक्नुवन्ति/ स्वस्य अनुप्रयोगेषु सम्भाव्यसुरक्षाजोखिमान् निवारयितुं शक्नुवन्ति।

गूगलेन इदमपि उल्लेखितम् यत् एण्ड्रॉयड् स्टूडियो इत्यस्य अन्तःनिर्मित-सङ्केत-परीक्षण-कार्य्ये (Lint Checks) अपि प्रासंगिकाः मार्गदर्शिकाः समाविष्टाः सन्ति यदा विकासकाः अनुप्रयोगाः निर्मान्ति तदा IDE इत्यस्य कोड-परीक्षण-कार्यं प्रासंगिकान् AAKB-लेखान् प्रदातुं शक्नोति यत् विकासकानां कृते तत्क्षणमेव कोड-परीक्षां न्यूनीकर्तुं शक्नोति